Articles by alphabetic order
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z
 Ā Ī Ñ Ś Ū Ö Ō
1 2 3 4 5 6 7 8 9 0


Devadaha Suttaṃ

From Tibetan Buddhist Encyclopedia
Jump to navigation Jump to search
IMG 3045.jpg
Meditat.jpg
Convent-prayer-8013.jpg
011 iddhi.jpg
Mind-Map.jpg
Oppdelaney.jpg
A9ed4a7 M.jpg
1nn.jpg
Guru-1a1.jpg
D Bahai.jpg
Nagayon Paya.JPG

Saɱyutta Nikāya:
III. Khandhā Vagga:
22: Khandhāsaɱyutta
Sutta 2
Devadaha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the 1975 Pali Text Society Saŋyutta-Nikaya, edited by M. Leon Feer



[1] Evaṃ me sutaṃ:||
Ekaṃ samayaṃ Bhagavā Sakkesu viharati devadahaṃ nāma Sakkānaṃ nigamo.|| ||

Atha kho sambahulā pacchābhumagamikā bhikkhū yena Bhagavā ten'upasaŋkamiṃsu.||
Upasaŋkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdiṃsu.|| ||

Ekam antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ:||
icchāma mayaṃ bhante,||
pacchābhumaṃ janapadaṃ gantuṃ.|| ||

Pacchābhume janapade nivāsaṃ kappetunti.|| ||

Apalokito pana vo bhikkhave,||
Sāriputtoti?|| ||

'Na kho no bhante,||
apalokito āyasmā Sāriputto'ti apaloketha bhikkhave,||
Sāriputtaṃ.|| ||

Paṇḍito bhikkhū anuggāhako sabrahmacārīnanti.|| ||

[006] evaṃ bhante' ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Tena kho pana samayena āyasmā Sāriputto Bhagavato avidūre aññatarasmiṃ e'agalagumbe* nisinno hoti.|| ||

Atha kho te bhikkhū Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yenāyasmā Sāriputto ten'upasaŋkamiṃsu.|| ||

Upasaŋkamitvā āyasmatā Sāriputtena saddhiṃ sammodiṃsu.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekam antaṃ nisīdiṃsu.|| ||

Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ Sāriputtaṃ etad avocuṃ: "icchāma mayaṃ āvuso Sāriputta,||
pacchābhumaṃ janapadaṃ gantuṃ,||
pacchābhume janapade nivāsaṃ kappetunti.|| ||

Apalokito no satthā" ti.|| ||

Santi hāvuso,||
nānāverajjagataṃ bhikkhuṃ pañhaṃ pucchitāro khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi,||
gahapatipaṇḍitāpi,||
samaṇapaṇḍitāpi.|| ||

Paṇḍitā hāvuso,||
manussā vīmaṃsakā: 'kiṃvādī panāyasmantānaṃ satthā kimakkhāyīti?|| ||

Kacci vo āyasmantānaṃ dhammā sussutā suggahitā sumanasikatā sūpadhāritā suppaṭividdhā paññāya,yathā byākaramānāyasmanto vuttavādino c'eva Bhagavato assatha na ca Bhagavantaṃ abhūtena abbhācikkheyyātha,||
Dhammassa vānudhammaṃ vyākareyyātha.|| ||

Na ca koci sahadhammiko vādānuvādo2 gārayhaṃ ṭhānaṃ āgaccheyyāti?.|| ||

"Dūratopi kho mayaṃ,||
āvuso,||
āgaccheyyāma āyasmato Sāriputtassa santike etassa bhāsitassa atthamaññātuṃ,||
sādhu vatāyasmantaṃ ye va Sāriputtaṃ paṭibhātu etassa bhāsitassa attho" ti.|| ||

Tena hāvuso,||
suṇātha,||
sādhukaṃ manasi karotha,||
bhāsissāmīti.|| ||

Evam āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ,||
Sāriputto etad avoca: [007] Santi hāvuso,||
nānāverajjagataṃ bhikkhuṃ pañhaṃ pucchitāro khattiyapaṇḍitāpi buhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi paṇḍitā hāvuso,||
manussā vīmaṃsakā: "kiṃvādī panāyasmantānaṃ satthā kimakkhāyī'ti. Evaṃ puṭṭhā tumhe āvuso evaṃ byākareyyātha: 'chandarāgavinayakkhāyī kho no āvuso,||
satthā'ti. Evaṃ byākatepi kho āvuso,||
assuyeva3 uttariṃ pañhaṃ pucchitāro khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi paṇḍitā hāvuso,||
manussā vīmaṃsakā: "kismiṃ panāyasmantānaṃ chandarāgavinayakkhāyī satthā" ti.|| ||

Evaṃ puṭṭhā tumhe āvuso,||
evaṃ byākareyyātha: "rūpe kho āvuso,||
chandarāgavinayakkhāyī satthā,||
vedanāya chandarāgavinayakkhāyī satthā,||
saññāya chandarāgavinayakkhāyī satthā,||
saṃkhāresu chandarāgavinayakkhāyī satthā,||
viññāṇe chandarāgavinayakkhāyī satthā" ti. Evaṃ byākatepi kho āvuso,||
assuyeva1 uttariṃ pañhaṃ pucchitāro khattiyapaṇḍitāpi brāhmaṇapaṇaḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi.|| ||

Paṇḍitā hāvuso,||
manussā vīmaṃsakā: kiṃ "panāyasmantānaṃ ādīnavaṃ disvā rūpe chandarāgavinayakkhāyī satthā,||
vedanāya chandarāgavinayakkhāyī satthā,||
saññāya chandarāgavinayakkhāyī satthā,||
saṃkhāresu chandarāgavinayakkhāyī satthā,||
viññāṇe chandarāga vinayakkhāyī satthāti".|| ||

Evaṃ puṭṭhā tumhe āvuso,||
evaṃ byākareyyātha:||
"rūpe kho āvuso,||
avigatarāgassa avigatachandassa avigatapemassa avigatapipāsassa avigatataṇhassa tassa rūpassa vipariṇām-aññathā-bhāvā uppajjanti soka-parideva-dukkha-domanass'-upāyāsā,||
vedanāya kho āvuso,||
avigatarāgassa avigatachandassa avigatapemassa avigatapipāsassa avigatataṇhassa tassa vedanāya vipariṇām-aññathā-bhāvā uppajjanti soka-parideva-dukkha-domanass'-upāyāsā,||
saññāya kho āvuso,||
avigatarāgassa avigatachandassa avigatapemassa avigatapipāsassa avigatataṇhassa tassa saññāya vipariṇām-aññathā-bhāvā uppajjanti soka-parideva-dukkha-domanass'-upāyāsā,||
saṃkhāresu avigatarāgassa avigatachandassa avigatapemassa avigatapipāsassa Avigatapari'āhassa tesaṃ saṃkhārānaṃ vipariṇām-aññathā-bhāvā uppajjanti soka-parideva-dukkha-domanass'-upāyāsā.|| ||

Viññāṇe avigatarāgassa avigatachandassa avigatapemassa avigatapipāsassa avigatapari'āhassa avigatataṇhassa tassa viññāṇassa vipariṇām-aññathā-bhāvā uppajjanti soka-parideva-dukkha-domanass'-upāyāsā.|| ||

Idaṃ kho no āvuso,||
ādīnavaṃ disvā rūpe chandarāgavinayakkhāyī satthā.|| ||

Vedanāya chandarāgavinayakkhāyī satthā,||
saññāya chandarāgavinayakkhāyī satthā,||
saṃkhāresu chandarāgavinayakkhāyī satthā,||
viññāṇe chandarāgavinayakkhāyī satthā" ti.|| ||

[008] evaṃ khyākatepi kho āvuso,||
assuyeva1 uttariṃ pañhaṃ pucchitāro khattiyapaṇḍitāpi brāhmaṇapaṇaḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi.|| ||

Paṇḍitā hāvuso,||
manussā vīmaṃsakā:||
kimpanāyasmantānaṃ ānisaṃsaṃ disvā rūpe chandarāvinayakkhāyī satthā,||
vedanāya chandarāgavinayakkhāyī satthā,||
saññāya chandarāgavinayakkhāyī satthā,||
saṃkhāresu chandarāgavinayakkhāyī satthā,||
viññāṇe chandarāgavinayakkhāyī satthāti"' Evaṃ puṭṭhā tumhe āvuso,||
evaṃ khyākareyyātha:||
"rūpe kho āvuso,||
vigatarāgassa vigatachandassa vigatapemassa vigatapipāsassa vigatapari'āhassa vigatataṇhassa tassa rūpassa vipariṇām-aññathā-bhāvā nūppajjanti soka-parideva-dukkha-domanass'-upāyāsā.|| ||

Vedanāya vigatarāgassa vigatachandassa vigatapipāsassa vigatapari'āhassa vigatataṇhassa tassā vedanāya vipariṇām-aññathā-bhāvā nūpajjanti soka-parideva-dukkha-domanass'-upāyāsā.|| ||

Saññāya vigatarāgassa vigatachandassa vigatapipāsassa vigatapari'āhassa vigatataṇhassa tassā saññāya vipariṇām-aññathā-bhāvā nūppajjanti soka-parideva-dukkha-domanass'-upāyāsā.|| ||

Saṃkhāresu vigatarāgssa vigatachandassa vigatapemassa vigatapipāsassa vigatapari'āhassa vigatataṇhassa tesaṃ saṃkhārānaṃ vipariṇām-aññathā-bhāvā nūppajjanti soka-parideva-dukkha-domanass'-upāyāsā.|| ||

Viññāṇe vigatarāgassa vigatachandassa vigatapemassa vigatapipāsassa vigatapari'āhassa vigatataṇhassa tassa viññāṇassa vipariṇāmaññāthābhāvā nūppajjanti.|| ||

Sokaparidevadukkhadomanassupāyāsā.|| ||

Idaṃ kho no āvuso ānisaṃsaṃ disvā rūpe chandarāgavinayakkhāyī satthā vedanāya chandarāgavinayakkhāyī satthā,||
vedanāya chandarāgavinayakkhāyī satthā,||
saññāya chandarāgavinayakkhāyī satthā,||
saṃkhāresu chandarāgavinayakkhāyī satthā,||
viññāṇe chandarāgavinayakkhāyī satthāti.|| ||

Akusale cāvuso,||
dhamme upasampajja viharato diṭṭhe c'eva dhamme sukho vihāro abhavissa avighāto anupāyāso apariḷāho kāyassa ca bhedā param maraṇā sugati pāṭikaŋkhā,||
nayidaṃ Bhagavā akusalānaṃ dhammānaṃ pahānaṃ vaṇṇeyya.|| ||

Yasmā ca kho āvuso.|| ||

Akusale dhamme upasampajja viharato diṭṭh'eva dhamme dukkho vihāro savighāto saupāyāso sapariḷāho,||
kāyassa ca bhedā param maraṇā duggati pāṭikaŋkhā,||
tasmā Bhagavā akusalānaṃ dhammānaṃ pahānaṃ vaṇṇeti.|| ||

Kusale cāvuso,||
dhamme upasampajja viharato diṭṭhe c'eva dhamme dukkho vihāro abhavissa savighāto saupayāso [009] sapariḷāho kāyassa ca bhedā param maraṇā duggati pāṭikaŋkhā,||
nayidaṃ1 Bhagavā kusalānaṃ dhammānaṃ upasampadaṃ vaṇṇeyya,||
yasmā ca kho āvuso,||
kusale dhamme upasampajja viharato diṭṭhe c'eva dhamme sukho vihāro avighāto anupāyāso apariḷāho,||
kāyassa ca bhedā param maraṇā sugati pāṭikaŋkhā,||
tasmā Bhagavā kusalānaṃ dhammānaṃ upasampadaṃ vaṇṇetīti.|| ||

Idam avocāyasmā Sāriputto.|| ||

Attamanā te bhikkhū āyasmato Sāriputtassa bhāsitaṃ abhinandun ti.|| ||

Source

obo.genaud.net