Articles by alphabetic order
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z
 Ā Ī Ñ Ś Ū Ö Ō
1 2 3 4 5 6 7 8 9 0


Khandha Suttaṃ

From Tibetan Buddhist Encyclopedia
Jump to navigation Jump to search
Shery809403y.jpg
Nlighten.jpg
Amitabha-3.jpg
Rotaalia-stuupad.JPG
Efault.jpg
Sagg-450.jpg

Saɱyutta Nikāya:
III. Khandhā Vagga:
22: Khandhāsaɱyutta
1. Mūlapaññāsa
V. Attadīpa-vagga
Sutta 48
Khandha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the 1975 Pali Text Society Saŋyutta-Nikaya, edited by M. Leon Feer



[1] Sāvatthiyaṃ:|| ||

Pañca ca bhikkhave,||
khandhe desissāmi,||
pañcupādānakkhandhe ca: taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmīti evaṃ bhante' ti kho te bhikkhū Bhagavato paccassosuṃ: Bhagavā etad avoca.|| ||

Katame ca bhikkhave,||
pañcakkhandhā: yaṃ kiñci bhikkhave,||
rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā khahiddhā vā,||
oḷārikaṃ vā sukhumaṃ vā,||
hīnaṃ vā paṇītaṃ vā,||
yaṃ dūre santike vā,||
ayaṃ vuccati rūpakkhandho.|| ||

Yā kāci vedanā atītānāgatapaccuppannā,||
ajjhattaṃ vā khahiddhā vā,oḷārikaṃ vā sukhumaṃ vā,||
hīnaṃ vā paṇītaṃ vā,||
yaṃ dūre santike vā,||
ayaṃ vuccati vedanakkhandho.|| ||

Yā kāci saññā atītānāgatapaccuppannā,||
ajjhattaṃ vā khahiddhā vā,||
oḷārikaṃ vā sukhumaṃ vā,||
hīnaṃ vā paṇītaṃ vā,||
yaṃ dūre santike vā,||
ayaṃ vuccati saññākkhandho.|| ||

Ye keci saṃkhārā atītānāgatapaccuppannā,||
ajjhattaṃ vā khahiddhā vā,||
oḷārikaṃ vā sukhumaṃ vā,||
hīnaṃ vā paṇītaṃ vā,||
yaṃ dūre santike vā,||
ayaṃ vuccati saŋkhārakkhandho.|| ||

Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ,||
ajjhattaṃ vā khahiddhā vā,oḷārikaṃ vā sukhumaṃ vā,||
hīnaṃ vā paṇītaṃ vā,||
yaṃ dūre santike vā,||
ayaṃ vuccati viññāṇakkhandho.|| ||

Ime vuccanti bhikkhave,||
pañcakkhandhā.|| ||

Katame ca bhikkhave,||
pañcakkhandhā: yaṃ kiñci bhikkhave,||
rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā,||
oḷārikaṃ vā sukhumaṃ vā,||
hīnaṃ vā paṇītaṃ vā,||
yaṃ dūre santike vā,||
sāsavaṃ upādānīyaṃ,||
ayaṃ vuccati rūpūpādānakkhandho.|| ||

Yā kāci vedanā atītānāgatapaccuppannā,||
ajjhattaṃ vā khahiddhā vā,||
oḷārikaṃ vā sukhumaṃ vā,||
hīnaṃ vā paṇītaṃ vā,||
yaṃ dūre santike vā,||
sāsavaṃ upādāniyaṃ,||
ayaṃ vuccati vedanūpādānakkhadho.|| ||

Yā kāci saññā atītānāgatapaccuppannā,||
ajjhattaṃ vā khahiddhā vā,||
oḷārikaṃ vā sukhumaṃ vā,||
hīnaṃ vā paṇītaṃ vā,||
yaṃ dūre santike vā,||
sāsavaṃ upādāniyaṃ ayaṃ vuccati saññūpādānakkhadho.|| ||

Ye keci saṃkhārā atītānāgatapaccuppannā,||
ajjhattaṃ vā khahiddhā vā,||
oḷārikaṃ vā sukhumaṃ vā,||
hīnaṃ vā paṇītaṃ vā,||
yaṃ dūre santike vā,||
sāsavaṃ upādāniyaṃ ayaṃ vuccati saŋkhārūpādānakkhandho.|| ||

[048] yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ,||
ajjhattaṃ vā khahiddhā vā,||
oḷārikaṃ vā sukhumaṃ vā,||
hīnaṃ vā paṇītaṃ vā,||
yaṃ dūre santike vā,||
sāsavaṃ upādāniyaṃ ayaṃ vuccati viññāṇūpādānakkhandho.|| ||

Ime vuccanti bhikkhave,||
pañcupādānakkhandhāti.|| ||


Source

obo.genaud.net