Articles by alphabetic order
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z
 Ā Ī Ñ Ś Ū Ö Ō
1 2 3 4 5 6 7 8 9 0


Nakulapitā Suttaṃ

From Tibetan Buddhist Encyclopedia
Jump to navigation Jump to search
Asambhava2.jpg
Mplu-zu-lai.jpg
Ratnasambhava442.jpg
Bardoo14 3.jpg
11h078.jpg

Saɱyutta Nikāya:
III. Khandhā Vagga:
22: Khandhāsaɱyutta
Namo tassa Bhagavato arahato Sammā-sambuddhassa
Sutta 1
Nakulapitā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the 1975 Pali Text Society Saŋyutta-Nikaya, edited by M. Leon Feer



[1] Evaṃ me sutaṃ:||
Ekaṃ samayaṃ Bhagavā bhaggesu viharati suṃsumāragire1 bhesakalāvane Migadāye|| ||

[2] Atha kho Nakulapitā gahapati yena Bhagavā ten'upasaŋkami||
Upasaŋkamitvā Bhagavantaṃ abhivādetvā ekaekam antaṃ nisīdi|| ||

[3] Ekamantaṃ nisinno kho Nakulapitā gahapati Bhagavantaṃ etad avoca||
"Aham asmi bhante, jiṇṇo vuddho mahallako addhagato vayo anuppatto āturakāyo abhikkhaṇātaŋko||
aniccadassāvī kho panāhaṃ bhante, Bhagavato manobhāvanīyānañ ca bhikkhūnaṃ||
Ovadatu maṃ bhante Bhagavā, anusāsatu maṃ bhante Bhagavā, yaṃ mama assa dīgha-rattaṃ hitāya sukhāyā" ti|| ||

[4] "Evam etaṃ gahapati, evam etaṃ gahapati, āturo te gahapati, kāyo aṇḍabhūto pariyonaddho||
Yo hi gahapati. Imaṃ kāyaṃ pariharanto muhuttampi ārogyaṃ paṭijāneyya, kimaññatra bālyā||
Tasmāt iha te gahapati, evaṃ sikkhitabbaṃ:||
āturakāyassa me sato cittaṃ anāturaṃ bhavissatī ti||
Evaṃ hi te gahapati, sikkhitabban" ti.|| ||

[5] Atha kho Nakulapitā gahapati Bhagavato bhāsitaṃ [2] abhinanditvā anumoditvā uṭṭhāyāsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yenāyasmā Sāriputto ten'upasaŋkami.||
Upasaŋkamitvā āyasmantaṃ Sāriputtaṃ abhivādetvā ekam antaṃ nisīdi.|| ||

[6] Ekam antaṃ nisinnaṃ kho Nakulapitaraṃ gahapatiṃ āyasmā Sāriputto etada voca:||
"Vippasannāni kho te gahapati, indriyāni, parisuddho mukhavaṇṇo pariyodāto,||
alattha no ajja Bhagavato sammukhā dhammiṃ kathaṃ savaṇāyā" ti.|| ||

Kiṃ hi no siyā bhante, idānāhaṃ bhante, Bhagavatā dhammiyā kathāya amatena abhisitto ti.|| ||

"Yathā kathaṃ pana tvaṃ gahapati, Bhagavatā dhammiyā kathāya amatena abhisitto?" ti|| ||

[7] "Idhāhaṃ bhante, yena Bhagavā ten'upasaŋkamiṃ.||
Upasaŋkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdiṃ.||
Ekam antaṃ nisinno kho'haṃ bhante, Bhagavantaṃ etad avocaṃ:||

Aham asmi bhante, jiṇṇo vuddho mahallako addhagato vayo anuppatto āturakāyo abhikkhaṇātaŋko||
aniccadassāvī panāhaṃ bhante, Bhagavato manobhāvanīyānañ ca bhikkhūnaṃ.||
Ovadatu maṃ bhante Bhagavā, anusāsatu maṃ bhante Bhagavā, yaṃ mama assa dīgha-rattaṃ hitāya sukhāyā ti.|| ||

Evaṃ vutte maṃ bhante Bhagavā etada voca:||
"Evam etaṃ gahapati, evam etaṃ gahapati,||
Āturo ha'yaṃ gahapati, kāyo aṇḍabhūto pariyonaddho.||
Yo hi gahapati, imaṃ kāyaṃ pariharanto muhuttam pi ārogyaṃ paṭijāneyya, kim aññatra bālyā.||
Tasmāt iha te gahapati, evaṃ sikkhitabbaṃ:||
āturakāyassa me sato cittaṃ anāturaṃ bhavissatī ti.||
Evaṃ hi te gahapati, sikkhitabban ti.|| ||

Evaṃ khvāhaṃ bhante, Bhagavatā dhammiyā kathāya amatena abhisitto" ti.|| ||

[8] "Na hi pana taṃ gahapati, paṭibhāsi Bhagavantaṃ uttariṃ paṭipucchituṃ:||
Kittāvatā nu kho bhante, āturakāyo c'eva hoti āturacitto ca?||
Kittāvatā ca pana āturakāyo hi kho hoti, no ca āturacitto ti?"|| ||

[3] [9] Dūrato pi kho mayaṃ bhante, āgaccheyyāma āyasmato Sāriputtassa santike etassa bhāsitassa attham aññātuṃ.||
Sādhu vatāyasmantaṃ yeva Sāriputtaṃ paṭibhātu etassa bhāsitassa attho ti.|| ||

[10] "Tena hi gahapati, suṇāhi sādhukaṃ manasi karohi, bhāsissāmīti"|| ||

'Evaṃ bhante ' ti.kho Nakulapitā gahapati āyasmato Sāriputtassa paccassosi.|| ||

[11] Āyasmā Sāriputto etad avoca:|| ||

Kathañ ca gahapati, āturakāyo c'eva hoti āturacitto ca:|| ||

[12] Idha gahapati, assutavā puthujjano ariyānaṃ adassāvī ariya-Dhammassa akovido ariya-Dhamme avinīto, sappurisānaṃ adassāvī sappurisa-Dhammassa akovido sappurisa-Dhamme avinīto, rūpaṃ attato samanupassati,||
Rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. 'Ahaṃ rūpaṃ mama rūpan ti pariyuṭṭhaṭṭhāyī hoti.||
Tassa 'Ahaṃ rūpaṃ, mama rūpan ti pariyuṭṭhaṭṭhāyino taṃ rūpaṃ pariṇamati, aññathā hoti.||
Tassa rūpa-vipariṇām-aññathā-bhāvā uppajjanti soka-parideva-dukkha-domanass'-upāyāsā.|| ||

[13] Vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā attānaṃ. 'Ahaṃ vedanā, mama vedanā ti pariyuṭṭhaṭṭhāyi hoti.||
Tassa 'Ahaṃ vedanā, mama vedanā ti pariyuṭṭhaṭṭhāyino sā vedanā vipariṇamati, aññathā hoti.||
Tassa vedanā-vipariṇām-aññathā-bhāvā uppajjanti soka-parideva-dukkha-domanass'-upāyāsā.|| ||

[14] Saññaṃ attato samanupassati, saññāvantaṃ vā attānaṃ, attani vā saññaṃ, saññāya vā attānaṃ. 'Ahaṃ saññā, mama saññā ti pariyuṭṭhaṭṭhāyi hoti.||
Tassa 'Ahaṃ saññā, mama saññā ti pariyuṭṭhaṭṭhāyino sā saññā vipariṇamati, aññathā hoti.||
Tassa saññā-vipariṇām-aññathā-bhāvā uppajjanti sokaparidevadukkhamenassupāyāsā.|| ||

[15] Saŋkhāre attato samanupassati, saṃkhāravantaṃ vā attānaṃ, attani vā saṃkhāre, saṃkhāresu vā attānaṃ. 'Ahaṃ saṃkhārā, mama saŋkhārā ti pariyuṭṭhaṭṭhāyī hoti.||
Tassa 'Ahaṃ saṃkhārā, mama saṃkhārā ti pariyuṭṭhaṭṭhāyino te saṃkhārā vipariṇamanti, aññathā honti.||
Tassa saṃkhāra- [4] vipariṇām-aññathā-bhāvā uppajjanti soka-parideva-dukkha-domanass'-upāyāsā.|| ||

[16.] Viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. 'Ahaṃ viññāṇaṃ, mama viññāṇan ti pariyuṭṭhaṭṭhāyī hoti.||
Tassa 'Ahaṃ viññāṇaṃ, mama viññāṇan ti pariyuṭṭhaṭṭhāyino taṃ viññāṇaṃ vipariṇamati, aññathā hoti.||
Tassa viññāṇam-vipariṇām-aññathā-bhāvā uppajjanti soka-parideva-dukkha-domanass'-upāyāsā.|| ||

[17] Evaṃ kho gahapati, āturakāyo c'eva hoti āturacitto ca.|| ||

[18] Kathañ ca gahapati, āturakāyo pi kho hoti, no ca āturacitto.|| ||

[19] Idha gahapati, Sutavā ariyasāvako ariyānaṃ dassāvī ariya-Dhammassa kovido ariya-Dhamme suvinīto, sappurisānaṃ dassāvī sappurisa-Dhammassa kovido sappurisa-Dhamme suvinīto na rūpaṃ attato samanupassati,||
Na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ. 'Ahaṃ rūpaṃ, mama rūpan ti na pariyuṭṭhaṭṭhāyī hoti.||
Tassa 'Ahaṃ rūpaṃ, mama rūpanti apariyuṭṭhaṭṭhāyino taṃ rūpaṃ vipariṇamati, aññathā hoti.||
Tassa rūpa-vipariṇām-aññathā-bhāvā nūppajjanti soka-parideva-dukkha-domanass'-upāyāsā.|| ||

[20] Na vedanaṃ attato samanupassati, na vedanāvantaṃ vā attānaṃ, na attani vā vedanaṃ, na vedanāya vā attānaṃ. 'Ahaṃ vedanā, mama vedanā ti na pariyuṭṭhaṭṭhāyī hoti.||
Tassa 'Ahaṃ vedanā, mama vedanāti apariyuṭṭhaṭṭhāyino sā vedanā vipariṇamati, aññathā hoti.||
Tassa vedanā-vipariṇāmaññāthābhāvā nūppajjanti soka-parideva-dukkha-domanass'-upāyāsā.|| ||

[21] Na saññaṃ attato samanupassati, na saññāvantaṃ vā attānaṃ, na attani vā saññaṃ, na saññāya vā attānaṃ. 'Ahaṃ saññā, mama saññā ti na pariyuṭṭhaṭṭhāyī hoti.||
Tassa 'Ahaṃ saññā mama saññāti apariyuṭṭhaṭṭhāyino sā saññā vipariṇamati, aññathā hoti.||
Tassa saññā-vipariṇām-aññathā-bhāvā nūppajjanti sokaparidevadukkhadomansasupāyāsā.|| ||

[5] [22] Na saŋkhāre attato samanupassati, na saṃkhāravantaṃ vā attānaṃ, na attani vā saṃkhāre, na saṃkhāresu vā attānaṃ. 'Ahaṃ saṃkhārā, mama saṃkhāra ti na pariyuṭṭhaṭṭhāyī hoti.||
Tassa 'Ahaṃ saṃkhārā, mama saṃkhārā ti apariyuṭṭhaṭṭhāyino te saṃkhārā vipariṇamanti, aññathā honti||
Tassa saṃkhāra-vipariṇām-aññathā-bhāvā nūppajjanti soka-parideva-dukkha-domanass'-upāyāsā.|| ||

[23] Na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ. 'Ahaṃ viññāṇaṃ, mama viññāṇan ti na pariyuṭṭhaṭṭhāyī hoti.|| Tassa 'Ahaṃ viññāṇaṃ, mama viññāṇan ti apariyuṭṭhaṭṭhāyino taṃ viññāṇaṃ vipariṇamati, aññathā hoti.|| Tassa viññāṇavipariṇām-aññathā-bhāvā nūppajjanti soka-parideva-dukkha-domanass'-upāyāsā.|| ||

[24] Evaṃ kho gahapati, āturakāyo hoti, no ca āturacitto ti.|| ||

Idam avoca āyasmā Sāriputto||
attamano Nakulapitā gahapati āyasmato Sāriputtassa bhāsitaṃ abhinandī' ti.|| ||

Source

obo.genaud.net