Articles by alphabetic order
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z
 Ā Ī Ñ Ś Ū Ö Ō
1 2 3 4 5 6 7 8 9 0


Nilakantha Dharani in Sanskrit 大華嚴寺釋隆嚴持梵文大悲咒 Master Longyen chants the Nīlakantha Dhāranī in Sanskrit

From Tibetan Buddhist Encyclopedia
Jump to navigation Jump to search
IMvv.JPG
Snhv.jpg
Thhnks.jpg

大華嚴寺釋隆嚴持梵文大悲咒

Master Longyen chants the Nīlakantha Dhāranī in Sanskrit. Commonly known as the Great Compassion Mantra, this Dharani can work miracles. Master Sea Cloud recommends that everyone chants this mantra 10,800 within 2 months.

This mantra is 105 sec. long. If you wish to complete 10,800 within 2 months, you need to chant 180x per day or devote 315 minutes, i.e. 5 hrs 20 minutes each day. Plan your practice wisely and you will make it.

Master Sea Cloud recommends 54,000 times up to 108,000 times per year for advanced learners.

नीलकण्ठ धारनी
namo ratnatrayāya namah ārya avalokiteśvarāya
नमो रत्नत्रयाय नमह् अर्य अवलोकितेश्वराय
bodhisattvāya mahāsatvāya mahākārunikāya
बोधिसत्त्वाय महासत्वाय महाकारुनिकाय
oṃ sarvarabhaya sudhanadasye namaskrtvā imam
ॐ सर्वरभय सुधनदस्ये नमस्क्र्त्वा इमम्
āryāvalokiteśvara raṃdhava namo narakindi.
आर्यावलोकितेश्वर रंधव नमो नरकिन्दि।
hrih mahāvadhasama sarva athadu śubhuṃ ajeyaṃ.
ह्रिह् महावधसम सर्व अथदु शुभुं अजेयं।
sarva satya nama, vastya namo vāka, mārga dātuh.
सर्व सत्य नम वस्त्य नमो वाक मार्ग दातुह्।
tadyathā oṃ avaloki locate karate, e hrih
तद्यथा ॐ अवलोकि लोचते करते ए ह्रिह्
mahābodhisattva. sarva sarva, mala mala, mahima hṛdayam,
महाबोधिसत्त्व। सर्व सर्व मल मल महिम हृदयम्
kuru kuru karmuṃ, dhuru dhuru vijayate mahāvijayate,
कुरु कुरु कर्मुं धुरु धुरु विजयते महाविजयते
dhara dhara dhirīniśvarāya, cala cala, mama vimala muktele,
धर धर धिरीनिश्वराय चल चल मम विमल मुक्तेले
ehi ehi, śina śina, āraṣaṃ pracali viṣa viṣaṃ prāśaya.
एहि एहि शिन शिन आरषं प्रचलि विष विषं प्राशय |
huru huru mara hulu hulu hrih
हुरु हुरु मर हुलु हुलु ह्रिह्
sara sara siri siri suru suru bodhiya bodhiya
सर सर सिरि सिरि सुरु सुरु बोधिय बोधिय
bodhaya bodhaya. maitriya nārakindi
बोधय बोधय । मैत्रिय नारकिन्दि
dharṣinina bhayamāna svāhā siddhāya svāhā
धर्षिनिन भयमान स्वाहा सिद्धाय स्वाहा
mahāsiddhāy svāhā siddhayogeśvarāya svāhā
महासिद्धाय् स्वाहा सिद्धयोगेश्वराय स्वाहा
narakindi svāhā māraṇara svāhā
नरकिन्दि स्वाहा मारणर स्वाहा
śira saṃha mukhāya svāhā sarva mahā asiddhāya svāhā
शिर संह मुखाय स्वाहा सर्व महा असिद्धाय स्वाहा
cakra asiddhāya svāhā padma hastrāya svāhā
चक्र असिद्धाय स्वाहा पद्म हस्त्राय स्वाहा
nārakindi vagalaya svāhā mavari śankharāya svāhā
नारकिन्दि वगलय स्वाहा मवरि शन्खराय स्वाहा
namaH ratnatrayāya namo āryavalokiteśvarāya svāhā
नमः रत्नत्रयाय नमो आर्यवलोकितेश्वराय स्वाहा
oṃ sidhayantu mantra padāya svāhā
ॐ सिधयन्तु मन्त्र पदाय स्वाहा

Written by Sakya Longyen

Source

huayen.wordpress.com