Articles by alphabetic order
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z
 Ā Ī Ñ Ś Ū Ö Ō
1 2 3 4 5 6 7 8 9 0


Paṭhama Upādāparitassanā Suttaṃ

From Tibetan Buddhist Encyclopedia
Jump to navigation Jump to search
Guru-Rinpoche-509.jpg
Ntain.jpg
TummoYoga.jpg
G-with-tiger.jpg
Amitabha78.jpg
Dsc 84571.jpg
211120.jpg
Atetibet.jpg
148408gjj.jpg
Ref2-2.jpg
Burjatti-tempel-vari.jpg

Saɱyutta Nikāya:
III. Khandhā Vagga:
22: Khandhāsaɱyutta
Sutta 7
Paṭhama Upādāparitassanā Suttaṃ (1)

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the 1975 Pali Text Society Saŋyutta-Nikaya, edited by M. Leon Feer



[1] Upādā paritassanañca vo bhikkhave,||
desissāmi anupādā aparitassanañca.|| ||

Taṃ suṇātha,||
sādhukaṃ manasikarotha bhāsissāmīti.|| ||

[016] evaṃ bhante' ti kho te bhikkhū Bhagavato paccassosuṃ,||
Bhagavā etad avoca:|| ||

Kathañ ca bhikkhave,||
upādāparitassanā hoti:|| ||

Idha, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariya-Dhammassa akovido ariya-Dhamme avinīto,||
sappurisānaṃ adassāvī sappurisa-Dhammassa akovido sappurisa-Dhamme avinīto.|| ||

Rūpaṃ attato samanupassati,||
rūpavantaṃ vā attānaṃ,||
attani vā rūpaṃ,||
rūpasmiṃ vā attānaṃ.|| ||

Tassa taṃ rūpaṃ vipariṇamati aññathā hoti.|| ||

Tassa rūpavipariṇām-aññathā-bhāvā rūpavipariṇāmānuparivatti viññāṇaṃ hoti.|| ||

Tassa rūpavipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti.|| ||

Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca.|| ||

Upādāya ca paritassati.|| ||

Vedanaṃ attato samanupassati.|| ||

Vedanāvantaṃ vā attānaṃ,||
attani vā vedanaṃ,||
vedanāya vā attānaṃ.|| ||

Tassa sā vedanā vipariṇamati,||
aññathā hoti,||
tassa vedanāvipariṇām-aññathā-bhāvā vedanāvipariṇāmānuparivatti viññāṇaṃ hoti.|| ||

Tassa vedanāvipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti.|| ||

Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca.|| ||

Upādāya ca paritassati.|| ||

Saññaṃ attato samanupassati.|| ||

Saññaṃ vā attānaṃ,||
attani vā saññaṃ,||
saññāya vā attānaṃ,||
tassa sā saññāya vipariṇamati,||
aññathā hoti,||
tassa saññāvipariṇām-aññathā-bhāvā saññāvipariṇāmānuparivatti viññāṇaṃ hoti.|| ||

Tassa saññāvipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti.|| ||

Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca.|| ||

Upādāya ca paritassati.|| ||

Saṃkhāre attato samanupassati,||
saṃkhāravantaṃ vā attānaṃ,||
attani vā saṃkhāre,||
saŋkhāresu vā attānaṃ.|| ||

Tassa te saṃkharā vipariṇamanti,||
aññathā honti.|| ||

Tassa saṃkhārānaṃ vipariṇām-aññathā-bhāvā saṃkhāravipariṇāmānuparivatti viññāṇaṃ hoti.|| ||

Tassa Saṃkhāravipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti.|| ||

Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca.|| ||

Upādāya ca paritassati.|| ||

Viññāṇaṃ attato samanupassati.|| ||

Viññāṇavantaṃ vā attānaṃ,||
attani vā viññāṇaṃ,||
viññāṇasmiṃ vā attānaṃ.|| ||

Tassa taṃ viññāṇaṃ vipariṇamati,||
aññathā hoti.|| ||

Tassa [017] viññāṇavipariṇām-aññathā-bhāvā viññāṇavipariṇāmānuparivatti viññāṇaṃ hoti.|| ||

Tassa Viññāṇa-vipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti.|| ||

Cetaso pariyādānā uttāsavā ca hoti,||
vighātavā ca,||
apekkhavā ca.|| ||

Upādāya ca paritassati.|| ||

Evaṃ kho bhikkhave,||
upādāparitassanā hoti.|| ||

Kathañ ca bhikkhave,||
anupādā aparitassanā hoti.|| ||

Idha, bhikkhave,||
Sutavā ariyasāvako ariyānaṃ dassāvī ariya-Dhammassa kovido ariya-Dhamme suvinīto,||
sappurisānaṃ dassāvī sappurisa-Dhammassa kovido sappurisa-Dhamme suvinīto.|| ||

Na rūpaṃ attato samanupassati,||
na rūpavantaṃ vā attānaṃ,||
na attani vā rūpaṃ,||
na rūpasmiṃ vā attānaṃ.|| ||

Tassa taṃ rūpaṃ vipariṇamati,||
aññathā hoti.|| ||

Tassa rūpavipariṇām-aññathā-bhāvā na rūpavipariṇāmānuparivatti viññāṇaṃ hoti.|| ||

Tassa rūpavipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ na pariyādāya tiṭṭhanti.|| ||

Cetaso apariyādānā na c'eva uttāsavā2 hoti na vighātavā na apekkhavā.|| ||

Anupādāya ca na paritassati.|| ||

Na vedanaṃ attato samanupassati,||
na vedanāvantaṃ vā attānaṃ,||
na attani vā vedanaṃ,||
na vedanāya vā attānaṃ.|| ||

Tassa sā vedanā vipariṇamati aññathā hoti.|| ||

Tassa vedanā vipariṇām-aññathā-bhāvā na vedanāvipariṇāmānuparivatti viññāṇaṃ hoti.|| ||

Tassa vedanā vipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ na pariyādāya tiṭṭhanti.|| ||

Cetaso apariyādānā na c'eva uttāsavā hoti na vighātavā na apekkhavā.|| ||

Anupādāya ca na paritassati.|| ||

Cetaso apariyādānā na c'eva uttāsavā hoti.|| ||

Na vighātavā,||
na apekkhavā,||
anupādāya ca na paritasasti.|| ||

Na saññaṃ attato samanupassati.|| ||

Na saññāvantaṃ vā attānaṃ,||
na attani vā saññaṃ,||
na saññāya vā attānaṃ.|| ||

Tassa sā saññā vipariṇamati aññathā hoti.|| ||

Tassa saññāvipariṇām-aññathā-bhāvā na saññāvipariṇāmānuparivatti viññāṇaṃ hoti.|| ||

Tassa Saññā-vipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ na pariyādāya tiṭṭhanti.|| ||

Cetaso apariyādānā na c'eva uttāsavā hoti na vighātavā na apekkhavā.|| ||

Anupādāya ca na paritassati. Cetaso apariyādānā na c'eva uttāsavā hoti na vighātavā,||
na apekkhavā.|| ||

Anupādāya ca na paritassati.|| ||

Na saŋkhāre attato samanussati,||
na saŋkhāravantaṃ vā attānaṃ,||
na attani vā saŋkhāre.|| ||

Na saŋkhāresu vā attānaṃ.|| ||

Tassa te saṃkhārā vipariṇamanti,||
aññathā honti.|| ||

Tassa saṃkhāravipariṇām-aññathā-bhāvā na saṃkhāravipariṇāmānuparivatti viññāṇaṃ hoti.|| ||

Tassa saṃkhāra vipariṇāmānuparivattijā [018] paritassanā dhammasamuppādā cittaṃ na pariyādāya tiṭṭhanti,||
cetaso apariyādānā na c'eva uttāsavā hoti na vighātavā na apekkhavā,||
anupādāya ca na parissati.|| ||

Na viññāṇaṃ attato samanupassati.|| ||

Na viññāṇavattaṃ,||
vā attanaṃ,||
na attanti vā viññāṇaṃ,||
na viññāṇasmiṃ vā attānaṃ,||
tassa taṃ viññāṇaṃ vipariṇamati,||
aññathā hoti tassa viññāṇa vipariṇām-aññathā-bhāvā na viññāṇavipariṇāmānuparivatti viññāṇaṃ hoti,||
tassa viññāṇaviparināmānuparivattijā paritassanā dhammasamuppādā cittaṃ na pariyādāya tiṭṭhanti,||
cetaso apariyādānā na c'eva uttāsavā hoti na vighātavā na apekkhavā anupādāya ca na paritassati.|| ||

Evaṃ kho bhikkhave,||
anupādā aparitassanā hotī ti.|| ||

Source

obo.genaud.net