Articles by alphabetic order
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z
 Ā Ī Ñ Ś Ū Ö Ō
1 2 3 4 5 6 7 8 9 0


Pariññā Suttaṃ

From Tibetan Buddhist Encyclopedia
Jump to navigation Jump to search
Slide pic2.jpg
Tibet-china 2030113c.jpg

Saɱyutta Nikāya:
III. Khandhā Vagga:
22: Khandhāsaɱyutta
Sutta 23
Pariññā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the 1975 Pali Text Society Saŋyutta-Nikaya, edited by M. Leon Feer



[1] Sāvatthiyaṃ:-|| ||

Pariññeyye ca bhikkhave dhamme desissāmi pariññañca,||
taṃ suṇātha sādhukaṃ manasikarotha bhāsissamiti.|| ||

Evaṃ bhante' ti kho te bhikkhu Bhagavato paccassosuṃ Bhagavā etad avoca|| ||

Katame ca bhikkhave pariññeyyā dhammā:|| ||

Rūpaṃ bhikkhave,||
pariññeyyo dhammo,||
vedanā pariññeyyo dhammo,||
saññā pariññeyyo dhammo,||
saṃkhārā pariññeyyo dhammo,||
viññāṇaṃ pariññeyyo dhammo ime vuccanti bhikkhave,||
pariññeyyā dhammā.|| ||

Katamā ca bhikkhave,||
pariññā:|| ||

Yo bhikkhave rāgakkhayo dosakkhayo mohakkhayo. Ayaṃ vuccati bhikkhave pariññāti.|| ||


Source

obo.genaud.net