Articles by alphabetic order
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z
 Ā Ī Ñ Ś Ū Ö Ō
1 2 3 4 5 6 7 8 9 0


Samanupassanā Suttaṃ

From Tibetan Buddhist Encyclopedia
Jump to navigation Jump to search
820084 n.jpg
H ghost1.jpg
Aval nous.jpg
0478.jpg

Saɱyutta Nikāya:
III. Khandhā Vagga:
22: Khandhāsaɱyutta
1. Mūlapaññāsa
V. Attadīpa-vagga
Sutta 47
Samanupassanā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the 1975 Pali Text Society Saŋyutta-Nikaya, edited by M. Leon Feer



[1][ati] Sāvatthiyaṃ:|| ||

Ye hi keci, bhikkhave, samaṇāvā brahmaṇā vā aneka-vihitaṃ attānaṃ samanupassamānā samanupassanti,||
sabbe te pañcupādānakkhandhe samanupassanti,||
etesaṃ vā aññataraṃ.|| ||

Katame pañca?|| ||

Idha, bhikkhave,||
assutavā puthujjano ariyānaṃ adassāvī ariya-Dhammassa akovido ariya-Dhamme avinīto,||
sappurisānaṃ adassāvī sappurisa-Dhammassa akovido sappurisa-Dhamme avinīto,||
rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attati vā rūpaṃ,||
rūpasmiṃ vā attānaṃ,|| ||

Idha, bhikkhave,||
assutavā puthujjano ariyānaṃ adassāvī ariya-Dhammassa akovido ariya-Dhamme avinīto,||
sappurisānaṃ adassāvī sappurisadhmam'assa akovido sappurisa-Dhamme avinīto,||
vedanaṃ attato samanupassati vedanāvantaṃ vā attānaṃ attati vā vedanaṃ,vedanasmiṃ vā attānaṃ,|| ||

Idha, bhikkhave,||
assutavā puthujjano ariyānaṃ adassāvī ariya-Dhammassa akovido ariya-Dhamme avinīto,||
sappurisānaṃ adassāvī sappurisa-Dhammassa akovido sappurisa-Dhamme avinīto,||
saññaṃ attato samanupassati saññāvantaṃ vā attānaṃ attani vā saññaṃ saññasmiṃ vā attānaṃ.|| ||

Idha, bhikkhave,||
assutavā puthujjano ariyānaṃ adassāvī ariya-Dhammassa akovido ariya-Dhamme avinīto,||
sappurisānaṃ adassāvī sappurisa-Dhammassa akovido sappurisa-Dhamme avinīto,||
saŋkhāre attato samanupassati saŋkharāvantaṃ vā attānaṃ attati vā saŋkhāraṃ,saŋkhārasmiṃ vā attānaṃ,|| ||

Idha, bhikkhave,||
assutavā puthujjano ariyānaṃ adassāvī ariya-Dhammassa akovido ariya-Dhamme avinīto,||
sappurisānaṃ adassāvī sappurisa-Dhammassa akovido sappurisa-Dhamme avinīto,||
viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attati vā viññāṇṃ viññāṇasmiṃ vā attānaṃ.|| ||

Iti ayañc'eva samanupassanā asmīti c'assa avigataṃ hoti.|| ||

Asmīti kho pana bhikkhave avigate,||
pañcannaṃ indriyānaṃ avakkanti hoti: cakkhunadriyassa sotindriyassa ghānindriyassa jivhindriyassa kāyindriyassa.|| ||

Atthi bhikkhave mano atthi dhammā,||
atthi avijjādhātu avijjāsamphassajena bhikkhave,||
vedayitena phuṭṭhassa assutavato puthujjanassa asmī' ti.issa hoti,||
ayamahamasmī' ti.issa hoti bhavissanti pi'ssa hoti,||
rūpī bhavissan' ti.issa hoti,||
arūpī bhavissan' ti.issa hoti.|| ||

Saññī bhavissan' ti.issa hoti,||
asañañī bhavissan' ti.issa hoti.|| ||

N'evasaññīnāsañañī bhavissan' ti.issa hoti.|| ||

[047] tiṭṭhanti kho pana bhikkhave,||
tattheva pañcindriyāni,||
athettha sutavato ariyasāvakassa avijjā pahīyati,||
vijjā uppajjati,||
tassa avijjāvirāgā vijjuppādā asmī' ti.issa na hoti.|| ||

Ayamaham asmi' ti.issa na hoti,||
bhavissan' ti.issa na hoti,||
na bhavissan' ti.issa na hoti,||
saññī bhavissan' ti.issa na hoti,||
asaññī bhavissan' ti.issa na hoti,||
n'eva-saññī-nāsaññi bhavissan' ti.pissa na hotī ti.|| ||


Source

obo.genaud.net