Articles by alphabetic order
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z
 Ā Ī Ñ Ś Ū Ö Ō
1 2 3 4 5 6 7 8 9 0


Upaya Suttaṃ

From Tibetan Buddhist Encyclopedia
Jump to navigation Jump to search
Gur42n.jpg
Hīnayāna-es.jpg
1.125891.jpg

Saɱyutta Nikāya:
III. Khandhā Vagga:
22: Khandhāsaɱyutta
2. Majjhima-paññāsa
V. Upāyavaggo
Sutta 53
Upaya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the 1975 Pali Text Society Saŋyutta-Nikaya, edited by M. Leon Feer



[1]Sāvatthiyaṃ:|| ||

3. Upayo bhikkhave,||
avimutto,||
anupayo vimutto.|| ||

Rūpūpayaṃ bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya,||
rūpārammaṇaṃ rūpappatiṭṭhaṃ nandūpasevanaṃ vuḍḍhiṃ virūḷahiṃ vepullaṃ āpajjeyya.|| ||

Saṃkhārūpayaṃ vā bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya,||
saṃkhārārammaṇaṃ saṃkhārappatiṭṭhaṃ nandūpasecanaṃ vuḍḍhiṃ virūḷahiṃ vepullaṃ āpajjeyya.|| ||

5. Yo bhikkhave evaṃ vadeyya:|| ||

Aham aññatra rūpā||
aññatra vedanāya||
aññatra saññāya||
aññatra saṃkhārehi||
viññāṇassa āgatiṃ vā||
gatiṃ vā||
cutiṃ vā||
uppattiṃ vā||
vuḍḍhiṃ vā||
virūḷhiṃ vā||
vepullaṃ vā||
paññāpessāmīti||
n'etaṃ ṭhānaṃ vijjati.|| ||

6. Rūpa dhātuyā ce bhikkhave,||
bhikkhuno rāgo pahīno hoti,||
rāgassa pahānā vocchijjatārammaṇaṃ,||
patiṭṭhā viññāṇassa na hoti.|| ||

7. Vedanāya dhātuyā ce bhikkhave,||
bhikkhuno rāgo pahīno hoti,||
rāgassa pahānā vocchijjatārammaṇaṃ,||
patiṭṭhā viññāṇassa na hoti.|| ||

8. Saññā dhātuyā ce bhikkhave,||
bhikkhuno rāgo pahīno hoti,||
rāgassa pahānā vocchijjatārammaṇaṃ,||
patiṭṭhā viññāṇassa na hoti.|| ||

9. Saṃkhāra dhātuyā ce bhikkhave,||
bhikkhuno rāgassa pahino hoti,||
rāgassa pahānā vocchijjatārammaṇaṃ,||
patiṭṭhā viññāṇassa na hoti.|| ||

10. Viññāṇa dhātuyā ce bhikkhave,||
bhikkhunā rāgo pahīno hoti,||
rāgassa pahānā vocchijjatārammaṇaṃ,||
patiṭṭhā viññāṇassa na hoti.|| ||

11. Tad appatiṭṭaṭhitaṃ||
viññāṇaṃ avirūḷhaṃ||
anabhisaŋ- [54] khārañ ca vimuttaṃ,||
vimuttattā ṭhitaṃ||
ṭhitattā santusitaṃ,||
santusitattā na paritassati||
aparitassaṃ paccattaññ eva parinibbāyati.|| ||

'Khīṇā jāti,||
vusitaṃ brahmacariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā'ti pajānātī ti.|| ||


Source

obo.genaud.net