Articles by alphabetic order
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z
 Ā Ī Ñ Ś Ū Ö Ō
1 2 3 4 5 6 7 8 9 0


Difference between revisions of "Tatiya Atītanāgata Suttaṃ (3)"

From Tibetan Buddhist Encyclopedia
Jump to navigation Jump to search
 
Line 10: Line 10:
 
[1] Sāvatthiniyaṃ-|| ||
 
[1] Sāvatthiniyaṃ-|| ||
  
Rūpaṃ bhikkhave,||
+
Rūpaṃ [[bhikkhave]],||
anattā atītānāgataṃ,||
+
[[anattā]] atītānāgataṃ,||
 
ko pana vādo paccuppannassa.|| ||
 
ko pana vādo paccuppannassa.|| ||
  
Evaṃ passaṃ bhikkhave,||
+
Evaṃ passaṃ [[bhikkhave]],||
Sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekho hoti,||
+
Sutavā [[ariyasāvako]] atītasmiṃ rūpasmiṃ anapekho hoti,||
 
anāgataṃ rūpaṃ nābhinandati,||
 
anāgataṃ rūpaṃ nābhinandati,||
paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||
+
paccuppannassa [[rūpassa]] nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||
  
Vedanā anattā atītānāgataṃ,||
+
[[Vedanā]] [[anattā]] atītānāgataṃ,||
 
ko pana vādo paccuppannassa.|| ||
 
ko pana vādo paccuppannassa.|| ||
  
Evaṃ Passaṃ bhikkhave,||
+
Evaṃ Passaṃ [[bhikkhave]],||
Sutavā ariyasāvako atītasmiṃ vedanasmiṃ anapekho hoti,||
+
Sutavā [[ariyasāvako]] atītasmiṃ vedanasmiṃ anapekho hoti,||
 
anāgataṃ vedanaṃ nābhinandati,||
 
anāgataṃ vedanaṃ nābhinandati,||
 
paccuppannassa vedanassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||
 
paccuppannassa vedanassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||
  
Saññā anattā atītānāgataṃ,||
+
[[Saññā]] [[anattā]] atītānāgataṃ,||
 
ko pana vādo paccuppannassa.|| ||
 
ko pana vādo paccuppannassa.|| ||
  
Evaṃ passaṃ bhikkhave,||
+
Evaṃ passaṃ [[bhikkhave]],||
Sutavā ariyasāvako atītasmiṃ saññasmiṃ anapekho hoti,||
+
Sutavā [[ariyasāvako]] atītasmiṃ saññasmiṃ anapekho hoti,||
 
anāgataṃ saññaṃ nābhinandati,||
 
anāgataṃ saññaṃ nābhinandati,||
 
paccuppannassa saññassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||
 
paccuppannassa saññassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||
  
Saṃkhārā anattā atītānāgataṃ,||
+
Saṃkhārā [[anattā]] atītānāgataṃ,||
 
ko pana vādo paccuppannassa.|| ||
 
ko pana vādo paccuppannassa.|| ||
  
Evaṃ passaṃ bhikkhave,||
+
Evaṃ passaṃ [[bhikkhave]],||
Sutavā ariyasāvako atītasmiṃ saŋkhārasmiṃ anapekho hoti,||
+
Sutavā [[ariyasāvako]] atītasmiṃ saŋkhārasmiṃ anapekho hoti,||
 
anāgataṃ saŋkhāraṃ nābhinandati,||
 
anāgataṃ saŋkhāraṃ nābhinandati,||
 
paccuppannassa saŋkhārassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||
 
paccuppannassa saŋkhārassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||
Line 46: Line 46:
 
ko pana vādo paccuppannassa.|| ||
 
ko pana vādo paccuppannassa.|| ||
  
Evaṃ passaṃ bhikkhave,||
+
Evaṃ passaṃ [[bhikkhave]],||
Sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti,||
+
Sutavā [[ariyasāvako]] atītasmiṃ viññāṇasmiṃ anapekho hoti,||
 
anāgataṃ viññāṇaṃ nābhinandati,||
 
anāgataṃ viññāṇaṃ nābhinandati,||
 
paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotī ti.|| ||
 
paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotī ti.|| ||

Latest revision as of 08:41, 9 March 2015

Moon617660.jpg
C7f4970b.jpg
1urlnb.jpg

Saɱyutta Nikāya:
III. Khandhā Vagga:
22: Khandhāsaɱyutta
Sutta 11
Tatiya Atītanāgata Suttaṃ (3)

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the 1975 Pali Text Society Saŋyutta-Nikaya, edited by M. Leon Feer



[1] Sāvatthiniyaṃ-|| ||

Rūpaṃ bhikkhave,||
anattā atītānāgataṃ,||
ko pana vādo paccuppannassa.|| ||

Evaṃ passaṃ bhikkhave,||
Sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekho hoti,||
anāgataṃ rūpaṃ nābhinandati,||
paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||

Vedanā anattā atītānāgataṃ,||
ko pana vādo paccuppannassa.|| ||

Evaṃ Passaṃ bhikkhave,||
Sutavā ariyasāvako atītasmiṃ vedanasmiṃ anapekho hoti,||
anāgataṃ vedanaṃ nābhinandati,||
paccuppannassa vedanassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||

Saññā anattā atītānāgataṃ,||
ko pana vādo paccuppannassa.|| ||

Evaṃ passaṃ bhikkhave,||
Sutavā ariyasāvako atītasmiṃ saññasmiṃ anapekho hoti,||
anāgataṃ saññaṃ nābhinandati,||
paccuppannassa saññassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||

Saṃkhārā anattā atītānāgataṃ,||
ko pana vādo paccuppannassa.|| ||

Evaṃ passaṃ bhikkhave,||
Sutavā ariyasāvako atītasmiṃ saŋkhārasmiṃ anapekho hoti,||
anāgataṃ saŋkhāraṃ nābhinandati,||
paccuppannassa saŋkhārassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||

Viññāṇaṃ anattaṃ atītānāgataṃ,||
ko pana vādo paccuppannassa.|| ||

Evaṃ passaṃ bhikkhave,||
Sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti,||
anāgataṃ viññāṇaṃ nābhinandati,||
paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotī ti.|| ||

Nakulapituvaggo paṭhamo

Source

obo.genaud.net