Articles by alphabetic order
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z
 Ā Ī Ñ Ś Ū Ö Ō
1 2 3 4 5 6 7 8 9 0


Difference between revisions of "Bhāra Suttaṃ"

From Tibetan Buddhist Encyclopedia
Jump to navigation Jump to search
Line 54: Line 54:
 
Samūlaṃ taṇhaṃ abbuyha nicchāto parinibbuto.|| ||
 
Samūlaṃ taṇhaṃ abbuyha nicchāto parinibbuto.|| ||
 
</poem>
 
</poem>
 
  
 
{{R}}
 
{{R}}

Revision as of 15:15, 31 March 2014

Vajra ev93.jpg
Shiri sengha.jpg
Kidgsses.jpg

Saɱyutta Nikāya:
III. Khandhā Vagga:
22: Khandhāsaɱyutta
Sutta 22
Bhāra Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the 1975 Pali Text Society Saŋyutta-Nikaya, edited by M. Leon Feer



[1] Sāvatthiyaṃ:-|| ||

Bhārañca bhikkhave desissāmi bhārahārañca,||
bhārādānañca,||
bhāranikkhepanañca.|| ||

Taṃ suṇātha sādhukaṃ manasikaretha bhāsissāmīti evaṃ bhante' ti kho te bhikkhū Bhagavato paccassosuṃ:|| ||

Bhagavā etad avoca:|| ||

Katamo ca bhikkhave bhāro:||
pañcupādānakkhandhātissa vacanīyaṃ.|| ||

Katame pañca?|| ||

rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho viññāṇūpādānakkhandho.|| ||

Ayaṃ vuccati bhikkhave bhāro.|| ||

Katamo ca bhikkhave bhārahāro:||
puggalotissa vacanīyaṃ,||
yo'yaṃ āyasmā evaṃ-nāmo evaṃgotto,||
ayaṃ vuccati bhikkhave,||
bhārahāro.|| ||

[026] katamañca bhikkhave,||
bhārādānaṃ: yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatra tatrābhinandinī seyyathīdaṃ:||
kāmataṇhā bhavataṇhā vibhavataṇhā.|| ||

Idaṃ vuccati bhikkhave bhārādānaṃ.|| ||

Katamañ ca bhikkhave bhāranikkhepanaṃ:||
yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo.|| ||

Idaṃ vuccati bhikkhave bhāranikkhepananti.|| ||

Idam avoca Bhagavā idaṃ vatvā sugato athāparaṃ etad avoca satthā:|| ||

 

Bhārā bhave pañcakkhandhā bhārahāro ca puggalo,||
Bhārādānaṃ dukhaṃ1- loke bhāranikkhepanaṃ sukhaṃ.|| ||

Nikkhipitvā garuṃ bhāraṃ aññaṃ bhāraṃ anādiya,||
Samūlaṃ taṇhaṃ abbuyha nicchāto parinibbuto.|| ||

Source

obo.genaud.net