Articles by alphabetic order
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z
 Ā Ī Ñ Ś Ū Ö Ō
1 2 3 4 5 6 7 8 9 0


Difference between revisions of "Upaya Suttaṃ"

From Tibetan Buddhist Encyclopedia
Jump to navigation Jump to search
(Created page with "{{DisplayImages|3044|473|410}} {{Centre|Saɱyutta Nikāya:<br/> III. Khandhā Vagga:<br/> 22: Khandhāsaɱyutta<br/> 2. Majjhima-paññāsa<br/> V. Upāyavaggo...")
 
 
Line 12: Line 12:
 
[1]Sāvatthiyaṃ:|| ||
 
[1]Sāvatthiyaṃ:|| ||
  
3. Upayo bhikkhave,||
+
3. Upayo [[bhikkhave]],||
 
avimutto,||
 
avimutto,||
anupayo vimutto.|| ||
+
anupayo [[vimutto]].|| ||
  
Rūpūpayaṃ bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya,||
+
Rūpūpayaṃ [[bhikkhave]], viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya,||
 
rūpārammaṇaṃ rūpappatiṭṭhaṃ nandūpasevanaṃ vuḍḍhiṃ virūḷahiṃ vepullaṃ āpajjeyya.|| ||
 
rūpārammaṇaṃ rūpappatiṭṭhaṃ nandūpasevanaṃ vuḍḍhiṃ virūḷahiṃ vepullaṃ āpajjeyya.|| ||
  
Saṃkhārūpayaṃ vā bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya,||
+
Saṃkhārūpayaṃ vā [[bhikkhave]], viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya,||
 
saṃkhārārammaṇaṃ saṃkhārappatiṭṭhaṃ nandūpasecanaṃ vuḍḍhiṃ virūḷahiṃ vepullaṃ āpajjeyya.|| ||
 
saṃkhārārammaṇaṃ saṃkhārappatiṭṭhaṃ nandūpasecanaṃ vuḍḍhiṃ virūḷahiṃ vepullaṃ āpajjeyya.|| ||
  
5. Yo bhikkhave evaṃ vadeyya:|| ||
+
5. Yo [[bhikkhave]] evaṃ vadeyya:|| ||
  
 
Aham aññatra rūpā||
 
Aham aññatra rūpā||
Line 38: Line 38:
 
n'etaṃ ṭhānaṃ vijjati.|| ||
 
n'etaṃ ṭhānaṃ vijjati.|| ||
  
6. Rūpa dhātuyā ce bhikkhave,||
+
6. [[Rūpa]] dhātuyā ce [[bhikkhave]],||
 
bhikkhuno rāgo pahīno hoti,||
 
bhikkhuno rāgo pahīno hoti,||
 
rāgassa pahānā vocchijjatārammaṇaṃ,||
 
rāgassa pahānā vocchijjatārammaṇaṃ,||
 
patiṭṭhā viññāṇassa na hoti.|| ||
 
patiṭṭhā viññāṇassa na hoti.|| ||
  
7. Vedanāya dhātuyā ce bhikkhave,||
+
7. Vedanāya dhātuyā ce [[bhikkhave]],||
 
bhikkhuno rāgo pahīno hoti,||
 
bhikkhuno rāgo pahīno hoti,||
 
rāgassa pahānā vocchijjatārammaṇaṃ,||
 
rāgassa pahānā vocchijjatārammaṇaṃ,||
 
patiṭṭhā viññāṇassa na hoti.|| ||
 
patiṭṭhā viññāṇassa na hoti.|| ||
  
8. Saññā dhātuyā ce bhikkhave,||
+
8. [[Saññā]] dhātuyā ce [[bhikkhave]],||
 
bhikkhuno rāgo pahīno hoti,||
 
bhikkhuno rāgo pahīno hoti,||
 
rāgassa pahānā vocchijjatārammaṇaṃ,||
 
rāgassa pahānā vocchijjatārammaṇaṃ,||
 
patiṭṭhā viññāṇassa na hoti.|| ||
 
patiṭṭhā viññāṇassa na hoti.|| ||
  
9. Saṃkhāra dhātuyā ce bhikkhave,||
+
9. Saṃkhāra dhātuyā ce [[bhikkhave]],||
 
bhikkhuno rāgassa pahino hoti,||
 
bhikkhuno rāgassa pahino hoti,||
 
rāgassa pahānā vocchijjatārammaṇaṃ,||
 
rāgassa pahānā vocchijjatārammaṇaṃ,||
 
patiṭṭhā viññāṇassa na hoti.|| ||
 
patiṭṭhā viññāṇassa na hoti.|| ||
  
10. Viññāṇa dhātuyā ce bhikkhave,||
+
10. [[Viññāṇa]] dhātuyā ce [[bhikkhave]],||
 
bhikkhunā rāgo pahīno hoti,||
 
bhikkhunā rāgo pahīno hoti,||
 
rāgassa pahānā vocchijjatārammaṇaṃ,||
 
rāgassa pahānā vocchijjatārammaṇaṃ,||
Line 65: Line 65:
 
11. Tad appatiṭṭaṭhitaṃ||
 
11. Tad appatiṭṭaṭhitaṃ||
 
viññāṇaṃ avirūḷhaṃ||
 
viññāṇaṃ avirūḷhaṃ||
anabhisaŋ- [54] khārañ ca vimuttaṃ,||
+
anabhisaŋ- [54] khārañ ca [[vimuttaṃ]],||
 
vimuttattā ṭhitaṃ||
 
vimuttattā ṭhitaṃ||
 
ṭhitattā santusitaṃ,||
 
ṭhitattā santusitaṃ,||
santusitattā na paritassati||
+
santusitattā na [[paritassati]]||
 
aparitassaṃ paccattaññ eva parinibbāyati.|| ||
 
aparitassaṃ paccattaññ eva parinibbāyati.|| ||
  
'Khīṇā jāti,||
+
'Khīṇā [[jāti]],||
 
vusitaṃ brahmacariyaṃ,||
 
vusitaṃ brahmacariyaṃ,||
 
kataṃ karaṇīyaṃ,||
 
kataṃ karaṇīyaṃ,||

Latest revision as of 07:58, 9 March 2015

Gur42n.jpg
Hīnayāna-es.jpg
1.125891.jpg

Saɱyutta Nikāya:
III. Khandhā Vagga:
22: Khandhāsaɱyutta
2. Majjhima-paññāsa
V. Upāyavaggo
Sutta 53
Upaya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the 1975 Pali Text Society Saŋyutta-Nikaya, edited by M. Leon Feer



[1]Sāvatthiyaṃ:|| ||

3. Upayo bhikkhave,||
avimutto,||
anupayo vimutto.|| ||

Rūpūpayaṃ bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya,||
rūpārammaṇaṃ rūpappatiṭṭhaṃ nandūpasevanaṃ vuḍḍhiṃ virūḷahiṃ vepullaṃ āpajjeyya.|| ||

Saṃkhārūpayaṃ vā bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya,||
saṃkhārārammaṇaṃ saṃkhārappatiṭṭhaṃ nandūpasecanaṃ vuḍḍhiṃ virūḷahiṃ vepullaṃ āpajjeyya.|| ||

5. Yo bhikkhave evaṃ vadeyya:|| ||

Aham aññatra rūpā||
aññatra vedanāya||
aññatra saññāya||
aññatra saṃkhārehi||
viññāṇassa āgatiṃ vā||
gatiṃ vā||
cutiṃ vā||
uppattiṃ vā||
vuḍḍhiṃ vā||
virūḷhiṃ vā||
vepullaṃ vā||
paññāpessāmīti||
n'etaṃ ṭhānaṃ vijjati.|| ||

6. Rūpa dhātuyā ce bhikkhave,||
bhikkhuno rāgo pahīno hoti,||
rāgassa pahānā vocchijjatārammaṇaṃ,||
patiṭṭhā viññāṇassa na hoti.|| ||

7. Vedanāya dhātuyā ce bhikkhave,||
bhikkhuno rāgo pahīno hoti,||
rāgassa pahānā vocchijjatārammaṇaṃ,||
patiṭṭhā viññāṇassa na hoti.|| ||

8. Saññā dhātuyā ce bhikkhave,||
bhikkhuno rāgo pahīno hoti,||
rāgassa pahānā vocchijjatārammaṇaṃ,||
patiṭṭhā viññāṇassa na hoti.|| ||

9. Saṃkhāra dhātuyā ce bhikkhave,||
bhikkhuno rāgassa pahino hoti,||
rāgassa pahānā vocchijjatārammaṇaṃ,||
patiṭṭhā viññāṇassa na hoti.|| ||

10. Viññāṇa dhātuyā ce bhikkhave,||
bhikkhunā rāgo pahīno hoti,||
rāgassa pahānā vocchijjatārammaṇaṃ,||
patiṭṭhā viññāṇassa na hoti.|| ||

11. Tad appatiṭṭaṭhitaṃ||
viññāṇaṃ avirūḷhaṃ||
anabhisaŋ- [54] khārañ ca vimuttaṃ,||
vimuttattā ṭhitaṃ||
ṭhitattā santusitaṃ,||
santusitattā na paritassati||
aparitassaṃ paccattaññ eva parinibbāyati.|| ||

'Khīṇā jāti,||
vusitaṃ brahmacariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā'ti pajānātī ti.|| ||


Source

obo.genaud.net