Articles by alphabetic order
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z
 Ā Ī Ñ Ś Ū Ö Ō
1 2 3 4 5 6 7 8 9 0


Difference between revisions of "Khandha Suttaṃ"

From Tibetan Buddhist Encyclopedia
Jump to navigation Jump to search
(Created page with "{{DisplayImages|3536|36|3375|3457|1021|3280}} {{Centre|Saɱyutta Nikāya:<br/> III. Khandhā Vagga:<br/> 22: Khandhāsaɱyutta<br/> 1. Mūlapaññāsa<br/> V. ...")
 
 
Line 12: Line 12:
 
[1] Sāvatthiyaṃ:|| ||
 
[1] Sāvatthiyaṃ:|| ||
  
Pañca ca bhikkhave,||
+
[[Pañca]] ca [[bhikkhave]],||
 
khandhe desissāmi,||
 
khandhe desissāmi,||
pañcupādānakkhandhe ca: taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmīti evaṃ bhante' ti kho te bhikkhū Bhagavato paccassosuṃ: Bhagavā etad avoca.|| ||
+
pañcupādānakkhandhe ca: taṃ suṇātha sādhukaṃ [[manasi]] karotha bhāsissāmīti evaṃ [[bhante]]' ti kho te bhikkhū [[Bhagavato]] paccassosuṃ: [[Bhagavā]] etad avoca.|| ||
  
Katame ca bhikkhave,||
+
Katame ca [[bhikkhave]],||
pañcakkhandhā: yaṃ kiñci bhikkhave,||
+
[[pañcakkhandhā]]: yaṃ kiñci [[bhikkhave]],||
 
rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā khahiddhā vā,||
 
rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā khahiddhā vā,||
 
oḷārikaṃ vā sukhumaṃ vā,||
 
oḷārikaṃ vā sukhumaṃ vā,||
 
hīnaṃ vā paṇītaṃ vā,||
 
hīnaṃ vā paṇītaṃ vā,||
 
yaṃ dūre santike vā,||
 
yaṃ dūre santike vā,||
ayaṃ vuccati rūpakkhandho.|| ||
+
ayaṃ [[vuccati]] rūpakkhandho.|| ||
  
Yā kāci vedanā atītānāgatapaccuppannā,||
+
Yā kāci [[vedanā]] atītānāgatapaccuppannā,||
 
ajjhattaṃ vā khahiddhā vā,oḷārikaṃ vā sukhumaṃ vā,||
 
ajjhattaṃ vā khahiddhā vā,oḷārikaṃ vā sukhumaṃ vā,||
 
hīnaṃ vā paṇītaṃ vā,||
 
hīnaṃ vā paṇītaṃ vā,||
 
yaṃ dūre santike vā,||
 
yaṃ dūre santike vā,||
ayaṃ vuccati vedanakkhandho.|| ||
+
ayaṃ [[vuccati]] vedanakkhandho.|| ||
  
Yā kāci saññā atītānāgatapaccuppannā,||
+
Yā kāci [[saññā]] atītānāgatapaccuppannā,||
 
ajjhattaṃ vā khahiddhā vā,||
 
ajjhattaṃ vā khahiddhā vā,||
 
oḷārikaṃ vā sukhumaṃ vā,||
 
oḷārikaṃ vā sukhumaṃ vā,||
 
hīnaṃ vā paṇītaṃ vā,||
 
hīnaṃ vā paṇītaṃ vā,||
 
yaṃ dūre santike vā,||
 
yaṃ dūre santike vā,||
ayaṃ vuccati saññākkhandho.|| ||
+
ayaṃ [[vuccati]] saññākkhandho.|| ||
  
 
Ye keci saṃkhārā atītānāgatapaccuppannā,||
 
Ye keci saṃkhārā atītānāgatapaccuppannā,||
Line 42: Line 42:
 
hīnaṃ vā paṇītaṃ vā,||
 
hīnaṃ vā paṇītaṃ vā,||
 
yaṃ dūre santike vā,||
 
yaṃ dūre santike vā,||
ayaṃ vuccati saŋkhārakkhandho.|| ||
+
ayaṃ [[vuccati]] saŋkhārakkhandho.|| ||
  
 
Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ,||
 
Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ,||
Line 48: Line 48:
 
hīnaṃ vā paṇītaṃ vā,||
 
hīnaṃ vā paṇītaṃ vā,||
 
yaṃ dūre santike vā,||
 
yaṃ dūre santike vā,||
ayaṃ vuccati viññāṇakkhandho.|| ||
+
ayaṃ [[vuccati]] viññāṇakkhandho.|| ||
  
Ime vuccanti bhikkhave,||
+
Ime vuccanti [[bhikkhave]],||
pañcakkhandhā.|| ||
+
[[pañcakkhandhā]].|| ||
  
Katame ca bhikkhave,||
+
Katame ca [[bhikkhave]],||
pañcakkhandhā: yaṃ kiñci bhikkhave,||
+
[[pañcakkhandhā]]: yaṃ kiñci [[bhikkhave]],||
 
rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā,||
 
rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā,||
 
oḷārikaṃ vā sukhumaṃ vā,||
 
oḷārikaṃ vā sukhumaṃ vā,||
Line 60: Line 60:
 
yaṃ dūre santike vā,||
 
yaṃ dūre santike vā,||
 
sāsavaṃ upādānīyaṃ,||
 
sāsavaṃ upādānīyaṃ,||
ayaṃ vuccati rūpūpādānakkhandho.|| ||
+
ayaṃ [[vuccati]] rūpūpādānakkhandho.|| ||
  
Yā kāci vedanā atītānāgatapaccuppannā,||
+
Yā kāci [[vedanā]] atītānāgatapaccuppannā,||
 
ajjhattaṃ vā khahiddhā vā,||
 
ajjhattaṃ vā khahiddhā vā,||
 
oḷārikaṃ vā sukhumaṃ vā,||
 
oḷārikaṃ vā sukhumaṃ vā,||
Line 68: Line 68:
 
yaṃ dūre santike vā,||
 
yaṃ dūre santike vā,||
 
sāsavaṃ upādāniyaṃ,||
 
sāsavaṃ upādāniyaṃ,||
ayaṃ vuccati vedanūpādānakkhadho.|| ||
+
ayaṃ [[vuccati]] vedanūpādānakkhadho.|| ||
  
Yā kāci saññā atītānāgatapaccuppannā,||
+
Yā kāci [[saññā]] atītānāgatapaccuppannā,||
 
ajjhattaṃ vā khahiddhā vā,||
 
ajjhattaṃ vā khahiddhā vā,||
 
oḷārikaṃ vā sukhumaṃ vā,||
 
oḷārikaṃ vā sukhumaṃ vā,||
 
hīnaṃ vā paṇītaṃ vā,||
 
hīnaṃ vā paṇītaṃ vā,||
 
yaṃ dūre santike vā,||
 
yaṃ dūre santike vā,||
sāsavaṃ upādāniyaṃ ayaṃ vuccati saññūpādānakkhadho.|| ||
+
sāsavaṃ upādāniyaṃ ayaṃ [[vuccati]] saññūpādānakkhadho.|| ||
  
 
Ye keci saṃkhārā atītānāgatapaccuppannā,||
 
Ye keci saṃkhārā atītānāgatapaccuppannā,||
Line 82: Line 82:
 
hīnaṃ vā paṇītaṃ vā,||
 
hīnaṃ vā paṇītaṃ vā,||
 
yaṃ dūre santike vā,||
 
yaṃ dūre santike vā,||
sāsavaṃ upādāniyaṃ ayaṃ vuccati saŋkhārūpādānakkhandho.|| ||
+
sāsavaṃ upādāniyaṃ ayaṃ [[vuccati]] saŋkhārūpādānakkhandho.|| ||
  
 
[048] yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ,||
 
[048] yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ,||
Line 89: Line 89:
 
hīnaṃ vā paṇītaṃ vā,||
 
hīnaṃ vā paṇītaṃ vā,||
 
yaṃ dūre santike vā,||
 
yaṃ dūre santike vā,||
sāsavaṃ upādāniyaṃ ayaṃ vuccati viññāṇūpādānakkhandho.|| ||
+
sāsavaṃ upādāniyaṃ ayaṃ [[vuccati]] viññāṇūpādānakkhandho.|| ||
  
Ime vuccanti bhikkhave,||
+
Ime vuccanti [[bhikkhave]],||
 
pañcupādānakkhandhāti.|| ||
 
pañcupādānakkhandhāti.|| ||
 
</poem>
 
</poem>

Latest revision as of 08:02, 9 March 2015

Shery809403y.jpg
Nlighten.jpg
Amitabha-3.jpg
Rotaalia-stuupad.JPG
Efault.jpg
Sagg-450.jpg

Saɱyutta Nikāya:
III. Khandhā Vagga:
22: Khandhāsaɱyutta
1. Mūlapaññāsa
V. Attadīpa-vagga
Sutta 48
Khandha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the 1975 Pali Text Society Saŋyutta-Nikaya, edited by M. Leon Feer



[1] Sāvatthiyaṃ:|| ||

Pañca ca bhikkhave,||
khandhe desissāmi,||
pañcupādānakkhandhe ca: taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmīti evaṃ bhante' ti kho te bhikkhū Bhagavato paccassosuṃ: Bhagavā etad avoca.|| ||

Katame ca bhikkhave,||
pañcakkhandhā: yaṃ kiñci bhikkhave,||
rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā khahiddhā vā,||
oḷārikaṃ vā sukhumaṃ vā,||
hīnaṃ vā paṇītaṃ vā,||
yaṃ dūre santike vā,||
ayaṃ vuccati rūpakkhandho.|| ||

Yā kāci vedanā atītānāgatapaccuppannā,||
ajjhattaṃ vā khahiddhā vā,oḷārikaṃ vā sukhumaṃ vā,||
hīnaṃ vā paṇītaṃ vā,||
yaṃ dūre santike vā,||
ayaṃ vuccati vedanakkhandho.|| ||

Yā kāci saññā atītānāgatapaccuppannā,||
ajjhattaṃ vā khahiddhā vā,||
oḷārikaṃ vā sukhumaṃ vā,||
hīnaṃ vā paṇītaṃ vā,||
yaṃ dūre santike vā,||
ayaṃ vuccati saññākkhandho.|| ||

Ye keci saṃkhārā atītānāgatapaccuppannā,||
ajjhattaṃ vā khahiddhā vā,||
oḷārikaṃ vā sukhumaṃ vā,||
hīnaṃ vā paṇītaṃ vā,||
yaṃ dūre santike vā,||
ayaṃ vuccati saŋkhārakkhandho.|| ||

Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ,||
ajjhattaṃ vā khahiddhā vā,oḷārikaṃ vā sukhumaṃ vā,||
hīnaṃ vā paṇītaṃ vā,||
yaṃ dūre santike vā,||
ayaṃ vuccati viññāṇakkhandho.|| ||

Ime vuccanti bhikkhave,||
pañcakkhandhā.|| ||

Katame ca bhikkhave,||
pañcakkhandhā: yaṃ kiñci bhikkhave,||
rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā,||
oḷārikaṃ vā sukhumaṃ vā,||
hīnaṃ vā paṇītaṃ vā,||
yaṃ dūre santike vā,||
sāsavaṃ upādānīyaṃ,||
ayaṃ vuccati rūpūpādānakkhandho.|| ||

Yā kāci vedanā atītānāgatapaccuppannā,||
ajjhattaṃ vā khahiddhā vā,||
oḷārikaṃ vā sukhumaṃ vā,||
hīnaṃ vā paṇītaṃ vā,||
yaṃ dūre santike vā,||
sāsavaṃ upādāniyaṃ,||
ayaṃ vuccati vedanūpādānakkhadho.|| ||

Yā kāci saññā atītānāgatapaccuppannā,||
ajjhattaṃ vā khahiddhā vā,||
oḷārikaṃ vā sukhumaṃ vā,||
hīnaṃ vā paṇītaṃ vā,||
yaṃ dūre santike vā,||
sāsavaṃ upādāniyaṃ ayaṃ vuccati saññūpādānakkhadho.|| ||

Ye keci saṃkhārā atītānāgatapaccuppannā,||
ajjhattaṃ vā khahiddhā vā,||
oḷārikaṃ vā sukhumaṃ vā,||
hīnaṃ vā paṇītaṃ vā,||
yaṃ dūre santike vā,||
sāsavaṃ upādāniyaṃ ayaṃ vuccati saŋkhārūpādānakkhandho.|| ||

[048] yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ,||
ajjhattaṃ vā khahiddhā vā,||
oḷārikaṃ vā sukhumaṃ vā,||
hīnaṃ vā paṇītaṃ vā,||
yaṃ dūre santike vā,||
sāsavaṃ upādāniyaṃ ayaṃ vuccati viññāṇūpādānakkhandho.|| ||

Ime vuccanti bhikkhave,||
pañcupādānakkhandhāti.|| ||


Source

obo.genaud.net