Articles by alphabetic order
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z
 Ā Ī Ñ Ś Ū Ö Ō
1 2 3 4 5 6 7 8 9 0


Difference between revisions of "Bhāra Suttaṃ"

From Tibetan Buddhist Encyclopedia
Jump to navigation Jump to search
 
Line 10: Line 10:
 
[1] Sāvatthiyaṃ:-|| ||
 
[1] Sāvatthiyaṃ:-|| ||
  
Bhārañca bhikkhave desissāmi bhārahārañca,||
+
Bhārañca [[bhikkhave]] desissāmi bhārahārañca,||
 
bhārādānañca,||
 
bhārādānañca,||
 
bhāranikkhepanañca.|| ||
 
bhāranikkhepanañca.|| ||
  
Taṃ suṇātha sādhukaṃ manasikaretha bhāsissāmīti evaṃ bhante' ti kho te bhikkhū Bhagavato paccassosuṃ:|| ||
+
Taṃ suṇātha sādhukaṃ manasikaretha bhāsissāmīti evaṃ [[bhante]]' ti kho te bhikkhū [[Bhagavato]] paccassosuṃ:|| ||
  
Bhagavā etad avoca:|| ||
+
[[Bhagavā]] etad avoca:|| ||
  
Katamo ca bhikkhave bhāro:||
+
Katamo ca [[bhikkhave]] bhāro:||
 
pañcupādānakkhandhātissa vacanīyaṃ.|| ||
 
pañcupādānakkhandhātissa vacanīyaṃ.|| ||
  
Katame pañca?|| ||
+
Katame [[pañca]]?|| ||
  
 
rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho viññāṇūpādānakkhandho.|| ||
 
rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho viññāṇūpādānakkhandho.|| ||
  
Ayaṃ vuccati bhikkhave bhāro.|| ||
+
Ayaṃ [[vuccati]] [[bhikkhave]] bhāro.|| ||
  
Katamo ca bhikkhave bhārahāro:||
+
Katamo ca [[bhikkhave]] bhārahāro:||
 
puggalotissa vacanīyaṃ,||
 
puggalotissa vacanīyaṃ,||
 
yo'yaṃ āyasmā evaṃ-nāmo evaṃgotto,||
 
yo'yaṃ āyasmā evaṃ-nāmo evaṃgotto,||
ayaṃ vuccati bhikkhave,||
+
ayaṃ [[vuccati]] [[bhikkhave]],||
 
bhārahāro.|| ||
 
bhārahāro.|| ||
  
[026] katamañca bhikkhave,||
+
[026] katamañca [[bhikkhave]],||
bhārādānaṃ: yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatra tatrābhinandinī seyyathīdaṃ:||
+
bhārādānaṃ: yāyaṃ [[taṇhā]] ponobhavikā nandirāgasahagatā [[tatra]] tatrābhinandinī seyyathīdaṃ:||
 
kāmataṇhā bhavataṇhā vibhavataṇhā.|| ||
 
kāmataṇhā bhavataṇhā vibhavataṇhā.|| ||
  
Idaṃ vuccati bhikkhave bhārādānaṃ.|| ||
+
Idaṃ [[vuccati]] [[bhikkhave]] bhārādānaṃ.|| ||
  
Katamañ ca bhikkhave bhāranikkhepanaṃ:||
+
Katamañ ca [[bhikkhave]] bhāranikkhepanaṃ:||
yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo.|| ||
+
yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo [[mutti]] [[anālayo]].|| ||
  
Idaṃ vuccati bhikkhave bhāranikkhepananti.|| ||
+
Idaṃ [[vuccati]] [[bhikkhave]] bhāranikkhepananti.|| ||
  
Idam avoca Bhagavā idaṃ vatvā sugato athāparaṃ etad avoca satthā:|| ||
+
Idam avoca [[Bhagavā]] idaṃ vatvā [[sugato]] athāparaṃ etad avoca satthā:|| ||
  
 
   
 
   
  
Bhārā bhave pañcakkhandhā bhārahāro ca puggalo,||
+
Bhārā bhave [[pañcakkhandhā]] bhārahāro ca puggalo,||
 
Bhārādānaṃ dukhaṃ1- loke bhāranikkhepanaṃ sukhaṃ.|| ||
 
Bhārādānaṃ dukhaṃ1- loke bhāranikkhepanaṃ sukhaṃ.|| ||
  

Latest revision as of 08:05, 9 March 2015

Vajra ev93.jpg
Shiri sengha.jpg
Kidgsses.jpg

Saɱyutta Nikāya:
III. Khandhā Vagga:
22: Khandhāsaɱyutta
Sutta 22
Bhāra Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the 1975 Pali Text Society Saŋyutta-Nikaya, edited by M. Leon Feer



[1] Sāvatthiyaṃ:-|| ||

Bhārañca bhikkhave desissāmi bhārahārañca,||
bhārādānañca,||
bhāranikkhepanañca.|| ||

Taṃ suṇātha sādhukaṃ manasikaretha bhāsissāmīti evaṃ bhante' ti kho te bhikkhū Bhagavato paccassosuṃ:|| ||

Bhagavā etad avoca:|| ||

Katamo ca bhikkhave bhāro:||
pañcupādānakkhandhātissa vacanīyaṃ.|| ||

Katame pañca?|| ||

rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho viññāṇūpādānakkhandho.|| ||

Ayaṃ vuccati bhikkhave bhāro.|| ||

Katamo ca bhikkhave bhārahāro:||
puggalotissa vacanīyaṃ,||
yo'yaṃ āyasmā evaṃ-nāmo evaṃgotto,||
ayaṃ vuccati bhikkhave,||
bhārahāro.|| ||

[026] katamañca bhikkhave,||
bhārādānaṃ: yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatra tatrābhinandinī seyyathīdaṃ:||
kāmataṇhā bhavataṇhā vibhavataṇhā.|| ||

Idaṃ vuccati bhikkhave bhārādānaṃ.|| ||

Katamañ ca bhikkhave bhāranikkhepanaṃ:||
yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo.|| ||

Idaṃ vuccati bhikkhave bhāranikkhepananti.|| ||

Idam avoca Bhagavā idaṃ vatvā sugato athāparaṃ etad avoca satthā:|| ||

 

Bhārā bhave pañcakkhandhā bhārahāro ca puggalo,||
Bhārādānaṃ dukhaṃ1- loke bhāranikkhepanaṃ sukhaṃ.|| ||

Nikkhipitvā garuṃ bhāraṃ aññaṃ bhāraṃ anādiya,||
Samūlaṃ taṇhaṃ abbuyha nicchāto parinibbuto.|| ||

Source

obo.genaud.net