Articles by alphabetic order
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z
 Ā Ī Ñ Ś Ū Ö Ō
1 2 3 4 5 6 7 8 9 0


Difference between revisions of "Catuttha Anudhamma Suttaṃ"

From Tibetan Buddhist Encyclopedia
Jump to navigation Jump to search
(Created page with "{{DisplayImages|2130|3139|1476}} {{Centre|Saɱyutta Nikāya:<br/> III. Khandhā Vagga:<br/> 22: Khandhāsaɱyutta<br/> <big>Sutta 42</big><br/> <big><big>Catuttha ...")
 
 
Line 10: Line 10:
 
[1-2][ati] Sāvatthiyaṃ:|| ||
 
[1-2][ati] Sāvatthiyaṃ:|| ||
  
[3] Dhammānudhammapaṭipannassa bhikkhave, bhikkhuno ayamanudhammo hoti:|| ||
+
[3] Dhammānudhammapaṭipannassa [[bhikkhave]], bhikkhuno ayamanudhammo hoti:|| ||
  
 
Yaṃ rūpe anattānupassī vihareyya,||
 
Yaṃ rūpe anattānupassī vihareyya,||
Line 23: Line 23:
 
saŋkhāresu anattānupassī viharanto||
 
saŋkhāresu anattānupassī viharanto||
 
viññāṇe anattānupassī viharanto,||
 
viññāṇe anattānupassī viharanto,||
rūpaṃ parijānāti||
+
rūpaṃ [[parijānāti]]||
vedanaṃ parijānāti||
+
vedanaṃ [[parijānāti]]||
saññaṃ parijānāti||
+
saññaṃ [[parijānāti]]||
saŋkhāre parijānāti||
+
saŋkhāre [[parijānāti]]||
viññāṇaṃ parijānāti.|| ||
+
viññāṇaṃ [[parijānāti]].|| ||
  
 
[5] So rūpaṃ parijānaṃ||
 
[5] So rūpaṃ parijānaṃ||

Latest revision as of 08:09, 9 March 2015

2606037 o.jpg
I48es.jpg
Guru 147.jpg

Saɱyutta Nikāya:
III. Khandhā Vagga:
22: Khandhāsaɱyutta
Sutta 42
Catuttha Anudhamma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the 1975 Pali Text Society Saŋyutta-Nikaya, edited by M. Leon Feer



[1-2][ati] Sāvatthiyaṃ:|| ||

[3] Dhammānudhammapaṭipannassa bhikkhave, bhikkhuno ayamanudhammo hoti:|| ||

Yaṃ rūpe anattānupassī vihareyya,||
vedanāya anattānupassī vihareyya,||
saññaṃ anattānupassī vihareyya,||
saŋkhāre anattānupassī vihareyya,||
viññāṇaṃ anattānupassī vihareyya.|| ||

[4] So rūpe anattānupassī viharanto||
vedanāya anattānupassī viharanto||
saññāya anattānupassī viharanto||
saŋkhāresu anattānupassī viharanto||
viññāṇe anattānupassī viharanto,||
rūpaṃ parijānāti||
vedanaṃ parijānāti||
saññaṃ parijānāti||
saŋkhāre parijānāti||
viññāṇaṃ parijānāti.|| ||

[5] So rūpaṃ parijānaṃ||
vedanaṃ parijānaṃ||
saññaṃ parijānaṃ||
saŋkhāre parijānaṃ||
viññāṇaṃ parijānaṃ||
parimuccati rūpamhā,||
parimuccati vedanāya,||
parimuccati saññāya,||
parimuccati saŋkhārehi,||
parimuccati viññāṇamhā,||
parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
parimuccati dukkhasmāti vadāmīti.|| ||


Source

obo.genaud.net