Articles by alphabetic order
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z
 Ā Ī Ñ Ś Ū Ö Ō
1 2 3 4 5 6 7 8 9 0


Difference between revisions of "Paṭhama Anudhamma Suttaṃ"

From Tibetan Buddhist Encyclopedia
Jump to navigation Jump to search
 
Line 10: Line 10:
 
[1] Sāvatthiyaṃ:|| ||
 
[1] Sāvatthiyaṃ:|| ||
  
[3] Dhammānudhammapaṭipannassa bhikkhave, bhikkhuno ayamanudhammo hoti:|| ||
+
[3] Dhammānudhammapaṭipannassa [[bhikkhave]], bhikkhuno ayamanudhammo hoti:|| ||
  
 
Yaṃ rūpe nibbidā-bahulo vihareyya,||
 
Yaṃ rūpe nibbidā-bahulo vihareyya,||
Line 23: Line 23:
 
saŋkhāresu nibbidā-bahulo viharanto||
 
saŋkhāresu nibbidā-bahulo viharanto||
 
viññāṇe nibbidā-bahulo viharanto,||
 
viññāṇe nibbidā-bahulo viharanto,||
rūpaṃ parijānāti||
+
rūpaṃ [[parijānāti]]||
vedanaṃ parijānāti||
+
vedanaṃ [[parijānāti]]||
saññaṃ parijānāti||
+
saññaṃ [[parijānāti]]||
saŋkhāre parijānāti||
+
saŋkhāre [[parijānāti]]||
viññāṇaṃ parijānāti.|| ||
+
viññāṇaṃ [[parijānāti]].|| ||
  
 
[5] So rūpaṃ parijānaṃ||
 
[5] So rūpaṃ parijānaṃ||

Latest revision as of 08:09, 9 March 2015

Ts758nöu-.jpg
025b3b.jpg

Saɱyutta Nikāya:
III. Khandhā Vagga:
22: Khandhāsaɱyutta
Sutta 39
Paṭhama Anudhamma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the 1975 Pali Text Society Saŋyutta-Nikaya, edited by M. Leon Feer



[1] Sāvatthiyaṃ:|| ||

[3] Dhammānudhammapaṭipannassa bhikkhave, bhikkhuno ayamanudhammo hoti:|| ||

Yaṃ rūpe nibbidā-bahulo vihareyya,||
vedanāya nibbidā-bahulo vihareyya,||
saññaṃ nibbidā-bahulo vihareyya,||
saŋkhāre nibbidā-bahulo vihareyya,||
viññāṇaṃ nibbidā-bahulo vihareyya.|| ||

[4] So rūpe nibbidā-bahulo viharanto||
vedanāya nibbidā-bahulo viharanto||
saññāya nibbidā-bahulo viharanto||
saŋkhāresu nibbidā-bahulo viharanto||
viññāṇe nibbidā-bahulo viharanto,||
rūpaṃ parijānāti||
vedanaṃ parijānāti||
saññaṃ parijānāti||
saŋkhāre parijānāti||
viññāṇaṃ parijānāti.|| ||

[5] So rūpaṃ parijānaṃ||
vedanaṃ parijānaṃ||
saññaṃ parijānaṃ||
saŋkhāre parijānaṃ||
viññāṇaṃ parijānaṃ||
parimuccati rūpamhā,||
parimuccati vedanāya,||
parimuccati saññāya,||
parimuccati saŋkhārehi,||
parimuccati viññāṇamhā,||
parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
parimuccati dukkhasmāti vadāmīti.|| ||


Source

obo.genaud.net