Articles by alphabetic order
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z
 Ā Ī Ñ Ś Ū Ö Ō
1 2 3 4 5 6 7 8 9 0


Paṭhama Atītānāgata Suttaṃ

From Tibetan Buddhist Encyclopedia
Revision as of 10:46, 31 March 2014 by Adminos (talk | contribs) (Created page with "{{DisplayImages|1772|352|3303|2747|3138}} {{Centre|Saɱyutta Nikāya:<br/> III. Khandhā Vagga:<br/> 22: Khandhāsaɱyutta<br/> Sutta 9<br/> Paṭhama Atītānāga...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
Meditatingmonkey.jpg
Milarepa6.jpg
293hj 1.jpg
Budghhal.jpg
5lo1 500.jpg

Saɱyutta Nikāya:
III. Khandhā Vagga:
22: Khandhāsaɱyutta
Sutta 9
Paṭhama Atītānāgata Suttaṃ (1)

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the 1975 Pali Text Society Saŋyutta-Nikaya, edited by M. Leon Feer



[1] Sāvatthiyaṃ|| ||

Rūpaṃ bhikkhave,||
aniccaṃ atītānāgataṃ,||
ko pana vādo paccuppannassa.|| ||

Evaṃ passaṃ bhikkhave,||
Sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekho hoti,||
anāgataṃ rūpaṃ nābhinandati,||
paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||

Vedanā aniccā atītānāgataṃ,||
ko pana vādo paccuppannassa.|| ||

Evaṃ passaṃ bhikkhave,||
Sutavā ariyasāvako atītasmiṃ vedanasmiṃ anapekho hoti,||
anāgataṃ vedanaṃ nābhinandati,||
paccuppannassa vedanassa nibbidāya virāgāya nirodhāya paṭipanno hotī ti.|| ||

Saññā aniccā atītānāgataṃ,||
ko pana vādo paccuppannassa.|| ||

Evaṃ passaṃ bhikkhave,||
Sutavā ariyasāvako atītasmiṃ saññasmiṃ anapekho hoti,||
anāgataṃ saññaṃ nābhinandati,||
paccuppannassa saññassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||

Saŋkhārā aniccā atītānāgataṃ,||
ko pana vādo paccuppannassa.|| ||

Evaṃ passaṃ bhikkhave,||
Sutavā ariyasāvako atītasmiṃ saŋkhārasmiṃ anapekho hoti,||
anāgataṃ saṃkhāraṃ nābhinandati,||
paccuppannassa saŋkhārassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||

Viññāṇaṃ saññā aniccaṃ atītānāgataṃ,||
ko pana vādo paccuppannassa.|| ||

Evaṃ passaṃ bhikkhave,||
Sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti,||
anāgataṃ viññāṇaṃ nābhinandati,||
paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotī ti.|| ||

Aaa saññā aniccaṃ atītānāgataṃ,||
ko pana vādo paccuppannassa.|| ||

Evaṃ passaṃ bhikkhave,||
Sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti,||
anāgataṃ viññāṇaṃ nābhinandati,||
paccappannassa viññāṇāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotī ti.|| ||

Rūpaṃ bhikkhave,||
saṃkhārā aniccaṃ atītānāgataṃ,||
ko pana vādo paccuppannassa.|| ||

Evaṃ passaṃ bhikkhave,||
Sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekho hoti,||
anāgataṃ rūpaṃ nābhinandati,||
paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||

Saṃkhāra aniccaṃ atītānāgataṃ,||
ko pana vādo paccuppannassa.|| ||

Evaṃ passaṃ bhikkhave,||
Sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti,||
nibbidāya virāgāya nirodhāya paṭipanno hotī ti.|| ||

Rūpaṃ bhikkhave,||
viññāṇaṃ aniccaṃ atītānāgataṃ,||
ko pana vādo paccuppannassa.|| ||

Evaṃ passaṃ bhikkhave,||
Sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekho hoti,||
anāgataṃ rūpaṃ nābhinandati,||
paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||

Viññāṇaṃ aniccaṃ atītānāgataṃ,||
ko pana vādo paccuppannassa.|| ||

Evaṃ passaṃ bhikkhave,||
Sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti,||
nibbidāya virāgāya nirodhāya paṭipanno hotī ti.|| ||


Source

obo.genaud.net