Saddharmasmṛtyupasthānasūtra
saddharmasmṛtyupasthānasūtra
(Second Chapter)
<1.1> punar api yogācāra ādhyātmike dharme dharmānupaśyī
viharati: katham anukrameṇāsravān prajahamānasya bhiksoḥ pratha-
mam akuśalān dharmān prajahāti, kuśalāṁś ca dharmān bhāvayati
sampaśyati saṁvicinoti manasā bhāvayati pratiṣṭhāpayati? sa paśyati śrutamayena jñānena divyena vā cakṣuṣā:
<1.2> sa bhikṣur ādita eva yair viṣayair indriyaiḥ parasparahetu-
pratyayabhūtaiḥ kṛtsnaṁ jagad anādikālapravṛttaṁ saṁsāre bhra-
mati, tam enaṁ janmanidānabhūtaṁ viṣayasamudram avalokayati:
"bāhyādhyātmikair viṣayair idaṁ jagad bhrāmyate|"
<1.3> sa ādita eva tāvad vivekābhirāmatām abhyasyati| vivikteṣv
araṇyavanāntarārāmapalāvapuñjavṛkṣamūlaśmaśāneṣu cittamarkaṭa-
bandhanārtham abhyasyati| vivekābhiratasya cittaṁ prasīdati| sa
(1)
grāmeṣu hasitaluḍitakrīḍiteṣu nābhiramate| na strīdarśanatatparo
bhavati, na saṅgaṇikābhiratir bhavati| dve gaṇike maye brahmaca-
ryasya: gaṇikā saṅgaṇikā ca| sa dve gaṇike prajahāty ādau, asyai-
kāgrataraṁ manaḥ prasīdati|
<1.4.1> sa sampratarkayati: "katham ādita eva śakyate cittaṁ saṅ-
kṣeptuṁ dhārayitum?" sa ādita eva paśyati: "aṣṭādaśair mano-
vyabhicārair manaḥ pratisarati kuśalākuśalāvyākṛtam|"
<1.4.2> katamair aṣṭādaśabhiḥ? tadyathā: cakṣuṣā rūpāṇi dṛṣṭvā, saumanasyasthānīyaṁ bhavati, sāṅkleśikaṁ akuśalavipākaṁ bha-
vati, prativedayati sampratarkayate| daurmanasyasthānīyaṁ bhavati,
virāgayati| tad asya kuśalavipākam| upekṣāsthānīyaṁ bhavati,
avyākṛtavipākaṁ bhavati|
(2)
<1.4.3> evaṁ śrotreṇa śabdaṁ śrutvā, saumanasyasthānīyaṁ bhavati, sāṅkleśikam akuśalavipākam| dauramanasyasthānīyaṁ bhavati, vyavadānālambanaṁ kuśalavipākaṁ bhavati| upekṣāsthānīyaṁ bhavati, avyākṛtavipākaṁ bhavati|
<1.4.4> evaṁ ghrāṇena gandhān ghrātvā, saumanasyasthānīyaṁ
bhavati, sāṅkleśikam akuśalavipākaṁ bhavati| daurmanasyasthā-
nīyaṁ bhavati, vyavadānikaṁ kuśalavipākaṁ bhavati| upekṣāsthā-
nīyaṁ bhavati, avyākṛtavipākaṁ bhavati|
<1.4.5> evaṁ jihvayā rasān āsvādayitvā, saumanasyasthānīyaṁ
bhavati, sāṅkleśikam akuśalavipākaṁ bhavati| daurmanasyasthā-
nīyaṁ bhavati, vyavadānikaṁ kuśalavipākaṁ bhavati| upekṣāsthā-
nīyaṁ bhavati, avyākṛtavipākaṁ bhavati|
<1.4.6> evaṁ kāyena spraṣṭavyaṁ spṛṣṭvā, saumanasyasthānīyaṁ
bhavati, sāṅkleśikam akuśalavipākaṁ bhavati| daurmanasyasthā-
nīyaṁ bhavati, vyavadānikaṁ kuśalavipākaṁ bhavati| upekṣāsthā-
nīyaṁ bhavati, avyākṛtavipākaṁ bhavati|
(3)
<1.4.7> evaṁ manasā dharmāṅ jñātvā, saumanasyasthānīyaṁ
bhavati, sāṅkleśikam akuśalakarmavipākaṁ bhavati| daurmanasyasthā-
nīyaṁ bhavati, vyavadānikaṁ kuśalavipākaṁ bhavati| upekṣāsthānīyaṁ bhavati, avyākṛtavipākaṁ bhavati|
(4)
<1.4.8> evam aṣṭādaśamanovyabhicārais trivipākaiḥ saṁsāre cyutyupapattir bhavati|
<1.5.1> sa yadā bhikṣur aṣṭādaśamanovyabhicārān paśyati, tadāna-
nditatarā antarīkṣacarā yakṣā bhaumānāṁ yakṣānām abhiniveda-
yanti| bhaumāś cāntarīkṣacarā yakṣāś caturṇām mahārajñāṁ pra-
muditamanaso'bhinivedayanti| te catvāro mahārājānaś cāturmahā-
rājakāyikānāṁ devānāṁ nivedayanti: "yo'sau jambūdvīpāt kula-
putro amuṣmād grāmād amuṣmān nigramād amuṣmād viṣayād
amuṣmāt kulāt keśaśmāśrūṇy avatārya kāṣāyāṇi vāsāṁsy ācchādya,
śraddhayā āgārād anagārikāṁ pravrajitaḥ, so'ṣṭādaśamanovya-
bhicārān pratarkayati sākṣīkurute vivekābhirata ekāntacārī|"
<1.5.2> tac chrutvā caturṇāṁ mahārājñāṁ sakāśāt, ānanditatarā bhavanti
devāś cāturmahārājakāyikāḥ: "hīyate mārapakṣaḥ| abhyudd-
hriyate saddharmapakṣaḥ|"
<1.5.3> te devāś cāturmahārājakāyikās tridaśeśvarāya śakrāyābhini-
vedayanti: "yo'sau, deva, jambudvīpāt kulaputro .... yāvat....
amukāt kulāt keśaśmaśrūṇy avatārya kāṣāyāṇi vāsāṁsy ācchādya,
(5)
śraddhayā agārād anagārikāṁ pravrajitaḥ, sa viviktābhirato bhavati
.... yāvat ..... śmāśāṇiko'ṣṭādaśamanovyabhicārān pratarkayati,
sākṣīkṛtvopasampadya viharati|" tac ca śrutvā cāturmahārājakā-
yikānāṁ devānāṁ sakāśāt, prītataramanā bhavati devaḥ kauśikas
tridaśeśvaraḥ|
<2.1> punar api yogācāra ādhyātmike dharme dharmānupaśyī viharati: sa bhikṣur aṣṭādaśamanovyabhicārān prapaśya kām anyāṁ
bhūmiṁ sākṣātkurute? sa paśyati śrutamayena jñānena divyena vā cakṣuṣā:
<2.2> catvāry adhiṣṭhānāni paśyati| tadyathā: prajñādhiṣṭhānaṁ
satyādhiṣṭhānaṁ tyāgādhiṣṭhānaṁ upaśamādhiṣṭhānam|
<2.3> kathaṁ bhikṣuḥ prajñādhiṣṭhānaṁ pratipadyate? iha bhikṣuḥ
svayam eva kā yaṁ yathāsthānaṁ saddharmatayā paśyati| taṁ
prajānīte, pravibhajya pratyavekṣate: "santy asmin kāye pṛthivī-
dhātur abdhātus tejodhātur vāyudhātur ākāśadhātur vijñānadhātuś ca|"
<2.4.1> tatra katamaḥ pṛthivīdhātuḥ? pṛthivīdhātur dvividhaḥ| asty ādhyātmiko'sti bāhyaḥ|
<2.4.2> tatrādhyātmikaḥ katamaḥ? yat kiñcid asmin kāye adhyā-
tmaṁ pratyātmam upagatam upāttaṁ tatropagataṁ tvaṅmāṁsādi-
samudayam upāttaṁ keśadantanakharomasamudayaṁ khakkha-
ṭaṁ kharagatam upagatam upādattam tat punaḥ katamam? yaduta:
(6)
" keśaromā nakhadantā rajas tvaṅmāṁsāsthi sirā snāyur hṛda-
yaṁ plīhā klomakaṁ vṛkkā yakṛt kheṭa āmāśayapakvāśayā antrāṇy
antraguṇā udaram udīrayakaṁ mastakaluṅgaṁ ceti|" yad vānyad
apy asmin kāye adhyātmaṁ pratyātmaṁ khakkhaṭaṁ kharagatam
upagatam upādattam; ayam ucyate ādhyātmikaḥ pṛthivīdhātuḥ|
<2.4.3> tatra kataro bahirdhaḥ pṛthivīdhātuḥ? yat kiñcid bahi-
rdhaṁ kakkhaṭatvaṁ kharagatam anupagatam anupādattam;
ayam ucyate bahirdhaḥ pṛthivīdhātuḥ|
<2.4.4> tatra yaś cādhyātmikaḥ pṛthivīdhātuḥ, yaś ca bahirdhaḥ, tad
ekadhyam abhisaṅkṣipya, " dhātur eṣa dhātumātram," na vedakā-
dhiṣṭhitam, na yādṛcchikaṁ pṛthivīdhātuṁ paśyati: " na nityam, na
sukham, na śucim, na sātmakaṁ vā paśyāmi|" sa bhikṣuḥ prajñā-
dhiṣṭhānādhimuktiḥ: "sarvaṁ naitan me| naiṣo'ham asmi| naitan
mamātmeti|" evam etad yathābhūtaṁ samyakprajñayā dṛṣṭvā, pṛthi-
vīdhātutaś cittaṁ virajyate| evaṁ bhikṣuḥ prajñādhiṣṭhānādhi-
mukto bhavati|
<2.5.1> tatra kataro'bdhātuḥ? abdhātur api dvividhaḥ| asty
ādhyātmiko'sti bahirdho dhātuḥ|
<2.5.2> tatrādhyātmiko yat kiñcid asmin kāye āpo'bgataṁ bhavati
upapannalakṣaṇam abdhātuḥ kledasvābhāvyaṁ śarīre: "svedaḥ
(7)
kheṭaḥ siṅghāṇakaṁ mastakaṁ śoṇitaṁ vasā lasikā medo majjā
pittaṁ prasrāvaṁ mastakaluṅgaṁ ceti|" yad vā punar anyad asmin
kāye kiñcid asty adhyātmaṁ pratyā tmam āpo'bgatam
upagatam upādattam; ayam ucyate ādhyātmiko'bdhātuḥ|
<2.5.3> bahirdhaḥ katamaḥ? yat kiñcid bahirdham āpo'bgataṁ
snehaḥ snehagatam anupagatam anupādattam; ayam ucyate
bahirdho'bdhātuḥ|
<2.5.4> tatra yaś cādhyātmiko'bdhātuḥ, yaś ca bahirdhaḥ, tad
aikadhyam abhisaṅkṣipya," dhātur eṣa dhātumātram| sarvaṁ nai-
tan me| naiṣo'ham asmi| naitan mamātmeti," samyakprajñayā
dṛṣṭvā, abdhātutaś cittaṁ virajyate| evaṁ sa bhikṣuḥ prajñā-
dhiṣṭhānam ārohate|
<2.6.1> tatra kataras tejodhātuḥ? tejodhātur api dvividhaḥ| asty
ādhyātmiko'sti bahirdhaḥ|
<2.6.2> tatrādhyātmikas tejodhātur yat kiñcid asmin kāye adhyā-
tmaṁ pratyātmaṁ tejas tejogatam upagatam upādattam| sa punaḥ
kataraḥ? tadyathā: yena santapyate, yena ca paridahyate, yena ca
jvarīyate, yena cāśitapītakhāditāsvāditāni samyaksukhena pari-
(8)
ṇāmaṁ gacchanti| yad vā punar anyad apy asmin kāye adhyā-
tmaṁ pratyātmaṁ tejas tejogatam upagatam upādattam; ayam
ucyate ādhyātmikas tejodhātuḥ|
<2.6.3> tatra katamo bahirdhas tejodhātuḥ? yat kiñcid bahirdhaṁ
tejas tejogatam uṣṇam uṣṇagatam upagatam upādattam; ayam
ucyate bahirdhas tejodhātuḥ|
<2.6.4> tatra yaś cādhyātmikas tejodhātuḥ, yaś ca bahirdhaḥ, tad
ekadhyam abhisaṅkṣipya, " dhātur eṣa dhātumātram| sarvaṁ nai-
tan mama| naiṣo'ham asmi| naitan mamātmeti," evam etad yathā-
bhūtaṁ samyakprajñayā dṛṣṭvā, tejodhātutaś cittaṁ virajyate:
"nedaṁ kārakādhiṣṭhitam, na vedakādhiṣṭhitaṁ pravartate tejo-
dhātuḥ|"
<2.7.1> tatra kataro vāyudhātuḥ? vāyudhātur api dvividhaḥ| asty
ādhyātmiko'sti bahirdhaḥ|
<2.7.2> tatrādhyātmikaḥ kataraḥ? yat kiñcid asmin kāye adhyātmaṁ
pratyātmaṁ vāyur vāyugataṁ laghulaghusamudīraṇatvam upagatam
upādattam| tat punaḥ kataraḥ? ūrdhvagato vāyur adhogato vāyuḥ pā-
rśvagato vāyuḥ kukṣigato vāyus tathā pippalakāḥ sūcakāḥ śastrakā
vāyavo vātāṣṭhīlo vāyur aśītir vā vāyavaḥ saha krimisaṁvārair
aśītir aṅgamaṅgānusāriṇo vāyavaḥ| yad vā punar anyad apy asmin
kāye adhyātmaṁ pratyātmaṁ vāyur vāyugataṁ laghusamudīra-
ṇatvam upagatam upādattam; ayam ucyate ādhyātmiko vāyudhātuḥ|
(9)
<2.7.3> tatra katamo bahirdho vāyudhātuḥ? yat kiñcid bahirdhaṁ
vāyur vāyugataṁ laghulaghusamudīraṇam anupagatam anupā-
dattam; ayam ucyate bahirdho vāyudhātuḥ|
<2.7.4> tatra yaś cādhyātmiko vāyudhātuḥ, yaś ca bahirdhaḥ, sarvam
abhisaṅkṣipya, "dhātur eṣa dhātumātram| sarvaṁ naitan mama|
naiṣo'ham asmi| naitan mamātmeti," na kārakādhiṣṭhitam, na
vedakādhiṣṭhitam etad yathābhūtaṁ samyakprajñayā dṛṣtvā, vāyu-
dhātutaś cittaṁ virāgayate| evaṁ prajñādhiṣṭhānaṁ sākṣībhavati
bhikṣuḥ|
<2.8.1> tatra katara ākāśadhātuḥ? ākāśadhātur api dvividhaḥ| asty ādhyātmiko'sti bāhyaḥ|
<2.8.2> tatrādhyātmiko yat kiñcid asmin kāye adhyātmaṁ praty-
ātmam ākāśa ākāśagatam upagatam upādattam asphuṭam aspha-
raṇīyarūpagatam, yenāśitapītakhādi tāsvāditāny avakāśenāntar-
gacchanti| yad vā punaḥ kaṇṭhaśuṣiram eva śrotraśuṣiraṁ cakṣu-
śuṣiraṁ ghrāṇaśuṣiraṁ jihvāśuṣiraṁ āhārasyāntargataṁ jihvāva-
kāśadātṛ; ayam ucyate adhyātmika ākāśadhātuḥ|
<2.8.3> tatra kataro bahirdha ākāśadhātuḥ? yat kiñcid ākāśagatam
anupagatam anupādattam asphuṭam aspharaṇīyam| tadyathā: vṛkṣa-
śākhāntaraśuṣirāṇi parvatāntarāśuṣirāṇi kandaraguhānadīśuṣirāṇi yad
vā bāhiraṁ śuṣiram asti; ayam ucyate bahirdha ākāśadhātuḥ|
(10)
<2.8.4> tatra yaś cādhyātmikarūpagata ākāśadhātuḥ, yaś ca bahi-
rdhaḥ, tad aikadhyam abhisaṅkṣipya, "dhātur eṣa dhātumātram|
sarvaṁ naitan mama| naiṣo'ham asmi| naitan mamātmeti," evam
etad yathābhūtaṁ samyakprajñayā dṛṣṭvā ākāśadhātutaś cittaṁ
virajyate| evaṁ dṛṣṭvā, na prapadyate| "'sarvaṁ naitan mama|
naiṣo'ham asmi| naitan mamātmeti|' na kārakādhiṣṭhitam, na
vedakādhiṣṭhitam," ākāśadhātutaś cittaṁ virajyate|
<2.9> tatra kataro manodhātuḥ? manodhātur dvādaśabhir āya-
tanair saṁyuktaḥ| cakṣurvijñānānubhūtam arthaṁ manovijñā-
nenānubhavati| evaṁ śrotraghrāṇajihvākāyamanovijñānāni manovi-
jñānadhātuprabhavāni manomūlāni|
(11)
|| bhavanti cātra gāthāḥ||
manaḥpūrvaṅgamā dharmā manaḥśreṣṭhā manojavāḥ|
manasā suprasannena bhāṣate vā karoti vā|
nirdhūtapāpakalmāṣaś cyutyupapattivijānakaḥ|
karmaṇām phalatattvajñaḥ prāpnoti padam acyutam|| <2.10.1>
sarvendriyavidhātā yaḥ sarvabhūtahite rataḥ|
śānto dāntendriyaḥ svastho bhikṣur bhavati tādṛśaḥ|| <2.10.2>
(12)
ṣaḍindriyarathārūḍho rāgaśatrunivartakaḥ|
prājño dhīraḥ kriyāvān yaḥ sa śāntaṁ padam āpnute|| <2.10.3>
araṇyavāsī santuṣṭo bhūmiśāyī samāhitaḥ|
dhunoti pāpakān dharmān vāyur meghān ivāmbare|| <2.10.4>
śubhavāgdehakarmāntaḥ śubhacaryāsu saṁrataḥ|
tattvadṛṣṭiḥ kriyādakṣo nāśayen mārasādanam|| <2.10.5>
rāgādayo na bādhante śubhacittam alolupam|
maitryākāruṇyabahulaṁ bhikṣur nairyāṇike sthitaḥ|| <2.10.6>
yasya rūpā dayo neṣṭā viṣayā bandhahetavaḥ|
sa yāti paramāṁ śāntiṁ yatra gatvā na śocate|| <2.10.7>
(13)
<3.1> punar api yogācāra ādhyātmike dharme dharmānupaśyī
viharati: kim asau bhikṣuḥ prathamam aṣṭādaśamanovyabhicāra-
bhūmyantarāt prathamād dvitīyaṁ bhūmyāntaram ārūḍhaḥ ṣaḍ-
dhātutattvajñabhūmim idānīṁ kindharmānusmṛtibhūmin ākramet?
sa paśyati śrutamayena jñānena divyena vā cakṣuṣā:
(14)
<3.2> tṛtīyaṁ bhūmyantaram ākrāmati sa bhikṣuḥ tattvadarśī|
kataraṁ bhūmyantraram? cittapuraḥṣa rabhūmyantaram| sa
sukham utpadyamānaṁ vijānāti| duḥkham utpadyamānaṁ vijānāti|
saumanasyaṁ jānāti| daurmanasyaṁ jānāti| upekṣāṁ vijānāti|
<3.3.1> kiṁ sukhaṁ vijānāti? sukhavedanīyaṁ sparśaṁ pratītyo-
tpadyate sukhā vedanā| asau sukhāṁ vedanāṁ vedayamānaḥ, "sukhavedanāṁ vindāmīti" yathābhūtaṁ prajānāti| atha tasya sukha-
vedanīyasya sparśasya nirodhadhātuḥ| sukhavedanīyaṁ sparśaṁ
pratītyotpannāṁ vedanāṁ vedayamānaḥ, "sukhā me vedanā
staṅgatā," astaṅgatāṁ vedanāṁ pratyabhijānīte| "vyupaśāntā me
sukhā vedanā| duḥkhā me vedanā utpannā," pratītyasamutpannāṁ
tāṁ duḥkhavedanāṁ pratyabhijānīte|
<3.3.2> " utpannā me sukhā vedanā" pratyabhijānīte sadbhūto vista-
reṇa yathaiva sukhavedanīyaḥ sparśo vihitaḥ, tathaiva duḥkha-
vedanīye'pi vācyaḥ|
<3.3.3> kiṁ saumanasyaṁ vijānāti? "saumanasyasthānīyaṁ
sparśaṁ pratītyotpannaṁ saumanasyam|" kathaṁ daurmanasyaṁ
pratyabhijānīte? "daurmanasyasthānīyaṁ sparśaṁ pratītyotpa-
(15)
nnaṁ daurmanasyam|" atha tasyaiva saumanasyasthānīyāṁ veda-
nāṁ yathāvad anupaśyataḥ, saumanasyasthānīyaṁ nirodhaṁ dṛṣṭvā,
saumanasyād virajyate: "yā sā me saumanasyavedanā prāg utpannā,
sā naṣṭā śāntā vyupagatā|" tato'sya vairāgyam utpadyate, yathā- bhūtaṁ prativedayati|
<3.3.4-5> evaṁ dauramanasye'pi vācayam| upekṣāyām apy evaṁ vācyam|
<3.4> tasyāsya tṛtīyaṁ bhūmyantaram ākramato nanditatarā bhaumā
yakṣā antarī kṣacarāṇāṁ yakṣāṇām abhinivedayanti| te'pi catu-
rṇāṁ mahārājñām abhinivedayanti| te'pi cāturmahārājikānāṁ
devānāṁ abhinivedayanti| te'pi kauśikaśakrasya devānām indra-
syābhinivedayanti: "yo'sau jambūdvīpād amuṣmād viṣayād
amuṣmād grāmād amuṣmāt kulād amuko nā ma kulaputraḥ keśa-
śmaśrūṇy avatārya kāṣāyāṇi vāsāṁsy ācchādya, śraddhayā āgārād
anagārikāṁ pravrajitaḥ, sa tṛtīyabhūmyantaram ārūḍha icchati
māreṇa saha yoddhum| hīyate mārapakṣaḥ| abhyuddhriyate sad-
dharmapakṣaḥ|"
<3.5> tac ca śrutvā, prītataramanāḥ kauśikaḥ śakro devānām indra
airāvaṇam āruhya, maharddhikapramukhaṁ devagaṇaṁ gṛhya,
yāmānāṁ devānāṁ nivedayati: "jambudvīpāt kulaputro... vista-
reṇa yāvat .... tṛtīyaṁ bhūmyantaram ārūḍha icchati māreṇa
saha yoddhum| hīyate mārapakṣaḥ| abhyuccīyate saddharmapakṣaḥ|"
<3.6> tac ca śrutvā sākrasya devānām indrasya sakāśāt, prītatara-
manaso yāmā devā bhavanti|
(16)
<4.1.1> punar api yogācāra ādhyātmike dharme dharmānupaśyī
viharati: kathaṁ sa bhikṣus tṛtīyabhūmayantarāc caturthaṁ ca
bhūmyantaram avagāhati? sa paśyati śrutamayena jñānena divyena vā cakṣuṣā:
<4.1.2> sa caturthabhūmyantram ākrāmati: " sparśapratyayā me sukhā vedanotpannā sukhahetukā sukhanidānā sukhāpra-
tyayā| sā niruddhā vyupaśāntāntarhitā| tasyāḥ samanantaraṁ me duḥkhā vedanā utpannā duḥsparśā duḥkhanidānā duḥkhasamudayā
duḥkhā eva duḥkhapratyayā|"
<4.1.3> evaṁ sparśapratyayāṁ vedanāṁ pratyabhijānīte: kṣaṇe
kṣaṇe mamotpadyate vedanā sparśasahāyā sparśaprabhavā|" sa
sukhāyāṁ vedanāyāṁ na hṛṣyate na saṁrajyate| tāṁ vedanāṁ
nābhinandati na bahulīkurute nāsvādayati| evaṁ duḥkhāyām api
vedanāyāṁ na pīḍya te na viheṭhyate nāvilīkriyate|
<4.1.4> upekṣakaḥ sa viharati smṛtimān samprajānakaḥ| imābhis
tisṛbhir vedanābhir yadātyantikaṁ cittaṁ viraktaṁ bhavati, atha
param upekṣaṇaivāvaśiṣṭā bhavati, supariśuddhā bhavati supary-
avadātā| tasyaivaṁ bhavati: " aho batāham imām upekṣām, evaṁ
(17)
pariśuddām evaṁ paryavadātām, ākāśāyatana upasaṁhareyam,
tatpratirūpaṁ me cittaṁ bhavet, sākṣīkṛtā mayā upekṣā niṣṭha-
āntā pratibaddhā tadatyantamadhyavasitā tadupā dattā|
so'ham upekṣaṁ ākāśānantyāyatana upasaṁhareyam| aham apy
etām upekṣām, evaṁ pariśuddhām evaṁ paryavadātām, vijñānāna-
ntyāyatana ākiñcanyāyatane naivasañjñāsañjñāyatana upa-
samhareyam|" anenaivaṁ naivasañjñānāsañjñāyatanam upasam-
padya, viharati: "tatpratirūpaṁ me cittaṁ bhavet, tanniśritā upekṣā
tiṣṭhet, tadadhyavasitā tadupādānāt| so'ham upekṣāṁ naiva-
sañjñānāsañjñāyatana upasaṁhareyam|"
<4.1.5> yathāpi nāma dakṣaḥ karmakāro vā karmakārāntevāsī
vā ulkāmukhe jātarūpaṁ prakṣipeta| prakṣipya, nāḍikāsan-
(18)
daṁśam ādāya, evam etat sukarmaṇyaṁ kuryāt| tac ca suvarṇa-
rūpaṁ kalyāṇaṁ śobhanaṁ praśastavarṇaṁ sarvakarmakaraṇa-
praśasyavarṇanīyaṁ sarvadeśānuśaṁsasṛtaṁ sannihitaṁ nikṛta-
malakalmāṣakaṣāyaṁ mṛdukarmaṇīyaṁ praśastaṁ ca ratnaṁ pra-
bhayāvaguṇṭhayati| tam eva sa dakṣaḥ karmakāro vā karmakārānte-
vāsī vā suparikarmakṛtaṁ jātarūpaṁ viditvā, yatrākāṅkṣate'piba-
ndhanavikṛtau- yadi vā ghaṇṭākāya yadi vā sandarśanakāya
yadi vā keyūrāya yadi vā cakṣuṣi śobhāyai yadi vā pustakaśo-
bhāyai yadi vā hastaśobhāyai yadi vāṅguliśobhāyai yadi vāṅgu-
leyakamudrāyai yadi vā jātarūpamālāyai yadi vā mukuṭālaṅkā-
rāya- yatra yatropanāmayati, tatra tatraiva karmaṇyaṁ bhavati|
<4.1.6> evam eva prajñāsuśīlo bhikṣuḥ: " aham etām upekṣām, evaṁ
pariśuddhām evaṁ paryavadātām, saced ākāśāyatana upasaṁha-
reyam, tatpratirūpaṁ me cittaṁ syāt, upekṣā tiṣṭhet, tanniśritā
(19)
tatpratibaddhā tadadhyavasitā tadupādānāt|" sa tām upekṣām
ākāśāyatana upasaṁharati| vijñānānantyāyatana ākiñcanyāyatane
naivasañjñānāsañjñāyatana upasaṁharati| tasyaivaṁ bhavati: " yā me
iyam upekṣā nityā dhruvā śāśvatā'vipariṇāmadharmiṇī syāt?" sa
tattvam upalabdhāyatanacaturthaḥ: "ārūpyeṣu me upekṣāsya na nityā na nityālambanā, na dhruvā na dhruvālambanā, saṁskṛtā
boddhavyā| na nityālambanā, ākāśānantyātanālambanā vijñānāna-
ntyāyatanālambanā ākiñcanyāyatanālambanā naivasañjñānāsañjñā-
yatanālambanā| upekṣāvyañjitam etat, śivam etat, upekṣāhitam
etat|'
(20)
<4.1.7> sa kāyaparyantikāṁ vedanāṁ vedayamānaḥ, utpadyamānaṁ
pratyabhijānīte, nirudhyamānāṁ pratyabhijānīte| cakṣuḥsaṁspa-
rśajāṁ vedanāṁ pratyabhijānīte| śrotrasaṁsparśajāṁ vedanāṁ pra-
tyabhijānīte| ghrāṇasaṁsparśajāṁ vedanāṁ pratyabhijānīte| evaṁ
jihvākāyamanaḥsaṁsparśajāṁ vedanāṁ pratyabhijānīte|
<4.1.8.1> sa vedanāsākṣī bhikṣus tām eva vedanāṁ sūkṣmātarām
avalokayate| sa cakṣuḥsaṁsparśajāṁ vedanām utpadyamānām utpa-
nnām avasthitāṁ vedayati| niruddhāṁ nirudhyamānāṁ pratyabhi-
jānīte :" niruddhā mama vedanā|"
<4.1.8.2> punar anyāṁ śrotrasaṁsparśajāṁ vedanāṁ pratyabhijānīte:
"yā sā cakṣuḥsaṁsparśajā mama vedanā, sā niruddhāsataṅgatā
vāntībhūtā, na punar eṣyati| tasyān niruddhāyām iyam aparā
śrotrasaṁsparśajā vedanā utpannā sukhālambenena duḥkhāla-
mbanena naivasukhaduḥkhālambanena|" sa tāṁ śrotrasaṁspa-
rśajāṁ vedanāṁ yathāyathāvad anupaśyañ jānan, na śrotraprati-
baddhāyāṁ vedanāyāṁ saṁrajyate| sa tāṁ vedanāṁ vedayamāno
virajyate vimucyate|
<4.1.8.3> śrotrasaṁsparśajāyāṁ vedanāyāṁ tasyāṁ niruddhāyāṁ
ghrāṇālambanā vedanā utpadyate| sa tāṁ ghrāṇasamutthāṁ veda-
nāṁ prativedayati: "utpannā me ghrāṇasaṁsparśajā vedanā,
sukhālambanā sukhā, duḥkhālambanā duḥkhā, naivasukhaduḥkhā-
lambanā naivasukhaduḥkhā|" sa ghrāṇālambanāṁ vedanāṁ
(21)
yathāvat prativedayate, astaṅgatām api prativedayati| tasyān niru-
ddhāyāṁ ghrāṇālambanā vedanā utpadyate sukhā duḥkhā aduḥkhā-
sukhā| tām asau prativedayati: " utpatsyate hi mama ghrāṇāla-
mbanā vedanā| utpannā yathaivādhyavasitā, tathaivotpannā eṣāpi
nirotsyate|"
<4.1.8.4-6> tasyāṁ niruddhāyāṁ jihvālambanā vedanotpatsyate
trividhā .... pūrvavat ..... manovedanālambanā trividhā|
<4.1.9> sa sadbhūta vedanādhiviśālaṁ caturthaṁ bhūmyanta-
ram ākrāmati|
<4.1.10> tasyāsyārabdhavīryasya sahotsāhasya mārabandhanam
āsthātukāmasya hṛṣṭatarā bhaumā yakṣā antarīkṣacarāṇāṁ yakṣāṇām
abhinivedayanti| te'pi caturṇāṁ mahārājñāṁ abhinivedayanti| te'pi
cāturmahārājakāyikānāṁ devānām abhinivedayanti| te'pi śakrasya
devānām indrasya nevedayanti| śakro'pi yāmānāṁ devānām abhi-
nivedayati: " yo'sau jambudvīpāt kulaputro amuṣmād viṣayāt
amuṣmād grāmād amuko nāmā kulaputraḥ, sa keśaśmaśrūṇy
avatārya kāṣāyāṇi vāsāṁsy ācchādya, śraddhyā āgārād anagārikāṁ
pravrajitaḥ| sa ghaṭan vyāyacchan, anupūrveṇa sadbhūtaṁ veda-
nāviśālaṁ caturthaṁ bhūmyantaram ārūḍhaḥ| so'haṁ devānām
(22)
āvedayāmi| hīyate mārapakṣaḥ| abhyuddhriyate sadbhūto devasad-
dharmapakṣaḥ|"
<4.1.11> tam airāvaṇārūḍhaṁ śakraṁ dṛṣṭvā, yāmā devā hṛṣṭāḥ
śakrasyārocayanti: "priyaṁ naḥ, śakra, yad dhārmikā dharmānu-
parivartino jambūdvīpakā manuṣyāḥ| tad evaṁ saddharmaprati-
rūpabhūtas tvaṁ śakraḥ|"
< II-4.2>
<4.2.1> punar api yogācāra ādhyātmike dharme dharmānupaśyī
viharati: kathaṁ sa bhikṣur mārabandhanaṁ jahan prajahan,
vedanām avalokayati? sa paśyati śrutamayena jñānena divyena vā cakṣuṣā:
<4.2.2> sa bhikṣur vedanāṁ sadbhūta evāvalokayati: "cakṣur-
vijñānālambanākuśalā utpannā| sā uttiṣṭhamānā dvitīyena kuśalā-
lambanena nirodhitā, kuśalā jātā| sāvyākṛtenālambanena niro-
dhitāvyākṛtā jātā|" evaṁ śrotrasaṁsparśajāṁ vedanāṁ ghrāṇasaṁ-
(23)
sparśajām vedanāṁ jihvāsaṁsparśajāṁ vedanāṁ kāyasaṁsparśa-
jāṁ vedanāṁ manaḥsaṁsparśajāṁ vedanāṁ prativedayati| prati-
vedayamānasya kuśalā dharmāḥ paripūriṁ gacchanti| tanvībhavanti
cāsya kleśāḥ|
<4.2.3> tathaivaṁ bhāvayataḥ, sukṣmatas tām eva vedanāṁ pratya-
vekṣate| sa paśyati dharmavedanāṁ dharmavedanayā saha
nirudhyamānām| yathā pradīpaprabhādityaprabhayā viruddhā, ity evaṁ vedanādvayaṁ nirudhyate|
<4.2.4> punar api vedanāṁ kuśalākuśalām puṣyamāṇāṁ prati-
vedayate| tadyathā dīpaprabhā dvitīyāṁ dīpaprabhāṁ puṣṇāti|
<4.2.5> punar api vedanāṁ pravicinoti: "kā vedanānyayā saha veda-
nayātyantaviruddhā?" sa paśyati: "kuśalā vedanākuśalayā vedanayā
sahātyantaviruddhā| tadyathā dīpaprabhā nakṣatraprabhayā saha vi-
ruddhā|"
<4.2.6> punar api sa bhikṣuḥ pravibhajati: " kā vedanānyāṁ
vedanām atyantam eva hanti? sa paśyati: " anāsravālambanā
vedanā sāsravālambanāṁ vedanāṁ atyantam eva hanti| tadyathā-
gniprabhayā himaprabhā hanyate|"
(24)
<4.2.7> "kā vedanā kayā vedanayābhibhūtā punar evāpyāyate?" sa
paśyati: "akuśalā vedanā yadā kuśalāṁ vedanām abhibhavati, sā
punar evāpyāyate| yathādityena divā candraprabhābhibhūtā bhavati,
sā candraprabhā rātrāv āpyāyate|"
<4.2.8> punar api sa bhikṣur vedanāṁ pravibhajati vedanaikāgra-
smṛtiḥ: "kā bahvyo vedanāḥ sampṛktāḥ kayā ekayā vedanayā
saha viruddhābhibhūyante?" sa paśyati: "bahvyo vedanā laukika-
kriyā lokottarayānāsravayā vedanayābhibhūyante| tadyathā rātrau
bahvyo nakṣatragrahatārāṇāṁ prabhā ekayā candraprabhayābhi-
bhūyante|"
<4.2.9> punar api sa bhikṣur vedanānupaśyī kṣayavyayānupaśyī
vedanāṁ sūkṣmataram avalokayati: " kā bahvyo vedanāś cakṣuḥ-
śrotraghrāṇajihvā kāyasamutthāḥ sāsravāḥ kiṁ kuśalam āra-
bhante? sa paśyati: " laukikāḥ sāsravā vedanā bahvyo'pi
nānāsravālokanasamarthā bhavanti| yathā rātrau nakṣatragraha-
tārāṇāṁ prabhāś candravirahān nālokanasamarthā bhavanti|"
(25)
<4.2.10> punar api sa bhikṣus tāṁ vedanām avalokayati : " kiyatkālā-
vasthāyinyo mama vedanāḥ?" sa paśyati: "utpādavyayakṣaṇāva-
sthāyinyo mama vedanāḥ, tadyathā vidyutaḥ|"
<4.2.11> punar api sa bhikṣur evaṁ pravitarkayati: " kiṁ cakṣur-
vedanā ghrāṇavedanāyāḥ pratyaṁśaṁ prayacchati?" sa paśyati: "budbudakālādibhinnendriyālambanā vedanā sarveṣām indri-
yāṇām| tadyathā gauraśvoṣṭrakharamahiṣāṇāṁ bhinnajātīyānāṁ
naikapratyayo bhavati, evam eva pañcendriyasamutthānām anādi-
viracitānāṁ naikālambanaṁ bhavati| viṣayabhedena bhinnaviṣa-
yānīndriyāṇi, yathā gauraśvoṣṭrakharamahiṣavarāhāḥ|"
<4.2.12> tasyaivaṁ vedanānupaśyino bhikṣoḥ sūkṣmataraṁ jñānam
utpadyate| sa taṁ jñānam āsevate bhāvayate bahulīkaroti|
<4.2.13> tasyāsevamānasya vedanānupaśyinaḥ kṣayavyayānupaśyina
evaṁ bhavati: "cakṣuḥśrotraghrāṇajihvākāyamanaḥsamutthā me ve-
danāḥ kuto'bhyāgacchamānā āgacchanti? nirudhyamānā vā kutra
sannicayaṁ gacchanti ?"
(26)
<4.2.14> tasya bhikṣor vedanākṣayavyayānupaśyinaḥ pracintayato
mārgagatasyaivaṁ bhavati: "nāpi cakṣurvedanā kutaścid utpa-
dyamānā'bhyāgacchati, nirudhyamānā kutracit sannicayaṁ gacchati|
iti cakṣurvedanā abhūtvā bhavati| bhūtvā ca prativigacchati| nāka-
rāc cakṣuvedanāgacchati, yathā samudrālayāt salilam| na niru-
dhyamānā kvacin nicayaṁ gacchati, yathā nimnagamanā nadyaḥ
samudram anugacchante| iti cakṣurvedanā abhūtvā bhavati| bhū-
tvā ca prativigacchati| pratītyasamutpannāś cakṣuḥśrotraghrā-
ṇajihvākāyamano vedanāḥ|
<4.2.15> "tadyathā kuśalaḥ kumbhakāraḥ kumbhakārāntevāsī vā
cakraṁ ca pratītya, mṛtpiṇḍaṁ ca pratītya, vyāyāmaṁ ca pratītya,
udakaṁ ca pratītya, mṛtpiṇḍahetuko ghaṭa utpadyate| tatra
sa ghaṭo na kutaścid āgacchati ākarāt| na nirudhyamānaḥ kvacit
sannicayaṁ gacchati| iti ghaṭo hetupratyayasamutpannaḥ| evaṁ me
cakṣuḥ pratītya, rūpaṁ pratītyālokaṁ pratītyākāśaṁ pratītya, mana-
sikāraṁ ca pratītya, cakṣurvedanā utpadyate, sukhā duḥkhā
aduḥkhāsukhā| yathā ghaṭasya yadi śobhanā hetupratyayā bhavanti,
tac chobhanasyaiva ghaṭasyotpādo bhavati| athāśobhanāḥ, tadā-
śobhano ghaṭo bhavati| evam eva yadi śobhanā hetupratyayāla-
(27)
mbanā bhavanti, tac chobhanāś cakṣurādyā vedanā utpadyante,
sadharmasahīyāḥ kuśalāḥ, anukrameṇa nirvāṇagāminyaḥ| yathā-
śobhanā hetupratyayālambanā bhavanti, tathāśobhanā cakṣurādyā vedanā utpadyante, rāgadveśa mohālambanāḥ saṁsāranarakapreta-
tiryaggāminyaḥ|"
<4.2.16> sarvakarmaphalakuśalānubaddhacetano bhikṣuḥ vedanām
anveṣamāṇaḥ, naikāśritāṁ vedanāṁ paśyati, na kārakādhiṣṭhitām,
nāpi hetusamutthām, na yādṛcchikām, na kūṭasthām, na nityām, na dhruvām, na śāśvatām, nāvipariṇāmadharmiṇīm| tasya sā veda-
nāskandhadarśinas tṛṣṇā paunarbhavikī parihīyate, nandīrāgasaha-
gatā malinī|
<4.2.17> sarvasaṁskārasyānityā nupaśyī sa bhikṣur mārgam
āsevate bhāvayati bahulīkurute| tasyaivaṁ bhāvayataḥ, saṁyojanāni prahīyante, anuśayā vāntībhavanti|
<4.2.18> katamāni saṁyojanāni? tadyathā: anunayasaṁyojanaṁ
pratighasaṁyojanaṁ mānasaṁyojanam avidyāsaṁyojanaṁ dṛṣṭisaṁ-
(28)
yojanaṁ parāmarśasaṁyojanaṁ vicikitsāsaṁyojanam īrṣyāsaṁ-
yojanaṁ mātsaryasaṁyojanam| imāni saṁyojanāni prahīyante|
<4.2.19> katame anuśayā vāntī bhavanti? tadyathā: kāmarāgānuśayo
bhavarāgānuśayo dṛṣṭyanuśayaḥ pratighānuśayo mānānuśayo'vi-
dyānuśayo vicikitsānuśayaḥ| ta ete'sya yathāpradhānās tribha-
vaparivartakās tribhūmisañcāriṇas tridoṣaparivartakās trikālānu-
sāriṇas trimadhyamās trivedanānubha vitās trijanmaparivartakāḥ
saṁsārahetubhūtā bhavanti|
<4.2.20> punar api sa yogācāra ādhyātmike dharme dharmānupaśyī
viharati: kathaṁ sa bhikṣuś cakṣuṣa evaṁ sahetupratyayam ava-
budhyate? kimpratyayaṁ cakṣuḥ, kiṁhetujaṁ kinnidānaṁ avalo-
kayati? sa paśyati śrutamayena jñānena divyena vā cakṣuṣā:
<4.2.21> karmahetujaṁ cakṣuḥ| karmaṇā janmābhinivartyate| yathā
vaṭakaṇikayā vṛkṣo bhavati| vṛkṣāt punar vaṭakaṇikā yā hetu-
pratyayaiḥ saṁvardhate| evam evājñānāt karmābhinivartyate|
karmaṇāpi janmābhinivartyate| sati janmani jarāmaraṇaśokapari-
devaduḥkhadauramanasyopāyāsā utpadyante| tadevam ayaṁ karma-
hetutṛṣṇāpāśabaddhaḥ sarvabālapṛthagjanasamudro bhavati| cakravat
paribhramate| tad etat kāraṇam, ayaṁ pratyayaḥ, sarvāsāṁ vedanānāṁ
(29)
sañjñānāṁ tu| na kriyate karma, karmābhā vāt tṛṣṇāyā apy
abhāvo bhavati| tadabhāvād vedanābhāvo bhavati, hetupratyayāt|
<4.2.22> tadyathā: vartiṁ ca pratītya, sthālakaṁ ca pratītya, tailaṁ ca
pratītya, agniṁ ca pratītya, pradīpasyārciṣaḥ kṣaṇikā abhini-
vartante| evam eva sa bhikṣuḥ vedanāhetupratyayadarśī tattvānveṣī:
"karmahetujāḥ karmapratiśaranāḥ karmaprabhavāḥ sarvavedanā
utpadyante|" tat sthālakam evaṁ bhūtaṁ śarīram| tailabhūtānīndri-
yāṇi vartibhūtā tṛṣṇā| agnibhūtā rāgadveṣamohāḥ| kṣaṇikaṁ
jñānaṁ dīpācivat| prabhāsadṛśaṁ jñānaṁ yena paśyati tattvānveṣī
yogācaraḥ: "sarvatribhavagatā vedanā|"
<4.2.23> tadyathā jātarūpakāro jātarūpam upādāya, karmaṇyaṁ
karmakṣamaṁ ca tac ca jātarūpam ādāya, śobhanam alaṅkāra-
jātam abhinivartayati| evam eva jātarūpakārasamo yogācāraḥ| sa
jātarūpasadṛśam ālambanam ādāya, yadi śobhanam ālambanaṁ
bhavati, tac chobhanaṁ karmābhinivartayati nirvāṇagāmikam|
yathāśobhanaṁ bhavaty ālambanam, tathāśobhanaṁ karmābhini-
vartayati|
|| bhavanti cātra gāthāḥ||
hetupratyayatattvajñaḥ sūkṣmārthe kṛtaniścayaḥ|
mokṣasrotasy abhiratas tṛṣṇayā naiva vāhyate|| <4.2.24.1>
(30)
karmapratisarāḥ sarve dehinaḥ karmayonijāḥ|
karmaṇā phalasambaddhā bhramanti bhavasaṅkaṭe|| <4.2.24.2>
yo nādatte'śubhaṁ karma śubhakarmarataḥ sadā|
candrāṁśunirmalaratir yogī bhavati tādṛśaḥ|| <4.2.24.3>
pradahan pāpakān dharmān śuṣkendhanam ivānalaḥ|
vibhrājate tribhuvane muktapāpo jitavyathaḥ|| <4.2.24.4>
mokṣāya yasya tu mano na saṁsāre kathaṁ cana|
nāsau badhyati saṁsāre muktaḥ pakṣī yathāmbare|| <4.2.24.5>
vedanodayatattvajño vedanāphalaniścayaḥ|
sa "mukta" iti vijñeyas tattvavit tribhavasya saḥ|| <4.2.24.6>
(31)
sukhaduḥkhe na bādhete dṛṣṭādṛṣṭair na lipyate|
dīptaṁ paśyati saṁsāraṁ yaḥ sa yogī satāṁ mataḥ|| <4.2.24.7>
avyāmūḍhamatir nityaṁ nityaṁ dharmaparāyaṇaḥ|
bhikṣuvṛttāv abhirato bhikṣur bhavati tādṛśaḥ|| <4.2.24.8>
na jñātidarśanārāmaḥ sādhūnāṁ darśane rataḥ|
niḥkrāntagṛhakalmāṣo bhikṣur bhavati tādṛśaḥ|| <4.2.24.9>
praśāntendriyasarvasvo viṣayeṣu na lolupaḥ|
yugamātrādarśanāvekṣī bhikṣur bhavati tādṛśaḥ|| <4.2.24.10>
nākruṣṭagṛhasañcārī na paṇyakrayavikrayī|
na vīthīcatvararatir bhikṣur bhavati tādṛṣaḥ|| <4.2.24.11>
(32)
na gītanṛtyasandarśī saṁrambheṣu na rajyate|
saṁrajyate śmaśāne yo bhikṣur bhavati tādṛśaḥ|| <4.2.24.12>
ekāhaparamaṁ piṇḍam ādatte śvo na kāṅkṣate|
dvibhāgakukṣisantuṣṭo bhikṣur bhavati tādṛśaḥ||<4.2.24.13>
vastrottamavivarjī yaḥ pāṁsukūleṣu rajyate|
yuktāhāravihāro yo bhikṣur bhavati tādṛśaḥ|| <4.2.24.14>
yo nārabhati karmāṇi nirāśaḥ sarvakarmasu|
nirutsuko nāvarūḍho bhikṣur bhavati tādṛṣaḥ|| <4.2.24.15>
(33)
kāmākrodhavinirmukto mohapaṅkavivarjitaḥ|
na liptaḥ pāpakair dharmair bhikṣur bhavati tādṛśaḥ|| <4.2.24.16>
sarvasaṁyojanātītaḥ sarvānuśayavarjitaḥ|
sarvāśayavinirmukto bhikṣur bhavati tādṛśaḥ|| <4.2.24.17>
āryāṣṭāṅgena mārgeṇa nirvāṇapurataḥ sthitaḥ|
sarvān vidhamate kleśān bhikṣur bhavati tādṛśaḥ|| <4.2.24.18>
śāntendriyo dṛḍhamatiḥ kāmapaṅkavivarjitaḥ|
ekāgrasaṁsthitamanā bhikṣur bhavati tādṛśaḥ <4.2.24.19>
bhūmisaṅkramaṇajño yo bhūmitattvavidarśakaḥ|
bhūmeḥ parāparajño yo bhikṣur bhavati tādṛśaḥ|| <4.2.24.20>
(34)
sāsravānāsravān dharmān hetupratyayasambhavān|
jānīte vidhivat sarvān bhikṣur bhavati tādṛśaḥ|| <4.2.24.21>
brahmacārī ṛjuḥ śāntaḥ styānamiddhavivarjitaḥ|
kālotthāyī śucir dakṣo bhikṣur bhavati tādṛśaḥ|| <4.2.24.22>
śamathāvipaśyanaratiś caturdhyānaratiś ca yaḥ|
araṇyamuditārāmo bhikṣur bhavati tādṛśaḥ|| <4.2.24.23>
pakṣiṇo gaganasthasya chāyevānugatā sadā|
saddharme ca matir yasya bhikṣur bhavati tādṛśaḥ|| <4.2.24.24>
kleśopakleśavadhakaḥ sa madarśī śubhāmatiḥ|
ānāpānavidhijño yo bhikṣur bhavati tādṛśaḥ|| <4.2.24.25>
(35)
anukramavidhijño yo yogavit tattvadarśakaḥ|
mārgāmārgavidhijño yo bhikṣur bhavati tādṛśaḥ|| <4.2.24.26>
yo na hṛṣyati harṣeṣu bhayeṣu na bibheti ca|
samaharṣabhayo vīro bhikṣur bhavati tādṛśaḥ|| <4.2.24.27>
jarāmaraṇatattvajñaḥ surāsuranamaskṛtaḥ|
parāparajñaḥ sattvānāṁ bhikṣur bhavati tādṛśaḥ|| <4.2.24.28>
saṅghāṭīpātrasantuṣṭaḥ sañcayeṣu na rajyate|
alpeccho brahmacārī yo bhikṣur bhavati tādṛśaḥ|| <4.2.24.29>
ekāsanāśī vimalo rasagṛddhyā na muhyate|
lābhasatkāravirato bhikṣur bhavati tādṛśaḥ|| <4.2.24.30>
(36)
upekṣākaruṇārāmo mrakṣadoṣavivarjitaḥ|
nirdagdhadoṣasarvasvo bhikṣur bhavati tādṛśaḥ|| <4.2.24.31>
<4.2.25> sa ādhyātmike dharme dharmānupaśyī bhikṣus tām eva
vedanāṁ yathāvad anupaśyamānaḥ, sa paśyati sūkṣmatareṇa
jñānena cakṣuḥsaṁsparśajāṁ vedanām ālambanānucarām| pa-
śyati dvitīyenālambanena saha nirudhyamānām, dhvastām: "cakṣu-
ḥsparśajā vedanālambanā vyatītā, śabdālambanasahīyā me iṣṭā
vā'niṣṭā vā vedanā sañjātā| tatsahīyam me cittaṁ mā vikṛtim
āpadyate|" sa tac cittam ālambanastambhe kṛtvā, sandhārayati|
tasyāṁ niruddhāyāṁ śabdālambanasahīyāyāṁ śrotravedanāyāṁ
ghrāṇavedanā gandhālambanā sañjātā| sa tām api ghrā ṇave-
danām avalokayati santarkayati:"utpannā me gandhasahīyā ghrāṇa-
vedanā, kuśalā vā akuśalā vā vyākṛtā vā avyākṛtā vā| tasya mama
ghrāṇavedanāyāś cittaṁ vikṛtim āpannam|" sa yadā cittavikṛtim ava-
lokayati, sa punar api tad evālambanam adhyavasati carati ghaṭati
(37)
vyāyācchati| karmaṇyaṁ kurute cittam, bhāvayati kuśalair dhar-
mair anāsravaiḥ| atha na vikampate, jihvālambanam ālamb-
anaṁ kurute, kuśalam akuśalaṁ vyākṛtam avyākṛtaṁ vā, sa tadāpy
ālambanaṁ sākṣīkṛtvā, vedanāṁ avalokayati, sukhā duḥkhā aduḥ-
khāsukhā: "kiṁ mamānayā cittaṁ vikṛtim āpannaṁ neti?" yadi
rasālambanāyāṁ sañjātāyāṁ vedanāyāṁ cittaṁ vikṛtim āpannaṁ
paśyati, sa punar api tad eva cittam ālambanastambhe baddhvā
dhṛtirajjvā, tathā carati ghaṭati vyāyacchati yathāsya cittaṁ jihvā-
vedanayā sahīya yā rasatṛṣṇayā nāpahriyate| punar api sa bhikṣuḥ
kāyaspraṣṭavyasahīyāṁ spraṣṭavyavedanām, ālambanastambhe ba-
ddhvā, avalokayati kuśalām akuśalāṁ vyākṛtām avyākṛtām|
sa yadi tayā spraṣṭavyavedanayā cittaṁ vikṛtim āpannam avaloka-
yati, tadālambanastambhe punar api baddhvā, karmaṇyaṁ kurute
yathā punar naiva vikṛtim āpadyate| sa punar bhikṣur manā-
gatāṁ manaḥsampratibaddhāṁ dharmavedanām avalokayati, kuśa-
lām akuśalāṁ vyākṛtām avyākṛtām| yadi tābhir vedanābhir
manaso vaikṛtyam avacārayati, sa tadālambanasatambhe baddhvā
dhṛtirajjvā, karmaṇyaṁ kurute yathā naiva vikṛtim āpadyate|
(38)
<4.2.26> sa ṣaḍviṣayakāyagatāṁ vedanām avalokayati, bhikṣuḥ
pañcavedanātattvodayadarśinaṁ sthānaṁ nāmārohate|
<4.2.27.1> sa cakṣuḥsaṁsparśajāṁ vedanāṁ jñānapradīpena vimṛ-
śati: " kā imāṁ vedanāṁ vedayate: 'vedaneyam' iti?"
<4.2.27.2> sa paśyati: "manovijñāṇaṁ pratītya, samutpanneyaṁ
vedanā manasaḥ sampratibaddhā manovitarkeṇāpahriyate|
sarvabālapṛthagjanāḥ saṅkalpāgninā dahyante| nātra kaścit kārako
vā vedako vā| saṁskārapuñja evotpadyate, saṁskārapuñja eva
nirudhyate, hetupratyaysambaddhaḥ|" sa cakṣuḥsaṁsparśajāṁ ve-
danāṁ yathāvad anupaśyann anuvidhāvan, na tayāpahriyate|
cittaṁ na vikampate na suṣirīkriyate nāvilīkriyate|
<4.2.27.3> punar api sa bhikṣuḥ śrotravedanām avalokayati: " ko
'yaṁ śrotravedanām: 'vedaneyam' iti vindati vedayati?"
(39)
<4.2.27.4> sa paśyati: " manovijñānānusampratibaddheyaṁ śrotra-
vedanā, manasaḥ sampratibaddhā tanniśrayā| neha kārako vā
vedako vā| pratītyasamutpanneyaṁ śrotravedanā| neha kārako vā
vedako vā syāt| śūnyaḥ saṁskārapuñjo'yaṁ hetupratyayavaśād
utpanno nirudhyate ca|"
<4.2.27.5> punar api sa bhikṣuḥ ghrāṇavedanām avalokayate:
"ko'yaṁ vindati vedanām: 'vedaneyam' iti?"
<4.2.27.6> sa paśyati: "vedanā manovijñānasampratibaddhā, tadā-
lambanā tanniśrayā taddhetukā tatpratyayānubhavalakṣaṇā bha-
vati śunyo'yaṁ saṁskārapuñjo na kārakādhiṣṭhito na vedakā-
dhiṣṭhitaḥ, santānānuviddhaḥ pravartate|" ghrāṇavedanām
avalokayitvā, " neha kārako vā vedako vārthāntarabhūtaḥ|"
<4.2.27.7> punar api sa bhikṣuḥ jihvāvedanām avalokayati:
"ko'yaṁ vindati jihvāvedanām: 'jihvāvedaneyam' iti?
<4.2.27.8> sa paśyati: "manovijñānasampratibaddheyaṁ jihvāvedanā|
tanniśrayā tatpratibaddhā tadālambanā taddhetuta utpadyate, tada-
dhiṣṭhānā| neha kārako vā vedako vārthāntarabhūtaḥ| śūnyaḥ saṁ-
skārapuñjo'yaṁ hetupratyayavaśād utpadyate|"
(40)
<4.2.27.9> punar api sa bhikṣuḥ kāyaspraṣṭavyavedanāṁ avalo-
kayate: "ko'yaṁ vindati kāyavedanām: 'vedaneyām' iti ?"
<4.2.27.10> sa paśyati: "manovijñānasampratibaddheyaṁ kāya-
vedanā| neha kārako vā vedako vārthāntarabhūto'sti| śūnyo'yaṁ
saṁskārapuñjaḥ pravartate hetupratyayavaśāt|
<4.2.27.11> punar api sa bhikṣur manovedanām avalokayati: "mano-
vedanāṁ ko vindati: ' manovedaneyam' iti?"
<4.2.27.12> sa paśyati: "manaḥ pratītya dharmāṁś cotpadyate
manovijñānam| trayāṇāṁ sannipātānāṁ sparśaḥ, sparśasahajā vedanā|
tadyathā: anekasugandhidravyasamudāyād gandhaḥ śobhana
utpadyate| tasya ca gandhasya bhavahetur nāsty ekaḥ| tadvad dhe-
tupratyayasamudāyāt sarvā vedanā utpadyante, na kārakādhiṣṭhitā
na vedakādhiṣṭhitāḥ|
<4.2.28> " tadyathā patraṁ ca pratītya, keśaraṁ ca pratītya, nāḍiṁ ca
pratītya, kiñjalkaṁ ca pratītya, padmaṁ nāma puṣpaṁ utpadyate|
tasya ca padmasya hetur eko na vidyate| tathā cakṣuḥ pratītyā-
lambanaṁ ca pratītyākāśaṁ ca pratītya, manasikāraṁ ca pratīya,
ālokaṁ ca pratītya, cakṣuḥsaṁsparśajā vedanā utpadyate| cakṣur-
jātīyā cakṣuḥsanniśrayā vedanā naikajātīyānekadravyāneka-
sambhavā na kūṭasthā na nirmitā|"
<4.2.29> sa yathā yathā tattvānveṣī bhikṣur bhavati, tathā tathāsya
śuklā dharmāḥ prādurbhavanti| tadyathā ikṣurasaḥ sthālyāṁ cito
'gninā kvāthyate| tasya prathamo malo dravako bhavati phāṇi-
tasañjñako| malino guḍo dvitīyaḥ kvātho guḍasañjñakaḥ śuklataro
(41)
bhavati tṛtiyaḥ śuklataro bhavati| evaṁ yathā yathā kvā-
thyate ikṣurasaḥ, tathā tathā nirmalataro bhavati| evam eva ālamb-
anasthālyāṁ jñānāgninā paritāpitacittasantānekṣurasaṁ kvātha-
yati| tasya phāṇitasadṛśaḥ prathamadhyānalābho bhavati| guḍa-
sadṛśaḥ śuklataro'sya dvitīyo dhyānalābho bhavati| śarkarasa-
dṛśo'sya tṛtīyadhyānalābho bhavati| evam eva yathā bhikṣuś citta-
santānaṁ jñānāgninā kvāthayate, tathā tathānāsravā dharmāḥ
śuklatarā vimalatarā niṣkalmaṣatarā utpadyante, saṁsāravimukhāḥ
śuklā vigatamalā dhautā utpadyante|
<4.2.30> punar api sa bhikṣuḥ tāṁ vedanām anyena prakāreṇa
sūkṣmatarām avalokayate: sūkṣmaudārikā cakṣuḥsaṁsparśajā
malā mohasahīyā amukasya sattvasya vedanā utpannā| sā amu-
kayā audārikayā vedanayā upahatā, sāvaśeṣā kṛtāvalīnā| evaṁ śro-
travedanā ghrāṇavedanā jihvāvedanā kāyamanovedanā|
(42)
<4.2.31> tasyaivaṁ ghaṭamānasya bhikṣor yujyamānasya māra-
sainyaṁ vidhamamānasya hṛṣṭataramanaso bhaumā yakṣā āntarī-
kṣāṇāṁ yakṣāṇām abhinivedayanti| te ca bhaumā yakṣā antarīkṣa-
carāś ca yakṣāś caturṇāṁ mahārājñām abhinivedayanti| te ca
bhaumā yakṣās te cāntarīkṣacarā yakṣās te ca catvāro mahārājānaś
cāturmahārājakāyikānāṁ devānām abhinivedayanti| te ca bhaumā
yakṣāḥ, te cāntarīkṣacarā yakṣās te ca catvāro mahārājānas te ca
cāturmahārājakāyikā devāḥ śakrasya abhinivedayanti| tridaśe-
śvaro'yaṁ śakro'pi devarāja airāvaṇam āruhya, prītataramanā
yāmānāṁ devānām abhinivedayati.... pūrvavat.....
<4.2.32> te'pi tuṣṭā yamā devāḥ śakrasyāntikāt, nānāvarṇaratna-
dharā divyamālyagandhavibhūṣitaśarīrā nānāvidhyānā iṣṭaśabda-
sparśarasarūpagandhā naṣṭopamasaukhyāḥ prahṛṣṭāḥ satvarā deva-
nikāyāḥ| tuṣiteṣu catvāriṁśadyojanasahasrāṇi saptaratnamayair
mandirair uddyotitaṁ vividhavimānaṁ nagaraṁ mānasasaṅ-
kalpaṁ nāma| tatra bodhisattvavīthī daśayojanasahasrāṇi nirā-
sravaratir nāmnā| tasyāṁ bhagavān maitreyaḥ prativasati sanni-
kṛṣṭair bodhisattvaśataiḥ pañcabhiḥ| tasya ca tuṣṭataramanaso yāmā
devā nivedayanti, pṛthivyāṁ jānumaṇḍalena praṇipatyaikāṁśena
divyāni vāsāṁsi kṛtvā śirogatenāñjalinā yathā: "deva, jambudvīpāt
karmabhūmisanniśrayād amuṣmād grāmād amuṣmād viṣayād
(43)
amuṣmān nigamād amuṣmāt kulād amukaḥ kulaputraḥ keśaśma-
śrūṇy avatārya kāṣāyāṇi vāsāṁsy ācchādya, śraddhayā āgārād
anagārikāṁ pravrajitaḥ, sa caran ghaṭan paryupāsamāno gurūn,
nirāsravakuśalatattvānveṣī ' vedanātattvadarśinaṁ' nāma caturthaṁ
bhūmyantaram ārūḍho vidhvaṁsati mārapakṣam, dṛḍhīkurute sad-
dharmasetum, prakāśayati śuklān dharmān| mandībhavati māra-
pakṣaḥ| prabalībhavati devapakṣaḥ| te vayaṁ devānām abhini ve-
dayāmaḥ|"
<4.2.33> tac chrutvā maitreyo yāmānāṁ devānāṁ sakāśāt, "prabalī-
bhavati devapakṣaḥ," kathayati yathā: "prahṛṣṭo'smi, devāḥ, yad
dhīyate mārapakṣaḥ, abhyuccīyate saddharmapakṣaḥ| praśithilī-
kriyante kleśāḥ| vidrāvyate mārasainyam|"
< II-5.1 >
<5.1.1> punar api yogācāra ādhyātmike dharme dharmānupaśyī viha-
rati: katham asau bhikṣuḥ ṣaḍ vedanākāyān yathāvad dṛṣṭvā
saṅkṣepeṇa vedanāskandhabhūmibhāgena, pañcamaṁ bhūmyanta-
ram ārohati ?
(44)
<5.1.2> punar api sa bhikṣur vedanātattvadarśī ṣaḍvedanākāyakṛta-
karmāntaḥ sañjñāskandhaṁ sampravibhajati nimittīkaroti: "kata-
raṁ bhūmyantaraṁ sañjñāsahāyo'yaṁ śukladharmaviviktacārī
sañcintayan, hitāhitaviviktacārī sañjñāyāḥ sañjñī syāt?"
<5.1.3> sa nimittīkaroti śukladharmanimittam| ādita eva dharmān
pravibhajati: "kathaṁ sanidarśanasapratighālambanānām ada-
rśanāpratighasañjñā utpādyate?" sa viviktatarāṁ tām sañjñām ālo-
kayati| sa tayā sañjñayā nimittam ālambate ekādaśaprakāraṁ
rūpam| tadyathā: dīrghaṁ hrasvaṁ caturaśraṁ maṇḍalaṁ trikoṇaṁ
nīlaṁ pītaṁ lohitāvadātamāñjiṣṭham|
<5.1.4.1> tatra dīrghīkurute sañjñānimittam: "dīrgho bata saṁsāro
bālānāṁ mandabuddhīnām anavarāgraḥ| janmamaraṇakarmaphala-
cyutyupapattipriyaviprayogaśītoṣṇakṣutpipāsāśramaglāniparapreṣya-
paribhavadāsabhāvaparasparabhakṣaṇānicayabhūtaḥ sarvānartha-
bhūto'yam aparimitadurviṣahaḥ| aparimitaśatasa hasrakoṭīna-
yutair dehavāgmanasasamutthair duṣkarakṛtaiḥ karmaviśeṣair alaṅ-
kṛtā viḍambitā asakṛd asakṛd bālapṛthagjanāḥ|
(45)
<5.1.4.2> "tatra manuṣyabhūtānāṁ paryeṣṭivyasanaparavañcanā-
kūṭamānavyavahāravāṇijyarājakulasevāsamudraprapātapravāsakala-
hakṛṣipaśupālyamlecchajanmamithyādṛṣṭivikalendriyasaddharmavi-
rahabuddhotpādavirahitapratyayavaikalyākṣana madyapānādattādā-
namṛṣāvadakāmamithyācārābhidhyāvyāpādānṛtapiśunaparuṣābaddha-
pralāpavyāsaktamanasāṁ dīrgho'yaṁ saṁsāraḥ," sañjñānimitam
anulambati|
<5.1.4.3> dīrghaḥ saṁsāro devānāṁ, sañjñānimittam anulaṁbati:
" viṣayaviṣayaprasakteṣṭaśabdarasasparśagandharāgadveṣamohapra-
mādastrīvyasanapārijātakacaitrarathavanopavanataḍāgapadminyā-
krīḍāgandhapuṣpasudhārasavividhakrīḍāhāravihāraprasaktacandana-
divyasrakcūrṇānulepana māndārapuṣpadivyavāditragandharvagīta-
prasaktacetasāṁ saddharmavimukhānāṁ dīrghaḥ saṁsāro devā-
nāṁ|"
<5.1.4.4> pretānāṁ api dīrghaḥ saṁsāraḥ sañjñānimittam anulambati:
"duḥkṛtakarmagāmināṁ kṣutpipāsāśramadaurbalyāgnivṛṣṭiprapata-
nasūcīkaṇṭhaparvatakukṣi kabhallikāsañjāterṣyāmātsaryaparaspara-
(46)
śastranikṛntanatamomayaśvabhraprapatananadītaḍāgotsasaranirdhā-
vitānāṁ yamapuruṣāsiyaṣṭikuddālaprahāraprahataduḥkhānāṁ vānta-
niṣṭhīvitāśānām anekavarṣaśatasahasrasañjātāhāradaurviṣahyavivi-
dhaduḥkhāsrupatanasañjātadurdinakeśasañchannamukhagātrāṇāṁ
kṛmiśatasahasravyāptaśarīraṁ sarvavyādhinikarabhūtaśarīram udva-
hamānānāṁ dīrghasaṁsāraprapannānām āyasaiḥ kākaiḥ pradīpta-
tuṇḍair uddhṛtanayanānāṁ vanadāvadagdhapādapasadṛśānāṁ parair
ākramya paraspareṇa bhakṣyamāṇānāṁ ṣaṭtriṁśadyojanaśatasaha-
srakoṭikāntāraprapannānām anāthānāṁ kṣutpipāsāgnidagdha-
śarīrāṇāṁ tamasi majjamānānāṁ pretānāṁ saddharmaśravaṇa-
vimukhānāṁ mithyādṛṣṭivañcitānāṁ dīrghaḥ saṁsāraḥ," sañjñāni-
mittam upalabhyate|
<5.1.4.5> " parasparabhakṣaṇāgamyāgamyājñānavimukhānāṁ jala-
carāṇāṁ nityaṁ pipāsārditānāṁ << pariśuṣkahṛdayagrahaṇabhītānāṁ
śiśumāralubdhakodratimitimiṅgilakumbhīranakramakaraśukti-
śaṅkhapramukhānāṁ nityaṁ parasparasthūlasūkṣmabhakṣaṇatatpa-
rāṇāṁ vāgurāvarohaṇagrahaṇabhītānām, tathā sthalacarāṇāṁ mṛga-
mahiṣavarāhanāgarājavṛṣabhāśvakharagavayarururikṣagaṇḍakapra-
(47)
bhṛtīnāṁ vividhaduḥkhabandhanaśastramāraṇavyādhijarāmara-
ṇaparasparapīḍāśatasahasrārditā>>nām, tathāntarīkṣacarāṇāṁ kāko-
lūkahaṁsabarhikukkuṭakoyaṣṭikapārāpatakapotadātyūhavāsaśatapa-
trachāyāvalīnajīvajīvakasampātaparabhṛtānām anyeṣāṁ ca śaku-
nijātīnām, vaiṣavadhabandhanaśastrakṣutpipāsāparasparabhakṣaṇa-
śītoṣṇapīditānāṁ tristhānagatānāṁ sthalajalajāntarīkṣacarāṇāṁ tiryag-
gatānāṁ dāruṇapratibhayānāṁ dīrghaḥ saṁsāraḥ," sañjñānimittam
ālambati|
<5.1.4.6> " tathā sañjīvanakālasūtrasaṅghātarauravamahārauravatapa-
napratāpanāvīcisotsedheṣu paramadurvicintyamanānekaśatasahasra-
pratibhayāgniśastraprapātavaitaraṇīlohitapravilīnāṅgapratyaṅgānām
asipattrapra veśāṅgārapratyanubhavanakṣāranadīprapātapradīpta-
bhūmisaṅkramaṇakāraṇāvyayadhūmadahanakharāsadṛśānekaprakā-
radurviṣahakāraṇāpīḍitānā nārakeyāṇāṁ dīrghaḥ saṁsāraḥ," sañ-
jñānimittam ālambati|
<5.1.4.7> sa bhikṣuḥ sañjñāskandhapravicārī sanidarśanaṁ saprati-
ghaṁ dīrgharūpaṁ- karmaphalahetunidānālambane satyacatuṣṭaye-
nānāprakārayojanaśatasahasrāṇy api gatigatān sattvān avalokayati
(48)
nimittayati vibhajayati| nidānālambanaṁ sañjñāpradīpitaṁ paśyati, saṁsārāc codvijati|
<5.1.5.1> punar api yogācāra ādhyātmike dharme dharmānupaśyī viha-
rati: katham asau bhikṣur hrasvaṁ vibhajate sākṣīkurute? sa paśyati
śrutamayena jñānena divyena vā cakṣuṣā: sa bhikṣuḥ, mārasainyaṁ
vidrāvayan, kathaṁ hrasvaṁ vibhajati?
<5.1.5.2> " hrasvaḥ saṁsāro vrataniyamadānaśilajñānācāraguru śu-
śrūṣā-ṛjumanobhirāmasamyagdṛṣṭimātṛpitṛgauravabuddhadharmadarśa-
naśravaṇācāryopāsanāśaṭhacaryāniratānāṁ viratānāṁ kūṭamāna-
vañcanāt kalyāṇamitracāritryāḍhya-ṛjumanodayākārpaṇyālaṅkṛtadeha-
vāṅmanasālaṅkṛtahṛdayānāṁ manuṣyāṇāṁ hrasvaḥ saṁsāraḥ,"
sañjñānimittam ālambati|
<5.1.5.3> "tathā pramāde hy upapanne ye te nandanavaibhrājatā-
caitraratha pārijātakopavanataḍāgapadminīvividhacandanahāropahā-
ropaśobhitakalpavṛkṣanadīprasravaṇavanasuddhāhāraviśeṣān ma-
rṣayitvā, ye vividhāhāravihārā dhyānādhyayanasādhudarśanādhya-
yanadānadamasaṁyamabrahmacaryaśāntendriyaparimitabhāṣyavaca-
nadharmalolupaśāntāhāravihārā ye devāḥ, hrasvas teṣāṁ saṁsāraḥ|"
(49)
<5.1.5.4> " yathoktā duḥkhavividhakṣutpipāsāpariśuṣka vadanādī-
navā dāvāgnidāhāvalīḍhatanūruhavadanadavadagdhapādapasadṛśa-
dehā ye, te duḥkhamaraṇam agaṇayitvā, ye kṣaṇam api prasa-
nnendriyā hrasvaprasādā buddhadharmasaṅgheṣu, hrasvas teṣāṁ
saṁsāraḥ," sañjñānimittam anulambati|
<5.1.5.5> " parasparabhakṣaṇatarjanatāḍanaśītoṣṇadurdinabhayabhītās
te, yadi śaknuvanti, kṣaṇaviṣkambham agaṇayitvā, kṣaṇam apy
ekaṁ cittaprasādaṁ buddhadharmasaṅghaṁ prati kartum, hrasvas
teṣāṁ tiryakṣu saṁsāraḥ," sañjñānimittam anulambati|
<5.1.5.6> "sañjīvanakālasūtrasaṅghātarauravamahārauravatapanapra-
tāpanāvīcipramukheṣu narakeṣu upapannā ye nānāvikāraparama-
duḥkhapīḍitās tad duḥkham agaṇayitvā, kṣaṇam api cittaṁ prasā-
dayanti śīlaṁ prati, hrasvas teṣāṁ saṁsāro nārakeyānām," sañjñā-
nimittam anulambati| sa evaṁ hrasvaṁ cintayati saṁsāre|
<5.1.6> keṣāṁ caturasraḥ saṁsāraḥ? sa paśyati: "uttarakauravāṇāṁ
ca puruṣāṇāṁ nirmamanirahaṅkāraniyatordhvagāmināṁ catura-
sras teṣu saṁsāraḥ," sañjñānimittam anulambati|
(50)
<5.1.7> "narakapretatiraścām ajñānaparivartināṁ na saccittānu-
vartināṁ maṇḍalaḥ saṁsāraḥ," sañjñānimittam anulambati|
<5.1.8> "śubhāśubhāvyākṛtāmiśrakarmaṇāṁ narakadevavyāmi-
śrāṇāṁ manuṣyeṣūpapannānāṁ - tatrāśubhena karmaṇā narakeṣu,
śubhena karmaṇā deveṣu, vyāmiśreṇa manuṣyeṣu - trikarmopagā
ye tristhānajātijāḥ, trikoṇas teṣu saṁsāraḥ," sañjñānimittam anu-
lambati|
<5.1.9> "cāturmahā rājakāyikās tridaśā yāmāḥ paranirmitava-
śavartikarmasadṛśopapannā devabhyaś cyutā deveṣūpapadyante,
manuṣyebhyaś cyutā ye manuṣyeṣv evopapadyante nākṣaṇabhūmiṣu,
maṇḍalas teṣāṁ saṁsāraḥ," sañjñānimittam anulambati|
(51)
<5.1.10> " nīlāśubhakarmaparigṛhītā nārakeyāḥ| te hi tamomayeṣu
narakeṣu majjanti," sañjñānimittam anulambati|
<5.1.11> "pītavarṇakarmasaṅgṛhītāḥ pretāḥ| te hi parasparadroha-
tāḍanatarjanatatparāḥ pretāḥ," sañjñānimittam anulambati|
<5.1.12> "lohitakarmasaṅgṛhītās tiryañcaḥ| te hi parasparabhakṣa-
ṇalohitatatpriyāḥ," sañjñānimittam anulambati|
<5.1.13> "śuklavarṇakarmasaṅgṛhītā devamanuṣyā hi kuśala-
śubhakarmapathā ratnamayena mūlyena devamanuṣyopapattiṁ pari-
gṛhnanti| cyavamāne deve anye devāḥ kathayanti: ' sugatiṁ manu-
ṣyalokaṁ gaccha|' tathā mriyamāṇaḥ, jñātimitrakalatrāḥ sabāṣpa-
nayanadurdinamukhāḥ kathayanti: 'sugatiṁ manuṣyalokam,
priya, gacchāsmān tyaktvā,"' sañjñānimittam anulambati|
<5.1.14> sa evaṁ cintayati: "tat prāpya manuṣyatvam, yo na kuśala-
dānaśīlajñānāya ghaṭate, sa vañcito narakapretatiryagnatyāṁ bhra-
mati karmapathasañcito bāliśaḥ pṛthagjanaḥ|"
<5.1.15> sa bhikṣur vedanātattvadarśī sañjñāskandhayoniśomanas-
kārālambanatattvadarśī tattvam evānveṣate:
(52)
<5.1.16> cakṣuś ca pratītya rūpaṁ cotpadyate cakṣurvijñānam| tra-
yāṇāṁ sannipā tānām sparśaḥ| tatra sañjñāṁ vibhajate| rūpaṁ
dṛṣṭaṁ śobhanam aśobhanaṁ sannikṛṣṭaviprakṛṣṭadīrghahrasva-
caturasramaṇḍalāvadātatrikoṇaṁ rūpasaṁsthānam, sañjñāṁ saṁ-
vibhajati nimittīkaroti nidānam avekṣate| skandhadhātvāyatana-
nidānaṁ sañjñīkurute vibhajati| śubhāśudhakarmavipākasaṁvi-
bhāgaṁ sākṣīkurute| hetuyuktam avalambati| ahetuyuktam ava-
buddhvā, vivarjayati| hitāhitatadvilakṣaṇam atītaṁ sañjñā-
payato <
duḥkaraṁ .... pūrvavat ....." sañjñāyāṁ sañjñāpayati: "yadi sañjñā na
syāt, smṛtir api na syāt| sā hi smṛtiḥ sañjñāpratibaddhā, tadā-
lambanā tatpratyayā| tadyathā pradīpaprabhā pradipapratyayā,
tannidānā taddhetukā| evam eva me smṛtiḥ sañjñāhetukā
sañjñāprabhavā sañjñādhipatiḥ|" sa pañcamaṁ bhūmyanta-
raṁ ārohati sa bhikṣuḥ sañjñāsparśaṁ nāma| sañjñāpayati>>
sadbhūtato devānāṁ saukhyaṁ tatra na saṁhṛṣyate, nārake-
yānāṁ karmakṛtaduḥkhaṁ tato'pi na bibheti|
(53)
<5.1.17> sa samadarśī kalyāṇajātarūpasadṛśasañjñī bhikṣus tām eva
sañjñām anyena prakāreṇāvalokayati| sa sañjñāvinirmuktam
anyapuruṣaṁ mṛtam avalokayati: "kimpratyayeyaṁ mama sañjñā,
kiṁhetukā kinnidānā?" sa paśyati: "pratītyasamutpanneyaṁ
mama sañjñā pratyayasāmagryatayaivotpadyate| tannirodhān niru-
dhyate|
(54)
<5.1.18> "yathā candra masaṁ ca pratītya, candrakāntamaṇiṁ ca
pratītya, candrakāntamaṇer udakaṁ prasannaṁ prādurbhavati| evam
eva nidānapratyayāṁś ca pratītya, sañjñā niṣpadyate| neyaṁ sañjñā nirhetukā, na kārekena kṛtā, na vedakena, na yādṛcchikīyā utpa-
dyate|"
<5.1.19> sa tattvata eva bhikṣur anveṣate sañjñāskandham| sa sañ-
jñātattvadarśī, sa udayavyayatattvajñaḥ sūkṣmatarakramānveṣī| nadī-
kūlasrotaḥpravṛttasañjñā kuśalam utpadyamānā, pratyayanidāna-
vaśad akuśalapariṇāmā| akuśalam utpadyamāna, pratyayanidāna-
vaśāt kuśalapariṇāmā| jātā sā punaḥ pratihatā cittamarkaṭena,
avyākṛtā jātā| pariṇāmasukham avekṣyate| nirāsravasukheṣu
sukhasañjñī, sukhe cāsañjñī: "tasyām eva sukhāyāṁ parīttasañjñāḥ|"
<5.1.20> kathaṁ kuśalaskandhadhātvāyatananirodhodayadarśī na
vedanāyām abhisaṁrajyate? na vedanāstaṅgamanena sañjñāyām
abhiramate| na sañjñāstaṅgamanena saṁskārāṇām udayam abhi-
rocate, na sthitiṁ na vyayaṁ nānyathātvam| na vijñānasyodayam
(55)
abhirocate, na stithiṁ na bhaṅgaṁ nānyathā bhāvam| evam ayaṁ
skandhatattvajño bhikṣur na mārasya viṣaye vasati| sa rāga-
dveṣamohair nābādhyate| na nityasukhaśucyātmakadarśī bha-
vati| na saṁsāriṇyā jālinyā saṁsāra iṣṭaśabdasparśarūpagandha-
rasamayaiḥ pāśair badhyate| na naṣṭasmṛtir bhavati| sa smṛty-
upasthitivijānakaḥ śakta āsravakṣayāya nirvāṇābhimukhāya gantum|
|| bhavanti cātra gāthāḥ||
mandavīryakusīdānāṁ bhikṣūṇāṁ darśanāya yaḥ|
nodyogābhirato nityaṁ bhikṣur bhavati tādṛśaḥ|| <5.1.21.1>
na śayyāsanasambhojī bhikṣur buddhena bhāṣitaḥ|
kausīdyābhirato yas tu nāsau kalyāṇam arhati|| <5.1.21.2>
(56)
kleśāṇāṁ mūlam ekaṁ h i kausīdyaṁ yasya vidyate|
kausīdyam ekaṁ yasyāsti tasya dharmo na vidyate|
kevalaṁ vastramātreṇa 'bhikṣuḥ sa' iti kathyate|| <5.1.21.3>
nādhyetavye matir yasya na dhyāne nāsravakṣaye|
kevalaṁ kuhamātreṇa bhikṣur bhavati sādṛśaḥ|| <5.1.21.4>
vihārārāmanirato na rato dharmagocare|
strīmadyalolupamatir na bhikṣus tādṛśo bhavet|| <5.1.21.5>
yo mārabandhanacchettā cchettā pāpasya karmaṇaḥ|
sa bhikṣur deśito buddhair na bhoktā saṅghagocare|| <5.1.21.6>
(57)
varam āśīviṣaviṣaṁ kvathitaṁ tāmram eva vā|
bhuktaṁ syān na tu duḥśīlaiḥ sāṅghikaṁ pānabhojanaṁ|| <5.1.21.7>
yo hi nārhati piṇḍāya nāsau piṇḍāya kalpyate|
yasya piṇḍīkṛtāḥ kleśā nārakāya sa kalpyate|| <5.1.21.8>
yena vāntā hatāḥ kleśāḥ sarpā iva bileśayāḥ|
sa bhikṣuḥ piṇḍabhojī syān na strīdarśanatatparaḥ|| <5.1.21.9>
bandhakaṁ yadi cātmānaṁ kṛtvā pāpeṣu rajyate|
kathaṁ sa bhikṣur vijñeyaḥ saṅgharatnapradūṣakaḥ|| <5.1.21.10>
yasyeṣṭau lābhasatkārau viṣayā yasya saṁmatāḥ|
nārīdarśanatatkāṅkṣī na bhikṣur na gṛhī śaṭhaḥ|| <5.1.21.11>
(58)
dagdhaṁ kleśavanaṁ yair hi vanaṁ dagdhaṁ yathāgninā|
te dvijās te ca kalyāṇā na raktāḥ pānabhojane|| <5.1.21.12>
nityaṁ grāmotsukā gantuṁ nityaṁ snānotsukāḥ śaṭhāḥ|
parātmavañcakā mūḍhā mūḍhāḥ saddharmavartmani|| <5.1.21.13>
araṇye śāntamanaso nityaṁ dhyānaparāyaṇāḥ|
te dvijās te ca kalyāṇāḥ kalyāṇapathagocarāḥ|| <5.1.21.14>
ramaṇīyāṇy araṇyāni na cātra ramate manaḥ|
vītarāgātra raṁsyante na tu kāmagaveṣiṇaḥ|| <5.1.21.15>
(59)
sāṅkathayābhirato yas tu rato viṣayatṛṣṇayā|
na yāsyati puraṁ śāntaṁ yatra mṛtyur na vidyate|| <5.1.21.16>
rājasevī sumṛṣṭāśī madyapaḥ krodhanaḥ sadā|
bhikṣunāmnā vañcayate dāyakān ṛtacetasaḥ|| <5.1.21.17>
upāyam abhyupādāya rāja dvārāśritā hi ye|
saṁrabdhā gṛhibhiḥ sārdhaṁ yannāśād vanam āśritāḥ|| <5.1.21.18>
tatsvāsthyam eva puṣṇanti vāntāśais taiḥ samā matāḥ|
putradāraṁ parityajya ye śantaṁ vanam āśritāḥ|| <5.1.21.19>
(60)
<5.1.22> sa bhikṣur etān doṣān prahāya, tattvadarśanatatparo rūpā-
diskandhatattvadarśī mokṣāya ghaṭate carati, paripṛcchati gurum|
mārgāmārgatattvajña āryāṣṭāṅgena mārgeṇa taṁ mokṣapuram
anveṣamāṇaḥ, mārgārambhaśīlaḥ samadarśī nirmalacittaḥ śānta-
cittas tam eva mārgam āsevate bhāvayate bahulīkurute|
<5.1.23> tasyāsya kuśalānāsravakarmapathasaṁyuktasya "hīyate
mārapakṣaḥ| vardhate saddharmapakṣaḥ," iti jñātvā, bhaumā yakṣā
antarīkṣacarāṇāṁ yakṣāṇāṁ abhinivedayanti|
<5.1.24> te'pi caturṇāṁ mahārajñāṁ abhinivedayanti| te'pi catvāro
mahārājānaḥ.... pūrvavad yāvat ..... tuṣitasaṁsthitasya maitreyasyā-
bhinivedayanti yāmā devāḥ| tuṣite tato'py eko bodhisattvo
'tīvānandatatparaḥ paranirmitavaśavartināṁ devānām abhinive-
dayati: "amuko jambūdvīpāt kulaputraḥ keśaśmaśrūṇy avatārya
kāṣāyāṇi vāsāṁsy ācchādya .... pūrvavat ......" atha tuṣṭataramanasaḥ
paranirmitavaśavartino devāḥ: " ...... pūrvavat ...."
(61)
<5.2.1> punar api yogācāra ādhyātmike dharme dharmānupaśyī
viharati: kathaṁ sa bhikṣuḥ pañcamaṁ bhūmyantaram ārohoti? sa
paśyati śrutamayena jñānena divyena vā cakṣuṣā:
<5.2.2> daśa rūpīṇy āyatanāṇy avalokayati| katarāṇi daśa? tadyathā:
cakṣurāyatanaṁ rūpāyatanaṁ śrotrāyatanaṁ śabdāyatanaṁ ghrāṇā-
yatanaṁ gandhāyatanaṁ jihvāyatanaṁ rasāyatanaṁ kāyāyatanaṁ
sparśāyatanaṁ ca| etāni rūpiṇy āyatanāni|
<5.2.3.1> atrāvalokayati: "kathaṁ mama cakṣurāyatanaṁ pratītya,
rūpāyatanaṁ ca pratītya, sañjñā bhavati?"
<5.2.3.2> sa paśyati: "cakṣuḥ pratītya, rūpaṁ ca pratītya, cakṣur-
vijñānam utpadyate| trayāṇāṁ sannihitāt sparśaḥ, sparśasahajā
vedanāsañjñācetanā| tatra yā vedanā sā vindati| yā cetanā sā cetayati|
tatra yā sañjñā sā sañjānāti, yathā: 'dīrgham idaṁ rūpam|'
'hrasvam idaṁ rūpaṁ|' 'priyam idaṁ rūpam|' 'apriyam idaṁ
rūpam|' 'sanidarśanaṁ sapratigham idaṁ rūpam|' 'anidarśanam
apratigham idaṁ rūpam|'" evam ekādaśaprakāraṁ yāvad
avijñaptisañjñakaṁ rūpaṁ vibhajati|
(62)
<5.2.3.3> evaṁ trayāṇāṁ sannipātāt sparśa utpadyate, saṁspa-
rśasahajā vedanāsañjñācetanā| tatra cakṣusaṁsparśajā vedanāsañ-
jñācetanā: vindamānārtho vedanārthaḥ| sañjānanārthaḥ sañjñārthaḥ|
sañjñā hi vedanākālaṁ sañjānāti| manaḥ pratītya, ete dharmā utpa-
dyante anyonyalakṣaṇā anyonyasvabhāvāḥ| yathā daśa mahā-
bhaumā dharmāḥ, anyad eva lakṣaṇaṁ cetanāyāḥ: vitarkamanasi-
kāravicārasmṛtivedanāsañjñāsañcetanāsparśacchandavīryasamādhiś
(63)
ca| eta ekālambanā anyonyalakṣaṇāḥ| evaṁ lakṣaṇaṁ vedanāyā
anyād eva lakṣaṇaṁ sañjñāyāḥ| tadyathā: sūryasyaikālambanā
raśmayo'thavānyasvabhāvāḥ| evam evānyaḥ svabhāvo veda-
nāyāḥ, anyaḥ svabhāvaś cetanāyāḥ|
<5.2.3.4> sa cakṣuḥsaṁsparśajavedanāsañjñācetanātattvajñaś ca-
kṣur eva riktakaṁ paśyati, tucchakaṁ paśyati, asārakaṁ paśyati|
sadbhūtadarśī bhikṣur mārgatattvajño mithyādṛṣṭivirahitaḥ samyag-
dṛṣṭipuraḥsaras tad eva cakṣuḥsahagataṁ moham āvilīsvabhāva-
bhūtaṁ prajahāti| māṁsapiṇḍatattvadarśī " medapūyarudhirā-
śrunilayam" iti matvā, rāgaṁ prajahāti| "na nityam" iti matvā
nityadarśī bhavati| "māṁsapiṇḍam" iti matvā, "asthicchidragataṁ"
virajyate| "snāyubandhanam" iti matvā| "parasparāyattam idaṁ
cakṣurāyatanam" avagacchati| "neha sāram asti," nirātmakam
avaiti| sa " saṅkṣepato duḥkhabhūtam idaṁ cakṣuḥ," iti vijānan
paśyan, cakṣurāyatanād virajyate|
(64)
<5.2.3.5> sa cakṣurāyatanaṁ yathāvad avagacchan, rūpam api
vicārayati: " sacet tad rūpaṁ priyāpriyāvyākṛtam abhūtaṁ pari-
kalpyate, kim atra sāram asti? kiṁ śuciṁ kiṁ nityaṁ kiṁ sukham
asti?" sa rūpaṁ paśyañ jānan vimṛśaṁ labhate: "neha
rūpaṁ sāram asti| saṅkalpamātrakam evedaṁ rūpaṁ priyāpriyam|
neha priyo vāpriyo vā bhāvo'sti| kevalam ayaṁ lokaḥ prītikrodha-
saṅkalpagṛhītaḥ 'priyaṁ dveṣyam' iti vā manyate|"
<5.2.4.1> sa cakṣurūpāyatanam avalokya, śrotraśabdāyatanam avalo-
kayati| sa śabdaṁ pratyavekṣate: śabda utpanna indriyaviṣaye
prapatati| tataḥ śrotraṁ ca pratītya, śabdaṁ ca pratītya, tajjaṁ ca
manasikāraṁ pratitya, śrotravijñānam utpadyate| trayāṇāṁ
sannipātāt sparśaḥ sparśasahajā vedanāsañjñācetanā| tatra sparśa-
sahajā vedanā yaś cetayati sañjñāvat, yathā: "dīrgham idaṁ
lakṣaṇam| viprakarṣāt pratyayāc chobdo'yam āgataḥ karma-
(65)
śobhanaḥ sūkṣma audārikaḥ priyāpriyo vā|" śabdam āgataṁ
prativedayati sañcetayati, sañjñayā vibhajati, manovijñānena
vijānāti, vedanāyā vedayati, kāṅkṣayā vicārayati| sa śrotra-
śabdāyatanam abhiniveśayamāno vimṛśati| vimṛśamāṇo vicārayati|
vicārayamāṇaḥ pratisaṁvedayate: "neha svabhāvataḥ śabdaḥ priyo
vāpriyo vā saṁvidyate| kevalaṁ saṅkalpakamātram evedam| priyā-
priyo'yaṁ śabda iti nāyaṁ śabdaḥ svabhāvato nityo vā dhruvo vā
śāśvato vā sukho vā sāro vā sātmako vā nirātmako vā| kevalaṁ
rāgadveṣamohāḥ priyāpiryo'yaṁ śabda" iti|
<5.2.4.2> sa śabdaśrotrāyatanam abhisaṁtarkayan, śabdaṁ śrutvā,
na saṁmuhyate na saṁrajyate, na rāgam avagacchati| sa śrotra-
śabdāyatanam abhisamīkṣya, na śrotravijñāne saṁrajyate, nāpi
rāgam upaiti: " na hi śrotravijñānasya, na mama śrotravijñānam|"
evaṁ sparśo vedanāsañjñācetanā ca|
<5.2.5.1> punar api sa bhikṣuḥ ghrā nagandhāyatanam avaiti:
"ghrāṇaṁ pratītya, gandhaṁ pratīya, tajjaṁ ca manaskāraṁ
pratītya, ghrāṇavijñānam utpadyate|" sannikṛṣṭaviprakṛṣṭapriyā-
priyaṁ sugandhaṁ durgandhaṁ vātasaṁśleṣaviśleṣaṁ pratiga-
ndhaṁ jighrate| tatra ghrāṇāyatanaṁ gandho bahirdhas tam upaiti|
trayāṇāṁ sannipātāt sparśaḥ sparśasahajā vedanā sañjñā saṁskā-
rāṇāṁ cetanā| tatrānubhavalakṣaṇā vedanā| sañjānanālakṣaṇā
(66)
sañjñā| ghrāṇagandhāyatana avalokyādhyātmikaḥ sparśalakṣa-
ṇaḥ sparśaḥ| sparśasañjānanālakṣaṇā sañjñā| sañjñāsañcetanala-
kṣaṇā cetanā: "ekakṣaṇāvalambanā ete dharmāḥ pṛthak-
kāryāṇy ārabhante, tadyathānyonyaniḥsvabhāvāt| yathā daśa
mahābhaumā dharmāḥ .... pūrvavat .... tathā sarva ete dharmāḥ
pṛthaglakṣaṇāḥ, na caikasmin kṣeṇe ekaṁ kāryam ārabhante|"
<5.2.5.2> sa bhikṣur ghrāṇagandhāyatanatattvajñas tattvata evānve-
ṣayati: " kim atra sāraṁ nityaṁ dhruvaṁ śāśvatam? vipariṇāma-
dharmikasyāyatanasyānityaduḥkhaśūnyānātmakam|" ghrāṇaga-
ndhāyatanaṁ jñātvā,"sarvaṁ naitan mama| nāsyāham," iti matvā,
"kevalaṁ saṅkalpamātrakam evedaṁ ghrāṇagandhāyatanaṁ yena
bādhyanti sarvabālapṛthagjanāḥ mandabuddhayaḥ," prakāro'yaṁ
pratyavekṣyate|
<5.2.6.1> punar api sa bhikṣur jihvāyatanam anveṣayate: "jihvāṁ
ca pratītya, rasaṁ ca pratītya, tajjaṁ ca mansikāraṁ pratītya,
jihvāvijñānam utpadyate| trayāṇāṁ sannipātāt sparśaḥ, sparśasahajā
(67)
vedanāsañjñācetanā| tatrānubhavalakṣaṇā vedanā| sañjānanālakṣaṇā
sañjñā nimittāvalambanī| tad ete dharmāḥ svalakṣaṇasāmānya-
lakṣaṇasambhūtāḥ pṛthakkāryāṇy ārabhante, sarve caikārthaprasā-
dhakāḥ| tadyathā: nāḍiṁ ca pratītya, sandaṁśaṁ ca pratītya,
tuṣodakaṁ ca pratītya, suvarṇakāraṁ ca pratītya, ekam aṅgulī-
yakam vā kriyate, hastābharaṇaṁ vā| vilakṣaṇāś ca te sarve
dharmāḥ| tadvad ete hi jihvāyatane," jihvādharmāyatanaṁ rasāya-
tanaṁ ca labhate|
<5.2.6.2> punar api jihvāyatanatattvadarśī sa bhikṣur evaṁ prata-
rka yati: "asti jihvārasāyatane nityasukhaśucisātmakaṁ vā kiñcit?" sarvathā vicinvan, sūkṣmam apy ekaṁ dharmaṁ na labhate| sa
evaṁ lakṣaṇayuktaḥ syāt, sa jihvārasāyatanād virajyate: "sa yatra
kṛtsno'yaṁ sattvasamudro majjate saṁrajyate, paraspareṇa
manuṣyadevanarakatiryakpretāḥ pañcagatayo nirudhyante majjante
virudhyante|" sa jihvārasāyatananirmuktaḥ: "na mama jihvā-
yatanam, nāhaṁ jihvārasāyatanasya| nāhaṁ nityo dhruvaḥ
śāśvato vāvipariṇāmadharmaḥ, nāpi jihvārasāyatanam|" tasmād
api virajyate|
(68)
<5.2.7> punar api sa bhikṣuḥ kāyaspraṣṭavyāyatanam avalokayati| sa
paśyati: "kāyaṁ pratītya, spraṣṭavyaṁ cotpadyate kāyavijñānam|
trayāṇāṁ sannipātāt sparśaḥ, sparśasahajā vedanā sañjñā cetanā ca|"
ete dharmāḥ pūrvavaj jñeyāḥ| yathā cakṣurindriyeṣv āyataneṣu lokaḥ,
tathaiva kāyasparśāyatane'pi boddhavyāḥ|
<5.2.8.1> punar api sa yogācāra ādhyātmike dharme dharmānupaśyī
viharati: kathaṁ sa bhikṣur daśa rūpīṇy āyatanāni avalokya,
dharmāyatanatattvadarśī dharmāyatanam avalokayati? sa paśyati
śrutamayena jñānena divyena vā cakṣuṣā:
<5.2.8.2> " dharmāyatanasaṅgṛhītās trayo dharmāḥ: pratisaṅkhyāya-
nirodho'pratisaṅkhyāyanirodha ākāśaṁ ca| tatra dharmo yat kiñcid
avidyamānam, tad dharmasaṅgṛhītaṁ kṛtvā, ākāśāyatanaṁ
bhavati| pratisaṅkhyānirodho nirvāṇam| pratisaṅkhyā nāma pra-
jñām anekavidhāṁ sākṣīkṛtvā, viharati| pratisaṅkhyānaṁ kṛtvā,
kleśān vidhamati kṣapayati nāśayati, paryāvṛṇīkurute sarvān
āsravān| apratisaṅkhyānirodhaḥ: apratisaṅkhyā nāma yad ajña-
naṁ yan na jānāti na samprativedayati na jānīte na saṁbu-
dhyate na pratarkayate| paramparavijñānaśatasahasrāṇy utpannāni
naśyanti, cakṣuḥśrotraghrāṇajihvākāyamanovijñānāni| teṣāṁ dhva-
stānāṁ na punarutpādaḥ, eṣa apratisaṅkhyāyanirodhaḥ| tṛtīyam
(69)
ākāśam| ete trayo dharmā ajātā nityā| adhvanāpy ete na jātā na
janiṣyante na jāyante|"
<5.2.9> punar api sa bhikṣuḥ kathaṁ dharmāyatanaṁ dvividhaṁ
vibhajati, rūpaṁ cārūpaṁ ca?
<5.2.10> "tatra rūpijagad daśa rūpīṇy āyatanāni| tatra katham
anidarśanāpratighena cakṣurvijñānena sapratighaṁ sanidarśanaṁ
rūpaṁ upalabhyate? evaṁ śrotravijñānenānidarśanāpratighena ka-
thaṁ śabdo gṛhyate? evaṁ ghrāṇavijñānenānidarśanenāprati-
ghena kathaṁ gandho gṛhyate? evaṁ jihvāvijñānenāpratighenā-
nidarśanena kathaṁ raso gṛhyate? evaṁ kāyavijñānenānidarśane-
nāpratighena kathaṁ spraṣṭavyo gṛhyate? evaṁ etāni bāhyāni
pañcāyatanāni adhyātmikāni pañcāyatanāni| katham anidarśanā-
pratighānāṁ sanidarśanasapratighānāṁ cāyatanānāṁ upalabdhir
bhavati?"
<5.2.11.1> sa paśyati bhikṣuḥ: "yāvad vividham ālambanaṁ bha-
vati, tāvad vividham eva vijñānam utpadyate, mudrāprati-
mudrakavat| tatra visadṛśā mudrāyasy akaṭhinaṁ mudrakam|
mṛdu sātaptakaṭhinam| kaṭhinākaṭhinayoḥ pratimudrā utpadyate|
(70)
evam evānidarśanāpratighaṁ vijñānaṁ sanidarśanapratigham
ālambanaṁ gṛhṇīte| tṛtīyaṁ pratimudrakam utpadyate| visadṛś-
ānāṁ sarveṣāṁ visadṛśam upalabhyate| evaṁ visadṛśe visa-
dṛśam utpadyate| prathamā koṭiḥ|
<5.2.11.2> "dvitīyā koṭiḥ: sadṛśaiḥ sadṛśam utpadyate| tadyathā:
śuklais tantrabhiḥ śuklaṁ vastraṁ paṭasañjñakam|
<5.2.11.3> "tṛtīyā koṭiḥ: vidhurād vidhuram utpadyate| tadyathā-
raṇibhyo vahniḥ, kāṣṭhāgnyor virodho dṛṣṭaḥ|
<5.2.11.4> "caturthī koṭiḥ: acchād ghanaṁ jāyate| yathā kṣīrād
acchād ghanaṁ dadhi, tadevam asadṛśair api bhāvaiś cakṣur-
vijñānādibhir hetupratyayaviśeṣaiś cakṣurvijñānādaya utpadyante|"
|| bhavanti cātra gāthāḥ||
dharmāvabodhābhirato dhyānārāmavihāravān|
tattvalakṣaṇasambodhāt prāpnuyāt padam uttamam|| <5.2.12.1>
maitrārāmo hi satatam udyukto dharmagocare|
kāyalakṣaṇatattvajño bhikṣur bhavati tattvataḥ|| <5.2.12.2>
(71)
yoniśe tu matir yasya kāmakrodhair na hanyate|
sa "bhikṣur" iti vijñeyo viparītas tato'nyathā|| <5.2.12.3>
sarvabhūtadayāśāntaḥ sarvasaṅgavivarjitaḥ|
sarvabandhananirmukto bhikṣur bhavati tattvavit|| <5.2.12.4>
karmaṇyaṁ yasya vijñānaṁ viṣayair yo na hanyate|
nirmalaḥ syāt kanakavat santuṣṭo bhikṣur ucyate|| <5.2.12.5>
priyāpriyair mano yasya na lepam anugacchati|
sa kalyāṇavidhir jñeyaḥ sarvadoṣavivarjitaḥ|| <5.2.12.6>
anupākruṣṭacāritro dharmaśilo jitendriyaḥ|
ahīnastvo matimān bhikṣur bhavati tādṛśaḥ|| <5.2.12.7>
(72)
śāstre śāstrārthavijñāne matir yasya sadā ratā|
na pānabhojanarataḥ sa bhikṣuḥ śāntamānasaḥ|| <5.2.12.8>
vanāraṇyavihāreṣu śmaśānatṛṇasaṁstare|
ramate yasya tu mano bhikṣur bhavati tādṛśaḥ|| <5.2.12.9>
doṣāṇāṁ karmatattvajñaḥ phalavic ca viśeṣataḥ|
hetupratyayatattvajño bhikṣuḥ syād vītakilbiṣaḥ|| <5.2.12.10>
hatakilbiṣakāntāro hatadoṣo jitendriyaḥ|
punarbhavavidhijño yaḥ sa bhikṣuḥ śāntamānasaḥ|| <5.2.12.11>
notkarṣe hṛṣṭahṛdayo nindayā naiva kampyate|
samudratulyagāmbhīryo yogavid bhikṣur ucyate|| <5.2.12.12>
avikatthako dṛḍhamatiḥ śalakṣṇavādī na lolupaḥ|
kālavādī samo dakṣaḥ sa bhikṣuḥ śānta ucyate|| <5.2.12.13>
(73)
kāmadhātūpagān hetūn rūpadhātau tathaiva ca|
ārūpyeṣu ca tattvajñaḥ śāstravid bhikṣur ucyate|| <5.2.12.14>
na laukikakathāsaktaḥ sakto doṣavadhe sadā|
viṣavad yasya viṣayāḥ sa bhikṣur deśito jinaiḥ|| <5.2.12.15>
paṅkavad yasya kāmeṣu matir bhavati nityaśaḥ|
sa nirmuktamatir dhīmān muktaḥ saṁsārabandhanaiḥ|| <5.2.12.16>
dhyānādhyayanakarmaṇyaḥ kausīdyaṁ yasya dūrataḥ|
hitakāri ca sattvānām āraṇyo bhikṣur ucyate|| <5.2.12.17>
praśnottaramatir yas tu pratibhāvañ jitendriyaḥ|
sa dhārmakathiko jñeyo viparītas tṛṇaiḥ samaḥ|| <5.2.12.18>
(74)
kāyaklamair yasya matiḥ sarvathā naiva khidyate|
sarvakṛtyakaro jñeyaḥ saṅghopacayatatparaḥ|| <5.2.12.19>
na paṅyārthaṁ na bhogārthaṁ yaśorthaṁ kuta eva tu|
saṅghakārye matir yasya sa muktaḥ sarvabandhanaiḥ|| <5.2.12.20>
na sarvagārthaṁ vrataṁ yasya na lābhārthaṁ yaśe na ca|
nirvāṇārthakriyāḥ sarvāḥ sa bhikṣuḥ śānta ucyate|| <5.2.12.21>
pāpebhyo nityavirataḥ satkriyāsu rataḥ sadā|
na pāpamitrasaṁsargī bhikṣuḥ syād buddhaśāsane|| <5.2.12.22>
maitryā bhāvitacittasya dakṣasya ṛjucetasaḥ|
śikṣāpadeṣv akhaṇḍasya nirvāṇaṁ nātidūrataḥ|| <5.2.12.23>
(75)
jarāmaraṇabhītasya saṁsāravimukhasya ca|
dhyāyino hy apramattasya nirvāṇaṁ nātidūrataḥ|| <5.2.12.24>
anityatāvidhijñasya śūyānātmakriyāsu ca|
dhyānotkarṣavidhijñasya nirvānaṁ nātidūrataḥ|| <5.2.12.25>
<6.1> punar api yogācāra ādhyātmike dharme dharmānupaśyī viha-
rati: kathaṁ sa bhikṣuḥ pañcamād bhūmyantarāt ṣaṣṭaṁ bhūmy-
antaram ākrāmati? sa paśyati śrutmayena jñānena divyena vā
cakṣuṣā:
<6.2> sa bhikṣur adhimuktaś catuḥkotikeṣu: "katham amī dharmāḥ
sadṛśānāṁ hetavo bhavanti, visadṛśā visadṛśānām, naiva sadṛśā
nāsadṛśānām, ardhasadṛśā ardhasadṛśanām?
<6.3.1> " kathaṁ sadṛśānāṁ sadṛśā hetavo bhavanti? tadyathā:
vrīhir hetubhūto vrīhir evotpadyate| evam evādhyātmike śubhe
karmaṇi sadṛśam eva phalam utpadyate devamanuṣyeṣu; prathamā
koṭiḥ|
(76)
<6.3.2> "visadṛśānāṁ visadṛśā hetavo bhavanti| tadyathā: ma-
dhurāt kṣīrād amladadhy utpadyate| evam evādhyātmike'pi priyair
iṣṭair ihalaukikaiḥ sāṅkleśikaiḥ kṛtaiḥ, śabdasparśarasarūpaga-
ndhaiḥ kṛtaiḥ, amlabhūto dadhivad aniṣṭo'kāntamanāpaḥ phala-
vipāka utpadyate narakapretatiryakṣu; dvitīyā koṭiḥ|
<6.3.3> " nāsadṛśānāṁ naiva sadṛśā heta vo bhavanti| tad-
yathā: nīlānīlayogād asadṛśo nāma varṇa utpadyate| evam evā-
dhyātmike'pi karmaphalavipāke na karmaphalasya sadṛśo bhavati,
na phalakarmaṇaḥ| tadyathā: mithyādṛṣṭikā yājñikāḥ paśūn hanti
svargalobhena| tena narakaṁ gacchanti; tṛtiyā koṭiḥ|
<6.3.4> " ardhasadṛśānām ardhasadṛśā hetavo bhavanti| śuklaiḥ
sūkṣmais tantrabhiḥ śukla eva sthūlaḥ paṭa ārabhyate| sūkṣma-
sthūla yoś ca sadṛsaṁ tattvam asti| evam eva ardhasadṛśānām
ardhasadṛśā hetavo bhavanti| sūkṣmabhūtair aśubhaiḥ karmabhiḥ,
saṁbṛhitair mahānārakeyaiḥ karmabhiḥ kriyate; caturthā koṭiḥ|"
(77)
<6.4> sa bhikṣuḥ karmaphalagamanāgamanakriyām anuvicintyāva-
lokya, karmaphalacakravad bhavagaticatuḥkoṭiṁ cintayati: " syāt
karma yad aprāptaṁ nikāyasahagataṁ puruṣaṁ pīḍayati; prathamā
koṭiḥ| syāt karma yat prāptaṁ puruṣān pīḍayati; dvitīyā koṭiḥ|
syāt yat karma prāptaṁ cāprāptaṁ ca pīḍayati; tṛtīyā koṭiḥ| syāt
karma yan nāpi prāptaṁ nāpy aprāptaṁ pīḍayati; caturthā kotiḥ|
<6.5.1> " asti tat karma yad aprāptaṁ nikāyasahagataṁ pīḍayati|
yathā laukikāḥ sampratipannāḥ: aprātaṁ nakṣatraṁ kuruṁ pīḍa-
yati, tathā lokottarikāḥ: aprāptaṁ cakṣurvijñānasamudraṁ karma
puruṣaṁ pīḍayati kāmaśokādibhiḥ; prathamā koṭiḥ|
<6.5.2> "syāt karma yat prāptaṁ puruṣaṁ pīḍayati| yathāgni prāpto
dahati, asir cācchinattīti; laukikāḥ| lokottarikāḥ: prāptāśu-
bhakarma narakatiryakpreteṣu pīḍayati; dvitīyā koṭiḥ|
<6.5.3> "syāt karma yat prāptaṁ cāprāptaṁ pīḍayati| yathā vidyā,
viṣaprabhāvaṁ prāptaṁ cāprātaṁ ca, niyacchati; laukikāḥ| loko-
ttarikāś ca: maraṇadeśakāle chāyānimittāny aprāptān narakeṣu;
tṛtīyā koṭiḥ|
(78)
<6.5.4> "syāt karma yan nāpi prāptaṁ nāpy aprāptaṁ pīḍayati|
tadyathā oṣadhībījam, uptaṁ nāpi prāptam prasamarthaṁ bhavati,
nāpy aprāptam; laukikāḥ| lokottarikāḥ: yathā niyatavedanīyāni ka-
rmāṇy arhatas tiṣṭhato bhikṣoḥ sumerupramāṇāni karmāṇy
athavārhatparinirvāpayitāni karmāṇi nāpy ārhataḥ prāpyapīḍā-
karāṇi bhavanti tiṣṭhataḥ, nāpi muktasya: caturthā koṭiḥ|
<6.6> "syāt karma dṛṣṭadharmavedanīyaṁ notpattivedanīyam; pra-
thamā koṭiḥ| syād upapattivedanīyaṁ adṛṣṭadharmavedanīyam;
dvitīyā koṭiḥ| syād upapattivedanīyaṁ ca dṛṣṭadharmavedanīyaṁ
ca; tṛtīyā koṭiḥ| syān nāpi dṛṣtadharmavedanīyaṁ nāpy upapatti-
vedanīyam; caturthā koṭiḥ|
<6.7.1> " kataran tat karma dṛṣṭadharmavedanīyaṁ nopapattiveda-
nīyam? yathā rājāpathyakāriṇo daṇḍo bhavati| 'dṛṣṭadharmaveda-
nīyaḥ, nopapattivedanīyaḥ' iti; laukikāḥ| lokattarikāḥ: dānena satāṁ
prāśaṁsyo bhavati| dṛṣṭadharmasukhavedanīyāḥ santaḥ, na taiḥ
saha paralokaṁ gacchanti; prathamā koṭiḥ|
(79)
<6.7.2> "syād upapattivedanīyam adṛṣṭadharmavedanīyam| yathā:
'agniprapātena svargāvāptir bhavatīti'; laukikāḥ| lokottarikāḥ:
asmin karma śubham aśubhaṁ vā kṛtam anyasmin prāpyate,
hetuphalapratyakṣaṁ dṛṣṭam; dvitīyā koṭiḥ|
<6.7.3> "syād dṛṣṭadharmavedanīyaṁ ca upapattivedanīyaṁ ca|
tadyathā: dṛṣṭadharmavedanīyam upapattivedanīyaṁ bhavati
laukikāḥ, lokottarikā yathā; tṛtīyā koṭiḥ|
<6.7.4> "syān nāpi dṛṣṭadharmavedanīyaṁ nāpy upapattivedanīyam|
yathā 'maunavratam' iti; laukikāḥ| lokottarikāḥ: maunavratadāna
śīlānāṁ avyākṛtacittaṁ karma| tasyāvyākṛtasya karmaṇo nāpi
dṛṣṭadharmavedanīyaḥ phalavipāka upalabhyate, nāpy upapatti-
vedanīyo bhavati; caturthā koṭiḥ|"
<6.8> tad evam asau bhikṣur ekāntaniṣaṇṇo'nekapraśākhaṁ karma-
phalavipākajālaṁ vitataṁ narakapretatiryagdevamanuṣyeṣu dṛṣṭvā,
bhūtaṁ dharme dharmānupaśyī viharati|
(80)
<7.1> punar api sa yogācāro dharme dharmānupaśyī viharati: kathaṁ
sa bhikṣuḥ karmaphalavipākajño bhavati?
<7.2> ihakarmāṇāṁ karmaphalaśubhāśubhajño bhavati| yathā: "amī
sattvāḥ kāyaduścaritena samanvāgatā vāgduścaritena samanvāgatā
manoduścaritena samanvāgatā vā āryāṇām apavāda kā mithyādṛṣṭi-
samācārāḥ| taddhetos tatpratyayāt kāyasya bhedād apāyavinipāte
narakeṣūpapadyate, tiryagyonau preteṣu|
<7.3> "amī punar anyasattvāḥ kāyasucaritena samanvāgatā vāksuca-
ritena samanvāgatā manaḥsucaritena samanvāgatā āryāṇām anapa-
vādakāḥ samyagdṛṣṭisamācārāḥ| te taddhetos tatpratyayāt kāyasya
bhedāt sugatau devamanuṣyeṣūtpannāḥ|"
<7.4> svakarmadharmavipākaṁ yathāvat paśyan sa bhikṣuḥ
vitarkayan, parebhyaḥ śṛṇvan, māraviṣayagatānāṁ sattvānāṁ carya-
yāsamaṁ carati| nirvāṇaparyavasāyinyā caryayā carati nirvedikayā
kalyāṇayā satatodyuktayā saṁsāraparyavasānayuktayā'nugrahatayā
pareṣām, yathā: "ātmānaṁ cāhaṁ tārayeyaṁ saṁsārāt, dā-
yakān dānapatīṁś ca|"
(81)
<7.5> sa karmadharmavipākajño bhikṣur narakapretatiryagdeva-
manuṣyāṇāṁ karmadharmavipākaṁ tarkayati vigaṇayati| tadyathā
svacchasya prasannasya vaidūryamaṇer antarā sūtrikā, nīlā vā
haridrā vā māñjiṣṭā vā śuklā vā, yathā sadbhūtā vā dṛśyate| evam
eva karmamaṇer vipākasūtrikā madhyagatā yā, tām asau bhikṣuḥ
paśyati śrutamayena jñānena divyena vā cakṣuṣā viśuddhena|
<7.6.1> punar api sa bhikṣuḥ śrutamayena jñānena sa paśyati maṇivat
karmadharmavipākam: "tadyathā hi kaścin maṇir bhavati śuklo
'vadātaḥ samantataḥ prasanno nirvraṇaḥ svaccho vedhanakṣamaḥ
karmaṇyaḥ samantato dvārabhūtaḥ sarvajanaprāśaṁsyo dhanyo
rājārhaḥ| tam evaṁvidhaguṇayuktaṁ maṇiṁ rājā vā rāja mātro
vāsyāṁ guṇābhijñaḥ samūlyābhijño bhūtvā, svālaṅkārāyāvabadh-
nīyāt|"
<7.6.2> evam eva sa bhikṣuḥ: "śuklapakṣe daśakuśalakarmapatham
imaṁ maṇim, samantato avadātaṁ suprasannaṁ nirvraṇaṁ nira-
vadyaṁ svaccham; vedhanakṣamaṁ dharmapakṣapratipakṣākṣepa-
praśnapratipraśnadharmaśalākānāṁ vedhanakṣamam; karma-
ṇyaṁ yathā yathā pariṇāmayati dānaśīlajñānāni ca, tathā tathāsau
daśakuśalakarmapathamaṇīṁ karmaṇyatām upanāmayati-tad
(82)
vā cakravartirājyāya tad vā devarājyāya tad vā mārarājyāya tad vā
brahmarājyāya tad vā nirāsravadhyānasamādhibhāvanārājyāya|
tathā tathāsau saddharmamaṇiḥ karmaṇyo bhavati|
<7.6.3> '" samantato dvārikā' iti samantadvārāṇi devamanuṣya-
dvārabhūtāni| teṣv asau saddharmamaṇiḥ samantato dvārabhūto
bhavati| saṁsāradvārān nirgamya, nirvāṇadvāram anupraviśati|
<7.6.4> '" sarvajanaprāśaṁsya' iti samyagdṛṣṭikānāṁ śaikṣāṇāṁ
prāśaṁsyaḥ|
<7.6.5> "'rājā rha' iti saddharmapathapratipattijñasya citteśva-
rasya yogyaḥ, pratipannānāṁ vā| iti vaidūryamaṇeś ca sarvaguṇopa-
pannasya saddharmamaṇeś caitatsādharmyam upalabhata" iti|
<7.7.1> punar api sa bhikṣuḥ karmadharmavipākaṁ samanupaśyati
maṇivad eva: "tadyathānyo maṇiḥ savraṇo bhavati, na sarvāccho
na sarvadvāriko na śuklo na vedhanakṣamo na karmaṇyo na
sarvajanaprāśaṁsyo na yogyo rājño vā rājamātrasya vā|
(83)
<7.7.2> "evam evānyatīrthasya dharmapratirūpakasya dharmasya
savraṇasya maṇeḥ| vraṇaḥ katamaḥ? satkāyadṛṣṭiḥ śīlavrata-
parāmarśo vicikitsā ca|
<7.7.3> "' na sarvadvārikā' iti narakapretatiryagdvārikaḥ|
<7.7.4> "'na śukla' iti na nirāsravamaṅgalayuktaḥ|
<7.7.5> "'na vedhanakṣama' iti na sapraśnapratipraśnadharma-
kathikavedhanaśalākākṣamaḥ|
<7.7.6> "'na yogyo rājño vā rājamātrasya vā' iti na saddharma-
citteśvarāṇāṁ saddharmapratipannaprapannānām aṣṭānāṁ puruṣa-
pudgalānāṁ yogyaḥ|
<7.7.7> " ya evaṁvidhaṁ dharmapratirūpakadharmamaṇiṁ kaṇṭhe
badhnanti, te taṁ maṇipratirūpakaṁ maṇiṁ baddhvā, narakapreta-
tiryakṣv anādikālapravṛtte saṁsāre paribhramanti|" tasmād asau
bhikṣuḥ: "maṇisadṛśā maṇayo bhavanti| tadyathā vaidūryasadṛśaṁ
kāñcanamaṇiṁ dṛṣṭvā, 'vaidūryam' iti manyate bālapṛthag-
janaḥ|"
<7.8> sa bhikṣur dharmādharmaparīkṣātattvajñaḥ saptamaṁ bhūmy-
antaram ārohati| tam ārūḍhaṁ vratinaṁ dṛṣṭvā, hṛṣṭā bhaumā yakṣā
antarīkṣacarāṇāṁ devānām abhinivedayanti| te'pi caturṇāṁ mahā-
rājñām, te'pi cāturmahārājakāyikānāṁ devānām, te'pi trida-
śānām, te'pi śakrasya, śakro yāmānām, yāmās tuṣitānām, tuṣitā api
maitreyasya, maitreyo'pi devānāṁ nirmāṇaratīnām, nirmāṇa-
ratayo'pi paranirmitavaśavartinām: "amukaḥ kulaputro jambū-
dvīpāt .... pūrvavat...... "
(84)
<7.9> punar api yogācāra ādhyātmike dharme dharmānupaśyī viha-
rati: kathaṁ sa bhikṣuḥ karmadharmavipākaṁ samanupaśyati?
<7.10> " avijñaptisañjñakam ekādaśamaṁ rūpam| yadā yuktaḥ sarva-
dharmakriyayā, yadā ca saṁvaragṛhīto bhavati, tataḥ
prabhṛti suptamattapramattānāṁ kuśala eva dharmapravāhaḥ pra-
vartayate| yathā nadīśrotaḥpravāhito'vyuparato nityam eva, puru-
ṣasya suptamattapramattasya vahati, evaṁ tathāvijñaptisañjñakaṁ
rūpam| anidarśanam apratigham icchati, kathaṁ punas tad rūpam?
karmasadbhāvas tasya| tasmāt tad api rūpaṁ stambhabhūtaṁ
sarvakuśalānāṁ dharmāṇām| tad ekādaśavidhaṁ rūpam|"
(85)
<7.11> sa bhikṣuḥ paśyati; "kathaṁ amī sattvā nānārūpā nānāvasthā
nānāgatikā nānāvidhāśrayāḥ?"
<7.12.1> sa paśyati: "yasmād ete sattvā nānācittā nānāvidhā-
śrayādhimuktā nanavidhakarmaṇaḥ, tasmād ete sattvā nānārūpā
nānāvasthā nānāgatikā nānāvidhāśrayāḥ| tadyathā dakṣaś citra-
karo vā citrakarāntevāsī vā suśukāṁ dṛḍhām ālokyaramyaṁ
bhūmin āsādya, nānāvidhai raṅgair nānāvidhaiś citrair
nānāvidhāni śobhanāni rūpāni cittavaśāt kurute| tathāyaṁ citta-
(86)
citrakarmakaraś citrakarmakarāntevāsī vādhimuktikaraḥ suśuklā-
yāṁ tridhātubhūmau dṛḍhāyāṁ karmaphalavipākāyāṁ saṁsāra-
bhūmau nānāvasthāyāṁ nānāgatikāyāṁ nānāvidhāśrayāyāṁ sattv-
āṁś cittacitrakarmakaro'bhinivartayati|
<7.12.2> "punar api yathā śvetena raṅgeṇa śvetarūpaṁ kurute,
raktena raktaṁ kurute, pītena pītaṁ kurute, kāpotena kāpotaṁ
kurute, kṛṣṇena kṛṣṇaṁ kurute, tathāyaṁ cittacitrakarmakaraś
cittaṁ śvetam ālambanam upādāya śuklān dharmān-akṛ-
ṣṭān sāsravai rāgādibhir malaiḥ-śuklaṁ rūpam abhinivarta
yati devamanuṣyeṣu|
<7.12.3> "raktam abhisamādāya raṅgam, cittacitrakaro raktarūpam
abhinivartayate devamanuṣyeṣu| raktaṁ nāmeṣṭaśabdarasasparśa-
rūpagandhair yoniśaś citrapaṭe|
<7.12.4> "punar api sa cittacitrakarmakaraḥ pītaṁ raṅgam upādāya,
abhinivartayati tiryaggatāni| te'pi paraspareṇa pītaraṅgavaśāt
pibanti rudhirāṇi, khādanti māṁsāni, ghnanti ca parasparato rāga-
dveṣamohena pītākṛtāḥ|
<7.12.5> " punar api sa cittacitrakaraḥ kapota kam ālambanaṁ dṛṣṭvā,
kapotakaṁ malinaṁ karma kurute pretagatiṣu| te hi vanadāva-
dagdhasadṛśatanavaḥ kṣutpipāsāparigatā vividhaduḥkhābhibhūtā
bhavanti| cittacitrakarmakaravaśena mātsaryālambanena mohatimi-
rāvṛtāḥ|
(87)
<7.12.6> " punar api sa cittacitrakarmakaraḥ kṛṣṇaṁ karmabhūtaṁ
raṅgam upādāya, kṛṣṇāni rūpāṇy abhilikhate nārakeyānām| te hi
kṛṣṇena karmaṇā tatropapannāḥ kṛṣṇāyasaprākārajvalitanibaddhāḥ
kṛṣṇatanavo nānāvidhavyādhikaraṇāḥ kṣutpipāsāśrayabhūtā ana-
nyasadṛśena kāraṇāduḥkhenābhibhūtā bhavanti| tāḥ svena duḥkṛ-
tena|"
<7.12.7> punar api sa bhikṣur yogam āsthitaḥ: "tad eva traidhā-
tukaṁ pañcagatikapañcaraṅgaṁ saṁsāracitrapaṭaṁ tribhūmyava-
sthaṁ - kāmadhātubhūmikaṁ rūpadhātukam ārūpyadhātukam|
tatra sa cittacitrakarmakaraḥ kāmasevanayā kāmadhātvālambanāni
nanavidhāni rūpāṇi ālikhate| viṁśatividhāni rūpadhātvālambanā-
śritāni kāmavisaṁyuktāni caturdhyānakūrcena tadāśritāni ṣoḍaśa-
bhūmyavasthitāni rūpadhātāv abhilikhati| rūpadhātvālambanavi-
(88)
saṁyuktāni samāpatticatuṣkādisamālambanāny ārūpyadhātāv abhi-
likhati cittacitrakarmakaraḥ| āyato hy ayaṁ traidhātukapaṭaḥ|
<7.13> punar api sa bhikṣuś cittacitrakaraṁ paśyati sattvān ālikha-
mānam anyena prakāreṇa: "tatra citrakarasadṛśaṁ cittacitrakaram|
raṅgabhājanasadṛśaṁ śarīram| dṛḍhakasadṛśāni rāgadveṣamohāni|
sopānasadṛśam ālambanam| kūrcasadṛśānīndriyāṇi| raṅgasa-
dṛśā bāhyaviṣayāḥ śabdasparśarasarūpagandhāḥ| bhittisadṛśaḥ
saṁsāraḥ| ālokasadṛśaṁ jñānam| hastasadṛśo vīryārambhaḥ| citrarū-
pasadṛśāni rūpāni anekaveṣarūpavastravṛddhijātāny anekakarma-
phalavipākakṛtāni|"
<7.14.1> punar api sa bhikṣur dhyānagatas tam eva cittacitrakaram
anyena prakāreṇa sa paśyati: "yathā sa citrakaro yady akhinno
bhavati, suparikarmakṛtāni raṅgāntarāni bhavanti, ujjvalāni kūrca-
kāni śobhanāni bhayaparijitāni bhavanti, tadā śobhanāni rūpā ṇy
ālikhate| evam evāyaṁ cittacitrakaro yady akhinno bhavati, dhyāna-
kriyāsuparikarmakṛtāni dhyānaraṅgāntarāṇi bhavanti, ujvalāni raṅga-
sadṛśāny ālambanāni bhavanti, śobhanakūrcakasadṛśāni mārgopa-
deśakopadeśaparijitopamāṇy adharottarasuparijitāni| ākarṣāpakarṣā-
khinnaḥ sa cittacitrakarmakaraḥ śobhanāni rūpāṇi dhyānabhūmāv
ālikhate|
(89)
<7.14.2> "atha khinno bhavati, sa cittacitrakarmakaras tadāśobhanāsu
narakapretatiryagbhūmiṣu gatinikāyakāraṇāyomuṣalakūrcenāśubha-
raṅgapātrabhūtaṁ nārakeyatiryakpretarūpaṁ tiryaggataṁ vā gṛhyā-
śobhanāni rūpāṇy ālikhate ...... vistareṇa pūrvavat ......"
<7.15> punar api sa bhikṣuś cittamarkaṭaṁ markaṭavat paśyati:
"yathā hy anibhṛtā nānādrumalatāpuṣpaphalavanaparvatadarīvivara-
kuñjāpratihatagatir bhavati markaṭaḥ| evam evāyaṁ cittamarkaṭo
'nibhṛtagatiḥ pañcasu gatiṣu| nānāvanasadṛśāni narakapretati-
ryagvanāni| drumasadṛśāḥ sattvāh| anekaprakāralatāsadṛśā
tṛṣṇālatā| puṣpasadṛśāḥ saṅkalpāḥ| phalasadṛśā iṣṭāniṣṭaśabdarasa-
rūpagandhāḥ| darīvivaracāriṇas trayo dhātavaḥ| guhāsadṛśaṁ śa-
rīram| apratihatagatiḥ cittamarkaṭo narakatiryakpretadevama-
nuṣyasthāneṣu, sa cittamarkaṭavad bhavati saṁsārabhūmiṣu|"
(90)
<7.16> punar api sa bhikṣur dhyānagataś cittanaṭaṁ naṭavat
paśyati: "yathā hi naṭo naṭa nānāveṣaraṅgabhūmivastrasutūrya-
dharo bhūtvā, nāṭakaṁ nāṭayati| evam evāyaṁ cittanaṭo nānākarma-
nirmitaveṣadhārī vicitrāsu bhūmiṣu gatinikāyabhūmiṣu| nānāveṣa-
dhārī nānāvidhahetupratyayadhārī| nānāvidhatūryasadṛśāni kāryā-
ṇi| 'svaviṣayanāṭakam' iti saṁsāranāṭakam| 'naṭa' iti cittanaṭaḥ|
'nāṭakam' iti vicitranaikaprakāraṁ dīrgham anavarāgre saṁsāre|"
<7.17> punar api sa bhikṣur nadīmīnavat paśyati cittamīnam:
"yathā hi mīnaḥ pratatataraṅgākulāyāṁ gambhīraśīghrasroto-
durviṣahagatipracārāyām anekavṛksāpakarṣaṇasamarthāyāṁ pra-
tataśīghravegānivāryakarmacaṇḍāyāṁ girinadyām unmajjaty ava-
majjati, evam evāyaṁ cittamīnaḥ pratatataraṅgākulāyāṁ tribhava-
taraṅgākulāyām, kāmadhātuvaitaraṇīgambhīrāyām avīciparamaga-
mbhīrāyām, śīghrasrotāyāṁ śubhāśubhakarmasrotāyām, dur-
viṣahagatyāṁ sarvalokabālapṛthagjanapāragamanadurviṣahagatyām,
(91)
'pracārāyām' iti pañcagatinadyāṁ pracārāyām anekakalpāyāṁ
ca, karṣaṇasamarthāyāṁ viṣayaśīghrasrotāyām, 'śīghrapratatave-
gānivāryacaṇḍāyām' iti anityatāpratatavegānivāryacaṇḍāyām, na-
dyāṁ tṛṣṇānadyāṁ cittamīna unmajjananimajjanaṁ kurute| unmajjati devamanuṣyeṣu, nimajjati narakapretatiryakṣu sa cittamīnas
tṛṣṇānadyām|"
<7.18> punar api sa yogācāra ādhyātmike dharme dharmānupaśyī
viharati: kathaṁ bhikṣur yogam āsthitaḥ karmadharmavipākajñaś
cittāyattān sarvasattvān paśyati, cittaga tikāṁś cittavidheyāṁś
cittena vañcamānān paśyati? sa paśyati śrutamayena jñānena
divyena vā cakṣuṣā:
<7.19> "cittakarmāyattāḥ sarvasattvāḥ, cittakarmagatikāś cittāyattāḥ|
kathaṁ ca ta ime sattvā mucyante saṁsārād anavarāgrād aneka-
gatipracārāt?" sa paśyati śrutamayena jñānena divyena vā
cakṣuṣā: "cittasaṅkleśāt sarvasattvā badhyante, cittavyavadānān
mucyante|"
(92)
<7.20> tatra cittam anekaprakāram ālambanabhedena svabhāva-
bhedena| nikāyagatibhedena pañca vidhaṁ pañcasu gatiṣu| yoga-
vāhi paramāśrayabhedena - saṁyuktam anuśayasaṁyojanaiś citta-
prayuktaiḥ saṁskāraiḥ, asaṁskṛtair ākāśādibhis tribhir nityair apra-
yuktaṁ - pañcaprakāraṁ bhavati| tad indriyabhedenāparimi-
tam| tṛṣṇāvividhāśrayabhedena pañca cetāṁsi bhavanti| saṅkṣe-
peṇa tad asya sāṅkleśikasya pakṣasya|
<7.21.1> kathaṁ vyavadānapakṣo bhavati? trayāṇāṁ mūlakleśānāṁ
trayaḥ pratipakṣā bhavanti, sarvātītānāgatasamyak sambuddha-
vacanasanmārgadeśitāḥ| tadyathā: rāgasyāśubhā, dveṣasya maitrī,
mohasya pratītyasamutpādaḥ|
(93)
<7.21.2> tatra śarīre rāgo bhavati, sa tad eva śarīrālambanaṁ kṛtvā,
viharati vibhajati| pādanakhāt prabhṛti yāvac chirasaḥ sthūlāny
aṅgapratyaṅgāni vibhajati: "ko'ham, kiṁ vā mama svāṅgapra-
deśeṣu?" sa pādanakhapṛthakśarīraṁ paśyati: "na nakhaḥ śarī-
ram| na pādāṅgulyaḥ śarīram, ahaṁ vā, yatrāyaṁ ahaṅkāro vā-
rtate vā| na pādatale śarīraṁ yatrāyaṁ ahaṅkāro vartate|
na gulphamātṛko'ham, śarīraṁ vā| na pārṣṇir aham, śarīraṁ vā| na
pārṣṇipiṇḍo'ham| na maṇḍalam ahaṁ vā, śarīraṁ vā| na śroṇi-
kapālam aham, śarīraṁ vā| na gudo'ham, śarīraṁ vā| na pṛṣṭha-
gatāni pañcacatvāriṁśad asthīny ahaṁ vā, śarīraṁ vā| na grīvā-
ṅgāsthīni śarīram, ahaṁ vā| na mukhagatāny asthīni śarīram, ahaṁ
vā| na kapālagatāny asthīni śarīram, ahaṁ vā," sampravibhajya,
bhikṣur arthāntarabhūtaṁ śarīraṁ na paśyati, nāpy ekaikena śarī-
raṁ paśyati, nāpi vibhaktaṁ śarīraṁ paśyati| na cakṣuḥśrotra-
ghrāṇajihvākāyamanāṁsi śarīraṁ ātmanaḥ, nāpy adhyā-
tmānaṁ teṣu| pṛthakparamāṇuśaḥ śarīraṁ pravibhajati, sa-
rṣapamātraṁ cūrṇasadṛśam ātmanaḥ śarīraṁ paśyati| sa mahā-
(94)
bhūtāni vibhajati: "ko'ham? kiṁ pṛthivīdhātur aham, abdhātur
aham, tejodhātur aham, vāyudhātur aham? sa nātmānaṁ dhātum
paśyati| nāpi dhātum ātmani sampaśyamānaḥ, arthāntarabhūtaṁ na
paśyati paramārthataḥ: "tadyathānekavṛkṣasa mudāyaṁ vanaṁ
paśyati| naikena vṛkṣeṇa vanam asti| na paramārthato vanaṁ nāma|
vṛkṣavinirmuktaṁ na vanam asti| vṛkṣo'pi tvaṅmūla-
śākhāparṇavalīṣuvinirmukto'rthāntarabhūto na vidyate| na para-
mārthato'sti| saṁvṛtisatyena tu vanam asti| tathedam api śarīraṁ
pāṇyādisamudayamātreyaṁ sañjñā| saṁvṛtitaḥ śarīraṁ idam|" sa
traccharīradharmatattvajñaḥ śarīrād virajyate, śarīrapratyaṅgebhyo
'pi virajyate, sarvendriyavedanādhātubhyo'pi virajyate|
viraktasya cittasya nandīrāgasahagatā tṛṣṇā paunarbhavikī na
bādhate| evaṁ rāgapratipakṣe prayatate|
<7.21.3> kathaṁ dveṣasya pratipakṣe prayatate? sa maitrīpraty-
upasthito bhavati: "kṛcchraṁ vateme sattvāḥ, yaduta: yannāma
jāyante mriyante'pi cyavante'py upapadyante pañcasu gatiṣu
(95)
pañcabhayāpannāḥ!" tān pratimṛtakopamān mātṛvat kāruṇyam
utpadyate: "kathaṁ evaṁduḥkhitānāṁ sattvānāṁ punaḥ kṣate kṣāra-
nibhaṁ krodhaṁ kuryāt prakṛtiduḥkhiteṣu sattveṣu?" sa dvi
tīyaṁ mahākleśaṁ vadhan prativadhan viharati|
<7.21.4> punar api sa bhikṣuḥ kathaṁ tṛtīyamahākleśapratipakṣe pra-
yatate?" "mohenāvṛtāḥ sattvāḥ kāyaduścaritaṁ caranti, vāgdu-
caritaṁ caranti, manoduścaritaṁ caranti| kāyasya bhedād apāya-
vinipāte narakeṣūpapadyante| yadā tu moharahitā bhavanti sam-
yagdṛṣṭipuraḥsarāḥ, tadā kāyasucaritaṁ vāksucaritaṁ manaḥsu-
caritaṁ caranti, dharmādharmatattvajñā bhavanti| yadā caiṣāṁ dha-
rmādharmatattvajñānavijñānaṁ bhavati, tadā mahākleśasya tṛtī-
yasyābhāvo bhavati|"
<7.22> sa bhikṣuḥ: "evaṁ trayāṇāṁ kleśānāṁ trayaḥ pratipakṣā
bhavanti| tannāśāt sarvakleśopakleśasaṁyojanānuśayapratyava-
(96)
sthānāṁ nāśo bhavati| yathā vṛkṣasya mūlanāśāt tvaṅmūlapa-
trapalāśāskandhaviṭapapuṣpaphalādīnāṁ sarvathaiva mlānāni bha-
vanti nāśo vā, tathaiva teṣāṁ trayāṇāṁ vadhāt sarvakleśavadho
bhavati|"
<8.1> punar api sa yogācāra ādhyātmike dharme dharmānupaśyī
viharati: kathaṁ sa bhikṣuḥ saptamād bhūmyantarād aṣṭamaṁ
bhūmyantaraṁ ākrāmati? sa paśyati śrutamayena jñānena divyena
vā cakṣuṣā: kathaṁ sa bhikṣur ādita eva cakṣur yathābhūtaṁ
paśyati?
<8.2> " kathaṁ vijñeyeṣu sarveṣu rūpeṣu bālapṛthagjanaḥ saṁ-
rajyate saṁvirajyate sammuhyate vā? tatra mitraṁ dṛṣṭvā saṁra-
jyate, saṁrajyasthānīyaṁ vā rūpaṁ dṛṣṭvā striyaṁ vā'nyād vā|
dveṣasthānīyeṣu dveṣam upaiti, sapatnabhūtaṁ sapatnasthānīyaṁ
vā| rāgadveṣāvṛtacakṣu ṣo rūpaṁ na yathābhūtaṁ paśyati|
'mohāvṛtacitta' iti bālaḥ pṛthagjanaḥ kalpanāmātrakeṣu cakṣur-
vijñeyeṣu saṁrajyate vā virajyate vā saṁmuhyate vā| tṛṣṇā-
vañcitāḥ puruṣāḥ svecchāvitarkeṇātmanaivātmānaṁ rañjayanti|
(97)
<8.3> "tadyathā śvāsthi gṛhya nirmāṁsam, mukhe prakṣi-
pati| sa dantair vā lālāpravisaraklinnapham asthi vivaragataṁ
khādayati| tasyātigṛddhasya śunaḥ svakād āsyād dantavivarād
rudhiram āgacchati| sa'tam asthirasam' iti manyate| na manyate:
'māmakam evedaṁ rudhiram aham evāsvādayāmi|' sa śvā
rasagṛddho jihvām api khādayati| sa rasagṛddhyāvṛto'sthirasaṁ
manyate, kevalaṁ saṅkalpamātrakam|
<8.4> " evam eva bālapṛthagjanaś cakṣurvijñeyeṣu rūpeṣu saṁra-
jyate cakṣuramaṇīyāni rūpāṇi| sa vitarkalālāvṛtamatir vicārā-
sthi cakṣuḥsadṛśe āsye prakṣipya, tathā tathā khādati ye-
nāsya tṛṣṇārudhiraṁ syandati| tṛṣṇārudhirarasagṛddho 'mamedam'
ity abhirūpaṁ manyate| sa tatra rasaṁ labhate| tatra yathā
śvā tathā bālapṛthagjanāḥ| yathāsthi tathā cakṣurvijñeyāni rūpāṇi|
yathā vitarkās tathā tvagasthikhādanam| yathā dantās tathā viṣa-
yāḥ| tasmād asthiśaṅkalopamāni cakṣurvijñeyāni rūpāni ca sarva-
bālapṛthagjanānāṁ vipralambhakārāṇi|"
(98)
<8.5> punar api sa bhikṣuś cintayati: "kathaṁ tṛṣṇābhayabhītāḥ
saṁsārodvignā bhikṣavaḥ sarvakāmān prajahati? yathāpi nāgaḥ
ṣaṣṭihāyanaḥ pañcabandhanabaddho bhavati, puruṣair hastyājāneyair
adhiṣṭhitaḥ sa mahāvigrahaḥ pañjarāvaruddhaḥ| eṣa prabhūte-
kṣugaṇḍamodakasīdhupānarasāṁ labhate| tūryagītanāditaiś cāsya
vinodanaṁ kriyate yenāsya vanasaukhyaṁ vismaret| vismṛtyaiha-
prākṛtair hastibhiḥ saha saṁvaset, parapraṇeyaś ca syāt| atha sa
hastyājāneya evam api paricaryamāṇo vanasaukhyaṁ sveṣṭaṁ viha-
ranna eva, parvatakuñjāni vanapuṣpaphalāni śakunirutāni nadīnir-
jhararamyāṇi bhūmibhāgāni anuvicintya, sarvabandhanabaddho'pi
tāni saukhyāni smṛtvā, sarvabandhanāni chitvā, puruṣān hasty-
ājāneyān agaṇayitvā, gṛhapañjaraṁ bhañjya, prabhūtekṣuga-
ṇḍamodakasīdhupānarasaṁ pītvā, gītavāditair na śakyate vipra-
labdhum| na cāsya śakyate vinodanaṁ manasaḥ kartum| na cāsya
vanasaukhyaṁ visamarati| na ca prākṛtair hastibhiḥ saha samatām
upagantum icchati| punar eva vanaṁ gacchati|
<8.6> " evaṁ yogācāro bhikṣur anādikālapravṛttaiḥ pañcabhir ba-
ndhanair baddhaḥ| kaiḥ pañcabhiḥ? yaduteṣṭaśabdasparśarasarūpa-
gandhaiḥ| kaiḥ puruṣair hastyājāneyair adhiṣṭhitaḥ? yaduta: cakṣuḥ-
śrotraghrāṇajihvākāyamanovijñānaiḥ sāṅkleśikaiḥ| svamatigṛha-
pañjare'varuddhaḥ, yaduta: putradārārāmadāsīdāsabhogagṛhāva-
ruddhaḥ| 'prabhūtekṣumodakasīdhupānarasa' iti saṅkalpamoda-
(99)
karāgapānasya etad adhivacanam| gītavāditasamas tṛṣṇāviṣakta-
buddhibhinnanandīrāgaḥ| 'prākṛtair hastibhiḥ' samaḥ syād iti prā-
kṛtapuruṣaiḥ mithyādṛṣṭihastinām etad adhivacanam| 'saha
saṁvased' iti taiḥ saha satkāyadṛṣṭiśīlavrataparāmarśasamprayuktaiḥ
prākṛtapuruṣair mukhamadhurābhir mithyādṛṣṭikakathābhiḥ prāmo-
dyate| 'parapraṇeya' iti ragadveṣamohāyattasyaitad adhivacanam|
'hastyājāneya' iti yogācārasyaitad adhivacanam| 'paricaryamāṇo'pi'
sarvasāṅkleśikasya mohagatasyaitad adhivacanam| nairyāṇikapa-
rvataṁ smṛtvā, 'parvatakuñjā' iti dhyānasamāpattīnām etad adhi-
vacanam| puṣpaphalādini sanmārgacittotpādāni, phalabhūtaṁ nir-
vāṇam| 'śakunirutāni' dharmakathikarutānām etad abhivacanam|
'nādīnirjhararamyāṇiti' prajñānadyā etad adhivacanam| 'nirjharam'
iti ekāntacittasyaitad adhivacanam| ' bhūmibhāga' iti brāhmāṇāṁ
vihārāṇām etad adhivacanam, yaduta: maitrī karuṇā muditā upe-
kṣā| 'anuvicintya' iti dhyānasu kham anuvicintya, sa yogācāra-
hastī saṅghārāmam anudhāvati|
<8.7> " tasmād dhastyupamena yogācāreṇa bhavitavyam, na śvo-
pamena|"
(100)
<9.1> punar api yogācāra ādhyātmike dharme dharmānupaśyī
viharati: kathaṁ sa bhikṣur aṣṭamād bhūmyantarān navamaṁ
bhūmyantaram ārohati? sa paśyati śrutamayena jñānena divyena vā
cakṣuṣā:
<9.2> " sarvam idaṁ traidhātukam anityaṁ duḥkhaṁ śūnyānātmā
aśucibhāṇḍabhūtam," sarvakāmān api paśyati: "tadyathā vanāntara-
vivareṣu mahati parvataśvabhre kharjūrīvṛkṣaḥ syāt, anekā-
samaśatāyāsaḥ| tasmiṁś ca prānte alpāni phalāni syuḥ,
duḥprāpyāṇi bahudoṣāni: śvabhraprapatanadoṣena jīvitasaṁśaya-
kārāṇi, koṭaradoṣeṇa prapatanabhāgīyāni cordhvadrumasthitānām
api jīvitanāśakarāṇi| atha puruṣo gacchet, mūḍho bālapṛthagjano
'ndhabhuto rasagṛddhyā| sa tāni phalāni paśyeta, na śvabhra-
prapatanakoṭarordhvavṛkṣaprapatanajīvitanāśam anurāgayati|
sa taṁ vṛkṣaṁ ārohayan bālaḥ pṛthagjano mandamedhā alpa-
rasāsvādenāpahṛtaḥ| sa tasmād vṛkṣāt, aprāpya tāni phalāni, prapatet| sa jīvitaṁ jahyāt| atha kenacid anyenopāyena prā-
kṛtena vā karmaṇā na prapatena, sākalyena rasarāgena baddho
bālabuddhir bahutaram ādīnavaṁ na paśyati|"
(101)
<9.3> evam eva sa bhikṣuḥ paśyati: "vanāntaravivarasamāni pañca-
gativivarāṇi sarvakleśasamāni mahacchvabhrāṇi| 'kharjūrīvṛkṣa'
iti kāmavṛkṣasyaitad adhivacanam| anekāsamaśatāni pratyeka-
kleśaśatasahasrāṇām etatparyeṣaṇāduḥkhānām etad adhivacanam|
'vṛkṣaprānte sthitāni phalānīti' sarvakāmaviṣaktabuddhīnām
iṣṭaśabdasparśarasarūpagandhānām etad adhivacanam| 'duṣprā-
pyāṇīti' duṣprāpyāṇi bhavanti kāmaphalāni, tadyathā: samudra-
praveśena śastrasambhrameṇa rājasevācauryavāṇijyādikleśair
cāpyante| kāmaphalopamāni 'bahudoṣānīti' rāgadveṣamohā-
nām etad adhivacanam| 'śvabhraprapatana' iti naraka triyakpre-
taśvabhrānām etad adhivacanam| 'jīvitasaṁśayo bhavati'
dharmajīvitasyaitad adhivacanam| 'koṭaradoṣa' iti śūnyasya ṛkta-
kasya tucchakasyāsārakasyaitad adhivacanam| 'puruṣa āgacchen
(102)
mūḍha'ti bālasya mithyādṛṣṭikasyaitad adhivacanam|" tasmād aneka-
doṣabhūyiṣṭhapahalopamān kāmān alpasvādān dṛṣṭvā, sa bhikṣuḥ
sarvakāmān na saṅkalpayati|
<9.4> punar api sa bhikṣur agniśikhopamān kāmān paśyati:
"yathā hi dīpe dṛṣṭiramaṇīye paramatīkṣṇasparśe| pataṅgo mūḍhaḥ
paśyed ramaṇīyaṁ pradīpam| sa tasmin pradīpe prapatet, sa
vināśam āpnuyāt| evam eva rāgadveṣamohāvṛtāḥ pataṅgā bāla-
pṛthagjanāḥ sarvakāmaramaṇīyāni paśyanti pradīpasadṛśāni| iti
yadi tasmin kāmapradīpe prapatanti, te pataṅgasadṛśā dahyante
narakapretatiryakṣu|" tasmād "alam kāmair!" iti sa bhikṣur
virajyate kāmebhyaḥ|
<9.5> punar api sa bhikṣu ādhyātmike dharme dharmānupaśyī viha-
rati: "kair bandhanair baddhāḥ sattvāḥ sandhāvanti saṁsaranti
saṁsāre?"
<9.6.1> sa paśyati śrutamayena jñānena divyena vā cakṣuṣā: "dvā-
bhyāṁ bandhanābhyāṁ baddho'yaṁ lokaḥ: āhārabandhanena
sparśabandhanena ca|
<9.6.2> "tatrāhārabandhanena caturvidhena: kabaḍikāhāreṇa manaḥ-
sañcetanāhāreṇa dhyānāhāreṇa sparśāhāreṇa ca|
<9.6.3> "kabaḍikāhārāḥ katamāḥ? yaduta: catvāraḥ puruṣāvāsāḥ,
ṣaṭ kāmāvacarā devāḥ, aṣṭau mahānarakāḥ, ekatyā api ca pretās
tiryañcaḥ|
<9.6.4> "manaḥsañcetanāhārā matsyās tadvidhāḥ|
<9.6.5> "dhyānāhārā rūpāvacarā devāḥ|
(103)
<9.6.6> "sparśāhārāḥ pakṣiṇaḥ, cakṣuḥśravāḥ, cānye tadvidhāḥ
sparśamaithunavipralabdhāḥ|
<9.6.7> "sarva eva bālapṛthagjanāḥ kāmadhātau manuṣyapretatiryaṅ-
narakeyā yo'yaṁ kāmasevanāt kāmadhātur bhavati|
<9.6.8> "ārūpyās tu samāpattisamālambanāhārāḥ|
<9.6.9> "tadevam ayaṁ dvābhyāṁ baddho lokaḥ| so virāgān na mucyate sarvasaṁyojanānuśa yabhandhenebhyaḥ|"
<9.7.1> asau anyena prakāreṇa cakṣur yathābhūtaṁ paśyati cakṣur-
vijñeyāṇy api rūpāṇi| yad api tac cakṣusaṁsparśanād utpadyate
sukhasthānīyaṁ sukhālambanam asukhavipākaṁ karma, tad api
yathābhūtaṁ prajānāti| evaṁ daurmanasyasthānīyaṁ cakṣurvi-
jñeyaṁ yad api tac cakṣuḥsaṁsparśajam utpadyate duḥkhā-
lambanaṁ sukhavipākaṁ karma, tad api yathābhūtaṁ prajānāti|
katarat tac cakṣurvijñeyaṁ rūpaṁ sukhālambanam asukhavipākam?
ihadharme dharmānupaśyī, ādhyātmikeṣu dharmeṣu, cakṣuṣā
rūpam ayoniśomanaskāry ālambanaṁ paśyati nidhyāpayaty āsvā-
(104)
dayati| "sukham" iti prajānite| pariṇāmena duḥkhavipākaṁ nara-
kapretatiryakṣaṁvartanīyam bhavati| katarat tat karma pratyut-
pannāsukhavipāki vipariṇāmena sukhavipāki? iha cakṣurvi-
jñeyāni rūpāni dṛṣṭvā, cakṣuḥsaṁsparśajayoniśomanaskārābhimu-
khacitto na tatra saṁrajyate, na mano vidadhāti| tad asya pratyut-
pannaduḥkhavipākaṁ bhavati, pariṇāmasukhaṁ devamanuṣyo-
papattaye nirvāṇaparyavasānaṁ ca bhavati|
<9.7.2-6> evaṁ śrotraghrāṇajihvākāyamanovijñeyeṣu dharmeṣu|
<10.1> punar api yogācāra ādhyātmike dharme dharmānupaśyī
viharati: kathaṁ sa bhikṣuś cakṣurvijñeyeṣu rūpeṣu upekṣako
viharati? iha bhikṣuś cakṣuṣā rūpāni dṛṣṭvā, na saṁrajyate na
virajyate na vilokayati na nindati na spṛhayati na manasikurute|
nāyoniśomanasikāreṇāvṛto bhavati| upekṣako bhavati| sa upekṣā-
sthānīyaṁ sthānaṁ upalabhate, na duḥkhasukhasthānīyam|
(105)
<10.2> punar api sa bhikṣur daśamaṁ bhūmyantaram ākrāmati
ṣaḍbhūmivikārabhūtam, tadyathānāgamyaprathamadhyānabhūmya-
ntaraṁ catvāri dhyānāni| saḍbhūmivikāram ākrāmati| sa paśyati
dharmāṇām udayavyayam, dharmāṇām udayavyayaṁ jānāti|
nirodhagāminīpratipadāryāṣṭāṅgena mārgeṇa nirvāṇadvāram avaga-
ntuṁ samprāptaye ca prayatati|
(106)
<10.3> tasyaivaṁ prayatamānasya mārabandhanāni bhūyiṣṭhaji-
hmāni dṛṣṭvā, hṛṣṭā bhaumā yakṣā antarīkṣacarāṇāṁ yakṣāṇām
abhinivedayanti| te'pi caturṇṇāṁ mahārājñāṁ abhinivedayanti| te
'pi cāturmahārājakāyikānāṁ devānām abhinivedayanti| cātur-
mahārājakāyikā api tridaśāṇāṁ, tridaśā api yāmānām, yāmā api
tuṣitānām, tuṣitā api nirmāṇaratīnām, nirmāṇaratayaḥ paranirmita-
vaśavartināṁ, paranirmitavaśavartino brahmakāyikānām abhini-
vedayanti yathā: "jambhūdvīpāt kulaputro ....... vistareṇa pūrva-
vad yāvat ..... aṣṭamaṁ bhūmyantaram ārūḍhaḥ, antargataś ca ṣaḍ
bhūmayaḥ, tāṁ cārūḍhaḥ|"
<10.4> tataś ca śrutvā, paramahṛṣṭā brahmakāyikā devā hitvā
dhyānasukhavihāram, tadā bhūtaṁ śrutvā, hṛṣṭatarā bhavanti|
|| bhavanti cātra gāthāḥ||
śubhānām aśubhānāṁ ca karmaṇāṁ phalaniścayaḥ|
bhujyate svakṛtaṁ sarvaṁ karmabaddhā hi dehinaḥ|| <10.5.1>
madhurādau vipāke tu kaṭukāḥ kleśabhūmayaḥ|
varjanīyā hi viṣavat sarvānarthakarā hi tāḥ|| <10.5.2>
(107)
na kleśānāṁ vaśaṁ gacched anjñānasya co gocaram|
jñānavān ihaloke ca pare ca sukham aśnute|| <10.5.3>
jñāna vadhyāḥ sadā kleśā agnivadhyaṁ yathā tṛṇam|
tasmāj jñānaṁ paraṁ brahma ratnatrayavidarśakam|| <10.5.4>
ye jñānagocararatās te śānte vartmani sthitāḥ|
kleśoragais tu ye daṣṭās te sarve vilayaṁ gatāḥ|| <10.5.5>
parāparajñā ye dhīrāḥ sādhavas tattvadarśinaḥ|
te yānti paramaṁ sthānaṁ jarāmaraṇavarjitaṁ|| <10.5.6>
saṁsārābhiratā ye tu ramante kleśaśatrubhiḥ|
nityabandhanabaddhās te bhramanti bhavasaṅkaṭe|| <10.5.7>
yasya nairyāṇikī buddhir yasya caryā śivā sadā|
tasya devanikā yasya brahmaloko vidhīyate|| <10.5.8>
yasya rāgādayo dveṣyāḥ pūjyā buddhādayaḥ sadā|
sa nāśayati saṁsāraṁ śuṣkendhanam ivānalaḥ|| <10.5.9>
(108)
yo na cittasya vaśagaś cittaṁ yasyānugaṁ sadā|
sa nirnāśayati kleśāṁs tamaḥ sūryodaye yathā|| <10.5.10>
cittaśatruḥ paraṁ śatrur na śatrur aparaḥ smṛtaḥ|
cittadagdhāḥ sadā sattvāh kāladagdhā yathā nagāḥ|| <10.5.11>
yaś cittavaśam āpanno bālo mūḍho'jitendriyaḥ|
tasya duḥkhaśamo nāsti nirvāṇaṁ tasya dūrataḥ|| <10.5.12>
duḥkhaṁ duḥkhavipākaṁ ca duḥkhahetuṁ vijānataḥ|
naśyanti bandhanāḥ sarve kleśavṛndāḥ samantataḥ|| <10.5.13>
ālokānāṁ paraṁ jñānaṁ tamasāṁ moha ucyate|
tasmād ālokanirato yaḥ sa paṇḍita ucyate|| <10.5.14>
mohaṁ vivarjayed dhīmān sarvānarthakaro hi yaḥ|
yo mohavaśam āpannas tasya śāntir na vidyate|| <10.5.15>
saṁspṛśeta varaṁ vahniṁ saṁvāsed uragair varam|
na kleśaiḥ saha saṁyujyed yadīcchec chreyam ātmanaḥ|| <10.5.16>
(109)
amṛtānāṁ paraṁ jñānaṁ śreya sāṁ nidhir uttamaḥ|
bandhūnāṁ ca paro bandhur dhanānāṁ dhanam uttamam|| <10.5.17>
tasmāj jñānāgninā nityaṁ nirdahet kleśaparvatān|
kleśaparvatadagdhasya sukhaṁ padam avasthitam|| <10.5.18>
andhās tamasi majjante puruṣā mandamedhasaḥ|
ye nodvijanti saṁsārād adharmaraṇapañjarāt|| <10.5.19>
teṣāṁ hi saphalaṁ janma yeṣāṁ buddhir avañcitā|
te ca pūjyāḥ sadā sadbhir yeṣāṁ dharme sadā matiḥ|| <10.5.20>
(110)
<10.6> iti sa bhikṣur evaṁ dharmādharmavidhijñaḥ sadbhūtvā
viharati| tasyaivaṁ sunirmalacetasaḥ: "anekāni janmaśatasahasrāṇi
śikharāṇi saṁsāraparvatād viśīryante vāntībhavanti naśyanti,
apunar bhavatīti|" naśyanti cāsya kleśaśatravaḥ, antike cāsya
bhavati nirvāṇam|